________________
स०अ
श्रीहमश०१ पाणी न भवति । गर्भः संजातोऽस्य गर्भितो ब्रीहिः । गर्भिता शालयः । अाणिनीति किम् । गर्भ: संजातोऽस्या दास्या इति वाक्यमेव ॥ १३९ ॥ ॥ १२॥ प्रमाणान्मात्रद ॥७।१।१४० ॥ तदस्येति वर्तते । तदिति प्रथमान्तात्प्रमाणवाचिनो नाम्नोऽस्येति षष्ठ्यर्थे मात्र प्रत्ययो भवति । आयाममानं प्रमाण,
तद्विविधम् ऊर्ध्वमानं तिर्यग्मानं च । तबोर्ध्वमानात, जानुनी प्रमाणमस्य जानुमात्रमुदकम् । जानुमात्री खाता । अरुमात्रमुदकम् । अरुमात्री खाता । तियग्मानात, रज्जुमात्री भूमिः । तन्मात्री। तावन्मात्री । टकारो उन्धर्थः ॥ १४० ॥ हस्तिपुरुषादाण ॥ ७॥ १। १४१॥ तदिति प्रथमान्तात्ममाणवाचिनो हस्तिशब्दात्पुरुपशब्दाचास्येति षष्ठ्यर्थेऽण् प्रत्ययो वा भवति । पक्षे यथाप्राप्तम् । हस्ती प्रमाणमस्य हास्तिनं हस्तिमात्रम् इस्तिदन्नं हस्तिद्वयसमुदकम् । हास्तिनी हस्तिमात्री हस्तिदनी हस्तिद्वयसी खाता । पौरुषम् पुरुषमात्रम् पुरुषदनम् पुरुषद्वयसमुदकम् । पौरुषी पुरुषमात्री पुरुपदनी पुरुषद्वयसी खाता । -पौरुपी पुरुपमात्री छाया ॥१४१॥ *वो दन दयसद् ॥ ७।१।१४२ ॥ उर्वं यत्प्रमाणं तदाचिनो नाम्नः प्रथमान्तादस्येति षष्ठ्यर्थे दनट् द्वयसद् इत्येतो प्रत्ययौ वा भवतः । पक्षे मात्रद् । अरुः प्रमाणमस्य ऊरुघ्नम् ऊरुद्वयसम् ऊरुमात्रमुदकम् । ऊरुदनी ऊरुद्रयसी ऊरुमात्री खाता । तद्दनी तयसी तन्मात्री । तावनी ताबवयसी तावन्मात्री । भ्वाग्रहणमण्मात्रटोरवाधनार्थम् । तेन पुरुषदन्नम् पुरुपदयसम् पुरुषमात्रम् पौरुपमिति पुरुषहस्तिनोश्चातूरूप्यं भवति । ऊर्वमिति किम् । रज्जुमात्री भूमिः ॥ १४२ ॥ मानादसंशये लुप् ॥ ७ ॥ १ ॥ १४३ ॥ प्रमाणादिति वर्तते । मानवाच्येव साक्षायः प्रमाणशब्दो हस्तवितस्त्यादिः प्रसिद्धो न तु रज्ज्वादियों लक्षणया प्रमाणे वर्तते तस्मात्मस्तुतस्य मात्रडादेः प्रत्ययस्यासंशये गम्यमाने लुन् भवति । हस्तः प्रमाणमस्य हस्तः । वितस्तिः। दिष्टिः । शमः चतुर्विंशतिरकुलानि । मानादिति किम् | अरुमात्रमुदकम् । रज्जुमात्री भूमिः । असंशय इति किम् । शमः प्रमाणमस्य स्यात् शममात्रम् । दिष्टिमात्रम् । वितस्तिमात्रम्। केचित्तु मानमात्रामात्रटं तस्यासंशये लुविकल्पं चेच्छन्ति । प्रस्थः पस्थमात्रो वा ब्रीहिः । हस्तः इस्तमानं वा काष्ठम् । पलं पलमा वा सुवर्णम् । शतं शतमात्रा वा गावः ॥१४३||. दिगो संशये च॥७१।१४४॥ मानादिति वर्तते । प्रमाणादिति निवृत्तम् 'पुरुषाद्वा'-(२-४-२५) इसत्र उपचरितप्रमाणात्पुरुषानुपि ङीविधानात् । तदनुवृत्तौ तु तस्य मानेन विशेषणात प्रसिद्धादेव हस्तादेः लुप् स्यात् । मानान्तादद्विगोः संशये चकारादसंशये च प्रस्तुतस्य मात्रडादेः प्रययस्य लुप् भवति । द्वौ शमी प्रमाणमस्य द्वौ शमौ प्रमाणमस्य स्यादिति वा द्विशमः । द्विदिष्टिः । द्विवितस्तिः। द्विकाण्डा क्षेत्रभक्तिः। द्विकाण्डी रज्जुः। द्विपुरुषी द्विपुरुषा खाता । द्विहस्तिनी । त्रिहस्तिनी। मिति । तस्येदम् ' इत्यादीना — दोरीय ' इति च दुसज्ञाविवक्षायाम् ॥-दस्ति-॥-पौरुषी पुरुषमात्री छायेति । अत्र तिर्यग्मानमिति ऊर्चे माने विधीयमानौ दनवयसटौ न भवतः किंतु मात्रदेव ॥-वोर्ध्व-।-वाग्रहणमिति । अन्यथा ऊर्ध्वमामाभावेऽणमात्रटो सावकाशाविति तौ बाधित्वा इमावेब स्याताम् ॥-माना-1-मानवाच्येवेति । प्रमाणादित्यधि कारे मानप्रइणमवधारणामिति ॥-विगो-॥-उपचरितप्रमाणादिति । पुरुषशब्दस्य हि प्रमाणत्वमुपचरितमेव न साक्षात्प्रमाणमेव ॥-लुए स्यादिति । तदभावे पसीने स्यात् ॥विशम इति । 'मात्रट्' इति मानद सशयविवधायां सर्वत्र । भन्यत्र पथासभय मानद पनद् व्यसट् च । एव सर्वच ॥-द्विपुरुषीति । अन । हस्तिपुरुपादाण ' म । तत्र वदम्तविधे