________________
See
MVAR
V
।
। तच्च वाय॑माद्रपाण्डयकौरव्याः प्रयोजयन्ति । अन्यत्र हि नास्ति विशेषः ॥ २०९ ॥ दस्तुल्यदिशि ॥ ६ । ।। २१० ॥ र इति सहार्थ| तृतीयान्तात्तुल्यदिश्यर्थे यथाविहितं प्रत्ययो भवति । तुल्या सपाना साधारणा दिक् यस्य स तुल्यदिक् । एकदिगित्यर्थः । सुदाम्ना एकदिक् सौदामनी विद्युत् । मुदामा नाम पर्वतो यस्यां दिशि तस्यां विद्युत् । तेन सा मुदाम्ना सईकदिगुच्यते । सूर्येण सईकदिक सौरी बलाका | हिमवता एकदिक हैमवती गङ्गा । त्रिककुदा एकदिक् त्रैककुदी लङ्का ॥ २१० ॥ तसिः॥ ६.३ ॥ २११ ॥ ट इति तृतीयान्तात्तुल्यदिश्यर्थे तसिरित्ययं प्रत्ययो भवति । पूर्वेण यथास्वमणादय एयणादयश्च विहिताः प्रत्यपान्तरांमदं सर्वप्रकृतिविषयं विधीयते । सुदाम्ना एकदिक् सुदामतः । सूर्यतः । हिमवत्तः। त्रिककुत्तः । पीलुमूलतः । पार्वतः । पृष्ठतः । इकारो 'वत्तस्याम् । (१-१-३४ ) इत्यत्र विशेषणार्थः ॥ २११ ॥ यश्चोरसः ॥ ६ । ३ । २१२ ।। उरस् इत्येतस्मातृतीयान्तात्तुल्यदिश्य यः प्रत्ययश्चकारातसिश्च भवतः । अणोऽपवादः । उरसा एकदिक् उरस्यः । उरस्तः ॥ २१२ ।। सेनिवासादस्य ॥ ६ ॥ ३४२१३ ॥ सेरिति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्तत्पथमान्तं निवासश्चेत्स भवति । निषसम्त्यस्मिमिति निवासो देश उच्यते । सघ्नो निवासोऽस्य सौग्नः । माथुरः । नादेयः। राष्ट्रियः ॥ २१३ ॥ आभिजनात् ॥ ६।३ । २१४ ॥ सेनिकासादस्येति वर्तते । अभिजनः पूर्ववान्धवाः । तेपामयमाभिजनः । सेः प्रथमान्तादाभिजनान्निवासादस्यति षष्ठयर्थे यथाविहितं प्रत्ययो भवति । मुन्नोऽस्वाभिजनो निवासः सौन्नः । माथुरः । मादेयः । राष्ट्रियः ॥ २१४ ॥ शण्डिकायैः ॥ ६।३।२१५॥ शण्डिक इत्येवमादिभ्यः प्रथमान्तेभ्य आभिमननिवासवाचिभ्योऽस्येबस्मिन्नर्थे ज्या प्रत्ययो भवति । अगायपवादः । शण्डिक आभिजनो निवासोऽस्य शाण्डिक्यः । कौचवार्यः । शण्डिक कूचवार सर्वसेन सर्वकेश शाइख शक अट रक चरण शंकर बोध । इति शण्डिकादिः ॥ २१५॥ * सिन्ध्वादेरञ् ॥६।३।२१६ ॥ सिन्ध्वादिभ्यः प्रथमान्तेभ्य आभिजननिवासवाचिभ्योऽस्येत्यस्मिन्नर्थेऽन् प्रत्ययो भवति। सिन्धुराभिजनो निवासोऽस्य सैन्धवः । वार्णवः । सिन्धु वर्ण मधुमत् कम्बोज कुलूज गन्धार कश्मीर सल्व किष्किन्ध गब्दिक उरद दर ग्रामणी काण्डवरक । सल्वान्तभ्यो नृनृस्थाकोपवादोऽञ् । शेषेभ्यो बहविषयराष्टलक्षणस्याकबो ग्रामणीकाण्डवरकाभ्यामीयस्य । तक्षशिलादिभ्यस्तु अब नोच्यते उत्सर्गेणैव सिद्धत्वात् ॥२१६॥ - सलातुरादीयण ॥ ६॥ ६॥ २१७ ॥ सलातुरशब्दात्पथमान्तादाभिजननिवासवाचिनोऽस्येत्यस्मिन्नर्थे ईयण प्रत्ययो भवति । - सलातुर आभिजनो निवासोऽस्य सालातुरीयः पाणिनिः ॥ २१७ ॥ तूदीवर्मत्या एयण ॥६।३। २१८ ॥तूदीवर्मतीशब्दाभ्यां प्रथमान्ताभ्यामाभिजननिवासवाचिभ्यामस्येत्यर्थे एयण् प्रत्ययो भवति । तूदी आभिजनो निवासोऽस्य तौदेयः । वामतेयः ॥ २१८ ॥ अन्यथा पाण्ख्यक इत्यादौ यकारश्रुतिः स्यात् । न वाच्य तद्धितयस्वरे ' इति यलोपप्राप्ति अनापत्यत्वात् यकारस्य ॥-नास्ति विशेष इति ॥ आड्गक इत्यादि लिखितापेक्षया एतदुक्त थावता आवन्तक इत्यादावस्त्येव विशेषः । अनापश्यत्वादावन्त्य इति स्थिते यलोपाप्रसङ्गात् ॥-सिन्ध्वादेरञ् ॥-अञ् नोच्यत इति । केचिसक्षशिलादिभ्योऽम सुवते । ता । बाधकप्रत्ययान्तरामाया 'प्राग्जितात् ' इत्येव सिद्धत्वात् ॥-सलातुरा-1-सलातुरेति । सालैस्तत साकतत तच तरपुर च सालतत्पुरम् । पृषोदरादित्वात्सलातुरः॥-तूदीवर्स-॥ तावानायामो यस्या.