________________
शुभ्रादिभ्योऽपत्ये एयण गत्ययो भवति । यथायोगमित्रादीनामपवादः । शैौभ्रेयः । वैष्टपुरेयः । शुभ्र विष्टपुर विष्टपर बधकृत शतहार शवाहार शालाधल किट (टीक) शालूक कृकलास वाण भाण भारत भारम कुदरा कर्पूर इतर अन्यतर आलीढ शुदत सुदक्ष तुद अकशाप वादन शतल शकल (शक) रावल खदूर कुशम्य शुक्र विग्र वीज अश्व वीजाश्व अजिर मगरखण्ड कटु मघातु सृकण्ड गृकण्ड जित्पाशिन अजवरित शकन्धि परिभि अणीचि कणीचि शकुनि अतिथि अनुदृष्टि शलाकाभ्रे लेखागू रोहिणी रुक्मिणी fararasोन्मता कुमारिका *कुबेरिका अम्बिका अशोका श्वन् गङ्गा पाण्डु विमातृ विधवा कद्दू गोधा सुदारान् गुनामन् । इति शुभ्रादयः ।। मक्कान्तानामिणोऽपवाद एयण मखण्डवादीनां विमात्रन्तानागणः विधवाया एरणः कदूगोघयोचतुष्पादेयनः । गुदामन नामोरिंगा शुभ्रस्य तु ज्येन समावेशार्थः पाठः । बहुवच नमाकृतिगणार्थम् ॥ ७३ ॥ श्यामलक्षणाद्वासिष्ठे । ६ । १ । ७४ ॥ श्यामलक्षण इत्येताभ्यां वासिष्ठेऽपत्यविशेषे एगण प्रत्ययो भवति । श्यामेगो वासिष्ठः । श्यागायनोऽन्यः । अभादित्वात् वृद्धे आयनञ्, अनुद्धे तु श्यामिः । लाक्षणेयो वासिष्ठः । लाक्षणिरन्यः ॥ ७४ ॥ विकर्णकुपीतकात्काश्यये ॥। ६ । १ । ७५ ॥ विक कुपीतक इत्येताभ्यां काश्यपत्यविशेषे एयण प्रत्ययो भवति । वैकर्णेयः काश्यपः । वैकर्णिरन्यः । कौपीतकेयः काश्यपः । कौपीताकिरन्यः ॥ ७५ ॥ भुवो भुव च ।। ६ । १ । ७६ ।। भ्रुशब्दादपत्ये एयण प्रत्ययो भवति भुव चास्यादेशः । *सौवेयः ॥ ७६ ॥ कल्याण्यादेरिन चान्तस्य ।। ६ । १ । ७७ ।। कल्याण्यादिभ्योऽपत्ये एयण प्रत्ययो भवति इन् इत्ययं चान्तस्यादेशः । कल्याण्या अपत्यं काल्याणिनेयः । सौभागिनेयः । कल्याणी सुभगा दुर्भाग बन्धकी जरती वलीवदीं ज्येष्ठा कनिष्ठाध्यमा परसी अनुदृष्टि अनुसृष्टि । इति कल्याण्यादिः । परस्यन्तानां 'ज्याप्यूडः' ( ६-२-७० ) इति अनुष्टेः 'शुभ्रादिभ्य' ( ६-२-७३) इति एयण सिद्ध एव इनादेशमा विधीयते । अनुग्रोरुभयम् ॥ ७७ ॥ कुलटाया वा ॥६ । २ । ७८ ।। कुलान्यटति कुलटा । कुलटाशब्दादपत्ये एयण प्रत्ययो भवति तत्संनियोगे इन च वान्तादेशः । आवन्तत्वादेय सिद्ध आदेशार्थं वचनम् । अत एवादेशस्यैव विकल्पो न त्वेयणः । कौलटिनेयः । कौलटेयः । या तु कुलान्यदन्ती शीलं भिनत्ति ततः परत्वात् क्षुद्राक्षण एरणेव । कौल्टेर ॥ ७८ ॥ चटकाण्णैरः स्त्रियां तु लुप् । ६ । १ । ७९ ॥ चटकशब्दात् उसन्तादपत्यमात्रे गैरः प्रत्ययो भवति सियां त्वपत्ये विहितस्य णरस्य लुप् । चटकरयापत्यं वाटकरः । लिङ्गविशिष्टस्य ग्रहणात् चटकाया अपि चाटकैरः । तियां तु लुप् चटकस्य चटकाया वा अपत्यं सी चटका । | पर ये स्म । शत द्वाराणि गत्या शतमाहरति । शाखारा विद्या पोदरादित्वात् तेनायुपान्य' इति । श्रत्यर्णिर् शालूकः । कृतके शति । प्रवाहयति मन्यादित्वादनः । anantar vedeयागम् भाभी रमते । कादयते स्म ते रमते 'मोमशिदारी योन्यतर आयते स्म । गरोन दीयते स्म । शोभा दक्षा यरय । उदति 'नाभ्युपान्त्य इति क अफ शपति । वादयति नन्यादिलात् । ताति । 'मीमसि इति खः ॥ को शाम्यति 'सभ्यता' निगता नाशिका यस्य नियोजक् । वीजपासो अथ रथविर इति अजिर मया लक्ष्म्या वक मया रायगति पति पति केव इति पापो बहुलम्। जिलगावंशील अजस्थेन वस्तिरस्य । शकान् अन्धयति । परिणयते । चिइति शकेन । ओरिधि । अउदृश्यात् । शाकात् वैशात सूर्यस्य । 'विपिन ' इति रोहिणी । राज्यमा अस्ति । विवधि विगतो रम्तुल्या कुबेरिका । गम्यते अस्नागारच्या वागविते शोको गस्या । विगता गाता निगतो नो गया. गुध्यते गोधा शोभनं दाम नाम स्पा ॥ पापा धुवोऽपि ॥ कटया || शुभादिलात् आउदृष्टय । कल्याण्यादिपाठात् आवहृनिय ॥ चट - ॥ चटकेति । जातिना होगादेश
1
I
शो यस्या या । येभ्रुवो ॥ नौवेय इति । गथा क्षिपकादित्यादिलाभावे प्रत्यय