________________
Goa
ब्रह्मा खम् आकाशस् ओं ब्रह्म वपडिन्द्राय स्वाहागये स्वधा पितृभ्य इत्यर्थपरतायां न भवति । प्रायोऽनुवृत्तेरन्यत्रापि भवति । मन एव मनस्कारः । अहमेवाहंकारः ॥ १५६ ॥रादेफः॥७।२।१५७ ॥ रशब्दादेफः प्रत्ययो वा भवति । रेफः । पायोवचनाकार इत्यपि ॥ १५७ ॥ नामरूपभागाद्धेयः॥७।२। १५८ ॥ नामन् रूप भाग इत्येतेभ्यः स्वार्थे धेयः प्रत्ययो वा भवति । नामैव नामधेयम् । रूपमेव रूपधेयम् । भाग एव भागधेयम् ॥ १५८॥ मादिभ्यो यः॥७ । २।१५९ ॥ मर्त इत्येवमादिभ्यः स्वार्थे यः प्रत्ययो वा भवति । मत एव मर्त्यः । सुर एव सूर्यः । एवं क्षेभ्यः । यविष्यः । भाग्यम् । अपराध्यम् । रव्यम् । लव्य| म् । मादयः प्रयोगगम्याः॥१५९ ॥ नवादीनतननं च नू चास्य ॥७।२।१६० ॥ नवशब्दात्स्वार्थे ईन तन ल चकाराद्यश्च प्रत्यया वा भवन्ति तत्संनियोगे च नवशब्दस्य नू इत्ययमादशा भवति । नवमेव नवीनम् । नूतनम् । नृत्नम् । नव्यम् ॥ १६० ॥ प्रात्पुराणे नश्च ॥ ७॥२ । १६१ ॥ प्रशब्दात्पुराणेऽर्थे वर्तमानात् स्वार्थे नः प्रययो भवति चकारादीनतनलाश्च । प्रगतं कालेनेति प्रशब्देन पुराणमुच्यते । प्रणं प्रीणं प्रतनम् प्रत्नम् ॥ १६१॥ देवात्तल् ॥ ७।२। १६२ ॥ देवशब्दात् स्वार्थे तल् प्रत्ययो वा भवति । देव एव देवता । लिकरणं ध्यर्थम् ॥ १६२ ॥ होत्राया ईयः॥ ७१.२ । १६३ ॥ होत्राशब्दात्स्वार्थे ईयः प्रत्ययो वा भवति । होत्रैव होत्रीयम् ॥ १६३ ॥ भेषजादिभ्यष्टयण ॥ ७ ॥२।१६४ ॥ भेषज इत्येवमादिभ्यः स्वार्थे व्यण् प्रत्ययो भवति वा । भेषजमेव भैषज्यम् । अनन्त एन आनन्त्यम् । आवसथ एव आवसथ्यम् । इतिह इसेव ऐतिह्यम् । झतहेति निपातसमुदाय उपदेशपारंपर्ये वर्तते । चत्वार एव वर्णाश्चातुर्वर्ण्यम् । चातुराश्रम्यम् । चत्वारो वेदाश्चतस्रो विद्या वा *चातुर्वैद्यम् । एवं त्रैवैद्यम् । अनुशतिकादित्वादुभयपदवृद्धिः। त्रैलोक्यम् । ऐकभाव्यम् । द्वैभाव्यम् । भाव्यम् आन्यभाव्यम् । सार्ववैद्यम् । सार्वलोक्यम् । पाड्गुण्यम् । शीलमेव शैलीयम् आचार्यस्य । भैपज्यानन्त्यावसथ्यैतिक शब्दा यदि स्त्रियां स्युस्तदा अजादिषु द्रष्टव्याः॥ भेपजादयः शिष्टप्रयोगगम्याः॥ १६४ ॥ प्रज्ञादिभ्योऽण् ॥ ७ । २ । १६५ ॥ प्रज्ञ इत्येवमादिभ्यः स्वार्थेऽण् प्रत्ययो वा भवति । मजानातीति प्रज्ञा प्रज्ञ एव माज्ञः । प्राज्ञी कन्या । प्रज्ञास्या अस्तीति णे माज्ञा कन्या । वणिगेव वाणिजः । प्रज्ञ वणिज् उशिज् प्रत्यक्ष विद्वस् विदत् विदन्त द्विदत् पोडत विद्या मनस् जुन चिकीर्पत चिकीपति वसु मरुत (वसुमत् ) सत्वस् सन्वतु सर्वदशाह क्रुञ्च वयस् रक्षस् असुर शत्रु चोर योध चक्षुम् पिशाच अशनि कर्षापण देवता बन्धु अनुजा वर अनुपुक् चतुष्पास्य रसोन बियात विकृत विकाते व्याकृत वारेवस्कृत अग्रायण अग्रहायण संतपन मधुप द्विधा (ता) चण्डाल गायत्री उष्णिह् अनुष्टम् बृहती पङ्क्ति त्रिष्टम् जगती इति । प्रज्ञादिराकृतिगणः ॥ तेन आग्नीधी आग्नीध्रा वा शाला साधारणी साधारणा वा भूमिरित्यादि सिद्धम् ॥ १६५ ।। श्रोत्रौषधिकृष्णाच्छरीरभेषजमृगे ॥ ७ । २ । १६६ ॥ श्रोत्र ओपधि कृष्ण इत्येतेभ्यो -मनस्कार इति । मनस् शब्द स्वरादित्वात् अव्ययश्चित्ताभोगे वर्तते । कस्कादित्वात्स.-भेप-|-चातुवैद्यमिति । 'व्यञ्जनात्पञ्चमान्तस्थाया सरूपे वा' इति यलोप । अथ भैषज्यादय आवन्ता. स्त्रिया दृश्यन्ते ते कथमित्याह-अजादिविल्यादि । अन्यथा व्यणन्तत्वात् डी स्यात् ॥ इल्याचायनीहेमचन्द्रविरचिताया वृहत्ताववचूर्णिकाया सप्तमस्याध्यायस्य द्वितीय. पादः समाप्त-॥॥
VVVBVPra MAnnarrnmnmAAAAAAAAAD