________________
॥४॥
अशुद्धम्
पत्रम्
पृष्ठम्
पञ्चम्
पृष्टम्
पङ्क्तिः
"
वचन विज्ञा
वचनादेश विज्ञा
पङ्क्तिः । अशुद्धम्
नपुसके ६ सबन्धा
नपुंसकस्य णायाः
शुद्धम् नपुंसके संवन्या नपुंसके
णायाम्
१-२/मिका
मध्याहिन प्रियाष्ट्नः न्त्येक।
मध्याह्न प्रियाष्ट्रणः त्येके । तन्मते इति
मरिका तत्वात्
त्वत्वाव विधा नक्कीच वा
नि
'क्लीवे वा'
सिद्धति
विध्यति ग्रहणं सति
देउशनन् पश्य।
हेउशनन् । हेउशन । पो पश्य । चतुरः पश्य ,
werseaseasrareereasureerorocareerCESRee
६
एवं दधि
एवं
किषि.
स्वापी
वा । पक्षे लुबेव । हे वारि । हे त्रपु।।
हे कर्तृ प्रियत्रि कुलं तिष्ठति पश्य वा दशता दशत्
द्धि भ्वा चनं स्व । क्रोष्टाः। एरव्य
महत्यतीति किपि ५२ स्वापम् । स्वापो सिद्धेऽभ्या चनं तस्व . २। क्रोष्टोः ।
परत्वात्
निरखकाशत्वात्
"
दना।
दध्ना । दल्ने ।
वृत्ता
गनेः
-----------
-