________________
श्रीहेमश
॥७॥
जीनः । छिति , "जिनाति । जेजीयते । जेनेति । विविधतुः । विध्यते । विध्यात् । विद्धः । डिति , विध्यति । वैविध्यते । वेदि । १६० म० क्छिति इति किम् । ज्याता । व्यद्धा ॥८१॥ व्यचोऽनसि ॥ ४।१।८२ ॥ व्यचेः सस्वरान्तस्थाऽस्वजिते छिति प्रत्यये वृद्भवति । चिचिता ।। विचितम । वेविन्यते । विचति । अनसीति किम् । 'उरुव्यचाः ॥ ८२ ।। वशेरयङि॥४।१।८३॥ वशेः सस्वरान्तस्था अयङि विङति प्रत्यये वृद्भवति । उश्यते । ऊशतः । उशितम् । उष्टः । उशन्ति । अयङीति किम् । वावश्यते । क्डितीत्येव । वष्टि ॥ ८३ ॥ ग्रहवस्चभ्रस्जप्रच्छः ।।४।१।८४ ॥ ग्रहादीनां सस्वरातस्था क्छिति प्रत्यये परे यद्भवति । जगृहतुः । जगृहुः । गृह्यते । गृहीतः । जिघृक्षति । गृणाति । जरीगृह्यते । जरीगृहीति । दृश्यते । वृक्णः । वृश्चति । वरीवृश्यते । भृज्ज्यते । भृष्टः । भृज्जति । वरीभृज्ज्यते । पृच्छयते । पिच्छिपति । पृष्टः । पृच्छति । परीपृच्छ यते । पृच्छा । क्डिन्तीत्येव । ग्रहीता । वनश्चतुः। वभ्रज्जतुः । पप्रच्छतुः । प्रश्नः । व्यचिवशिवश्चिभ्रस्जिपन्छीनां पश्चाना यङ्लुवन्तानां नेच्छन्त्यन्ये । तस्, वाव्यक्तः । नान्नि तिक् । वाव्यक्तिः । वावष्टः । वावष्टिः । वाव्रष्टः । वात्रष्टिः । वाभ्रष्टः।वाभ्रष्टिः । पामष्टः। पामष्टिः। अन्ये तु 'प्रकृतिग्रहणे यङ्लुवन्तस्यापि ग्रहणम्' इति यङ्लुप्यपि मन्यन्ते । तेन वेविक्तः वेविक्तिः, वरिवृष्टः परिवृष्टिः, वरिभृष्टः वरिभूष्टिः, परिपृष्टः परिपृष्टिः । अपरे तु विचतिवृश्चतिभृजतिपृच्छतीनां नित्यं वृत ज्यादीनां त्वनिसमिति मन्यन्ते तेनेदं सिद्धम् 'तस्यास्वयसीनपि पिव्यधुः शरैः' इति । अन्ये तु विविधुरित्येवाहुः ॥ ८४ ॥ व्येस्यमोर्यङि ॥ ४।१।८५ ॥ व्यस्यमोः सखरान्तस्था यङि वृद्भवति । वेबीयते । वेवयीति । सेसिम्यते । सेसिमीति । यङ्लुपि नेच्छन्त्यन्ये । वाच्याति । संस्यन्ति । यङीति किम् । व्ययति ॥ ८५ ॥ चायः की ॥ ४।१।८६॥ चायगित्येतस्य यङि की इत्ययमादेशो भवति। चेकीयते । दीर्घनिर्देशो यङ्लयर्थः । चेकीतः ॥ ८६ ॥ द्वित्वे हः॥ ४ ॥ १।८७ ॥ ह्रयतेर्दित्वविपये सस्वरान्तस्था यद्भवति । जुहाव । जुहुयतुः । जोहूयते । जोहवीति । जुहूपति । अनेनैव सिद्ध उत्तरसूत्रकरणं गैरन्यस्मिन द्वित्वनिमित्तप्रत्ययव्यवधायके वृन्माभूदियेवमर्थम् । तेनेह न भवति । हायकमिच्छति हायकीयति । ततः सन् जिहायकीयिपति ॥ ८७॥ ग्णौ उसनि ॥४१॥८८॥ रयतेः सस्वरान्तस्था उपरे सन्परे च णौ विषये वृद्धवति । अहवत् । जुहावयिपति । णाविति विपयसप्तमीति किम् । णिविषय एवान्तरङ्गमपि"यकारागमं बाधित्वा व्यथा स्यात् । उसनीति किम् । साययति ॥ ८८ ॥ श्वेर्वा ॥ ४॥ १। ८९ ॥ श्वयतेः सस्वरान्तस्था उपरे सन्परे च णौ विपये य्यद्वा भवति । अशुशवत् । अशिश्वयत् । शुशावयिपति । शिश्वाययिपति । विषयविज्ञानादन्तरङ्गमपि वृद्ध्यादिकं ॥-जिनातीति । यत् 'दीर्थमयोन्त्य 'यादेवि ॥-व्यचोनसि ॥-विचितेति । कुटादित्वात् डिच्चे वृत् ॥-उरव्यचा इति । उरु विचति असित्यऽस कुटादित्यात् नित्यम् ॥-ग्रहबश्व॥-पृच्छयते इति । क्यस्य सानुनासिकत्वं नाप्तमिति 'अनुनासिके घ'-इति शो न भवति ॥ वरिवृष्ट इति । वस्तु भाष्यकृताप्यनुदात्तत्यान्न दर्शितम् । प्रयोगस्तु बोष्टि बोष्ट इति टिप्पनककृत ॥चाय की दीर्घनिर्देशात यलुप्यप्यादेश इत्यर्थः। अन्यथा हि गदि साक्षात् यध्यादेश. स्यात्तदा 'दीर्घश्वि'-इति दीर्घ सिद्ध । एवं 'प्याय पी' इत्यऽगापि ॥-णौ उसनि॥-यकारागमं बाधित्वेति । उपलक्षणत्यापणी यकृत कार्यमिति च मृत् यथा स्यादिति । कृते तु यति यो न भवति । 'अर्चिरी'-इति प्यागमवाधकत्वेन आदन्तेभ्यो यस्य प्रवृत्ते ॥-वेर्वा ॥-विषयविशानादित्यादि।