________________
भीमा० । ददाति । तानेकैकशः पृच्छेत् एकैशोऽपि निम्नन्ति रकैकशो ददातीति वीप्सायां द्विरुक्तापूर्वणाल्पादिति प्रशस् । वीप्सितवीप्सायां वानेनैव शस् । एकै कम् । स०अ० ॥२९॥ एकै पृच्छेदित्यर्थः । कारकादिसेव । योयो. स्वामी । माषस्य मापस्येहे ॥१५१॥ संख्यादेः पादादिभ्यो दानदण्डे चाकल लुक च ॥७१२।१५२ ॥
संख्यायाः प्रकृयायवयवात्परे ये पादादयस्तदन्नानाम्नो दानदण्डे चकाराद्वीप्सायां च विषयेऽकल् प्रत्ययो भवति तत्संनियोगे च प्रकृतेरन्तस्य लुग्भवति । द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति, त्रिपदिकां ददाति । द्वेशते व्यवसमति दिशतिका व्यवसृजति । द्वियोदाककाम् त्रिमोदकिकाम् त्यजति।दण्डे,द्री पादौ दण्डितः द्विपदिकांदण्डितः। एवं त्रिपदिकाम् द्विशतिका त्रिश्नतिकाम् । द्विमोदकिकाम् । त्रिमोदकिकाम्। वीप्सायां, द्वौ द्वौ पादी भुङ्क्ते द्विपदिको भुङ्क्ते । त्रिपदिकाम् । द्विशतिकाम्। त्रिशतिकाम्। विमोदकिकाम् त्रिमोदकिकाम् । संख्यादेरिति किम् । पादंददाति । पादं दण्डितः। पाद पादं भुङ्क्तोपादादिभ्य इति किम् । द्वौ द्वौ मापौ ददाति दानदण्डे चेति किम् । द्रौपादौ भुङ्क्ते । चकारो वीप्साया अनुकर्षणार्थः। लकारः स्त्रीत्वार्थः । लुग्वचनम् अनिमित्तलुगर्थम् । तेन पादः पद्भावो भवति । परनिमित्ताया तु लुचि स्थानिवद्भावो न स्यात् । पादादयः प्रयोगतोऽनुसतव्याः ॥१५२७तीयाट्टीकण न विद्या चेत् ।।१२।१५३॥ तीयपत्ययान्तात्स्वार्थे टीकण् प्रत्ययो वा भवति न चेत्तीयान्तस्य विद्या विषयो भात। द्वितीयम् द्वैतीयीकम् । तृतीयं तातीयीकम् । टकारो उपर्थः । द्वैतीयोकी नायीकी शाटी। न विद्या चेदिति किम् । द्वितीया विद्या। तृतीया विद्या। मुखतीयः पार्श्वतीय इति तीयस्पानर्थकत्वान्नं भवति ॥ १५३ ॥ निष्फले तिलात् पिचपेजौ ॥ ७।२। १५४ ॥ तिलशब्दानिष्फलेथें वर्तमानात् पिअपेज इत्येतौ प्रत्ययौ भवतः। निष्फलस्तिलः तिलपिनः । तिलपेजः ॥ १५४ ॥ मायोऽतोयसदमात्रट् ॥७॥२॥१५५॥ अनुप्रत्ययान्तात् स्वार्थे यसद् मात्रट् इत्येतौ प्रत्ययौ भवतः प्रायः । यावदेव यावद्द्यसम् । यावन्मात्रम् । तावदेव तावद्द्वयसम् । तावन्मात्रम् । एतावदेव एतावद्वयसम् । एतावन्मात्रम् । कियद्वयसम् । कियन्मात्रम् । प्रायोग्रहणं प्रयोगानुमरणार्थम् ॥ १५५ ॥ वर्णाव्ययात्स्वरूपे कारः ॥ ७॥२॥ १५६ ॥ वर्णेभ्योऽव्ययेभ्यश्च स्वरूपार्थवृत्तिभ्यः स्वार्थे कारः प्रत्ययो भवति । अकारः। इकारः । ककारः । खकारः । ककारादिष्वकार उच्चारणार्थः । अव्यय, ओंकारः । स्वाहाकारः । स्वधाकारः। वपद्कारः । इन्तकारः । नमस्कारः । चकार । इतिकारः । एवकारः । हुंकारः । पूत्कारः। सीत्कारः । सूत्कारः । ननु यथा हुकृति. प्रत्कृतिः सूत्कृतम् सीत्कृतमिति भवन्ति तथा कारशब्देन घजन्तेन समासे
ओंकारादयो भविष्यन्ति । सत्यम् । किंतु ओंकारमुचारयति वषट्कारमभिधत्ते हुकारं करोतीत्यादि न सिध्यति । स्वरूप इति किम् । अः विष्णुः इ. कामः कः सख्यै-1-एकैकश इति । 'लुप्चादावेकस्य स्यादे ' इति द्विवचने आदिविभक्तेलुक् ॥-संख्या-॥-अनिमित्तलुगमिति । नन्वकलि · अव वर्णस्प-' इति प्रकृयन्तस्य लुम्भविष्यति फिमर्थ लुग्वचनमित्यांशका ॥-तीया-॥-मुखतीय इत्यादि ॥ मुखे मुखत आयादिभ्यस्तस् मुखतो भव. गहादिस्य ईप 'प्रायोध्ययस्प ' इत्यन्तलोप. । एवं पाश्वतीय ॥प्रायो-|-यावद्वयसमिति । स्त्रियां यावतीद्वयसी । सामान्यविवक्षाया प्रत्यये पश्चात् बीत्वे यावद्दयसीत्यपि ॥-वर्णा-॥-नमस्कार इति । कस्कादित्वात् स. न तु 'प्रत्यये' इत्पनेन तवानम्पपस्येत्यधिकारात् ॥-ओकारमुथारयसीति । यद्यत्र कायस्य कार इति निष्पद्यते तदा भोमिति करण किमुच्चारण भवतीति न सगछते ॥
N