SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ श्रीमिश ॥४७॥ गिरेरीयो खाजीचे ॥६।३ । २१९ ॥ गिरिर्य आभिजनो निवासस्तदभिधायिनः प्रथमान्तादस्येति पष्ठ्यर्थे ईयः प्रत्ययो भवति अखाजीवे अत्रमा- 1 प०अ०ल. जीवो जीविका यस्य तस्मिवायुधजीविन्यभिधेय इत्यर्थः । हदोलः पांत आभिजनो निवारणासाजीवस्य दोलीयः। एवं भोजकदीयः । रोहितगिरीयः । अन्धश्मीयः । गिरेरित किम् । सांकाश्यकोऽखाजीवः । 'प्रस्थपुर'-(६-३-४२ ) इत्यादिनाकन् । असाजीव इति किम् । ऋोदः पर्वत आभिजनो निवासोऽस्य आदो ब्रामणः । पृथुः पर्वत आभिजनो निवासोऽस्य पार्थवः ॥ २१९ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनहघृत्तौ षष्ठस्याध्यायस्य तृतीयः पादः॥६॥३॥ जपस्तरभार सीमन्यनुजलधिवेलं निहितवान् वितानैबेमाण्डं शुचिगुणगरिष्ठैः पिहितवान् ॥ यशस्तेजोरूपैरलिपत जगन्त्यर्धघुसृणैः कृतो यानानन्दो विरमति न कि सिद्धपतिः॥ १ ॥ ॥ ॥ चतुर्थः पादः॥ इकण ॥ ६॥ ४ ॥ १ ॥ अणः पूर्णोऽवधिः । अधिकारोऽयम् आ पादपरिसमाप्तेः । यदित ऊर्ध्वमनुक्रमिष्यामस्तत्रापवादविषयं परिहत्येकणित्यधिकृतं बेदितव्यम् ॥ १॥ तेन जितजयद्दीव्यत्खनत्सु ॥ ६ । ४ । २ ॥ तेनेति तृतीयान्ताजिते जयति दीव्यति खनति चार्थे इकण् प्रत्ययो भवति । १६ अजितमाक्षिकम् । शालाकिकम् । अर्जयति: आक्षिकः । शालाकिकः । अर्दीव्यति आक्षिकः । शालाकिकः । अभय खनति आभ्रिकः । कौदालिकः । अभ्री काष्ठमयी तीक्ष्णाग्रा । इह तेनेति करणे तृतीया वेदितव्या नान्यत्रानभिधानात् । तेन देवदत्तेन जितम् धनेन जितमित्यत्र न भवति । अभ्य खननङ्गुल्या खनतीत्यत्र तु सखण्यङ्गुले करणत्वे मुख्यकरणभावोऽभ्य एव नाङ्गुलेरित्यङ्गुलिशब्दान्न भवति । यथा घुग्नादागच्छन्वृक्षमूलादागत इति । जयदादिषु त्रिपु कालो न विवक्षिनः जिते तु विवक्षितः। बहुवचनं पृथगर्थताभिव्यक्त्यर्थम् ॥ २॥ संस्कृते ॥ ६।४।३॥ तेनेति तृतीयान्तात्संस्कृतेऽथे इकण् प्रत्ययो भवति । सा तावदायामा । पृपोदरारादत्यातूदादेश गोरादिप्या तूदी । वमं तनाति वित् ' इति उ गोरादिव्या च वमती ॥-गिरे-॥-अन्धश्मीय इति । अन्धा अश्मानो गन पर्वते सोऽन्धश्मा । प्रपो०अलोप । अन्धश्मा आभिजनो निवासोऽस्य ॥ इत्याचार्यः षष्टस्याध्यायस्य तृतीयः पादः ॥ दप ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ भई ॥-इफण् ॥-तेन-॥-आक्षिफ इति । अक्षेर्जयन् दोव्यन् या आक्षिक । एवमन्येपि । गायतीत्यादि तु वृत्तापर्थकथनं विग्रह शान्तेनैव द्रव्यप्रधानेन कर्त्तव्य ॥फौहालिफ इति । कुदालयति कर्मण्यणि प्रपोदरादिपात् पूर्वपदप दागम । शेन खनन् ॥-विवक्षित इति । कर्ता तु विवक्षितोऽत एव जयग्रहणे सत्यपि कर्मण्यपि इकणप्रत्ययार्य गितप्रवणम् । अपमर्थ । जगतीत्युक्त जयति जेष्यति अजैपीदिति लभ्यते कि जितग्रहणेन । उच्यते । भूते कर्मण्यपि वाच्ये यथा स्पादित्यवर्थम् ॥ विवक्षित इति अतीतः काल. ॥-138॥४७॥
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy