SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ ६०अ०ल. श्रीहेमश |ः । अत्रादेशी न भवति । संख्यासंभद्रादिति किम् । सौमात्रः । शुभ्रादिपागमात्रेयः ॥६६॥ *अदोनदीमानुपीनाम्नः ॥६।१।६७ ॥ अदुसंज्ञकाम॥९॥ दीनाम्नो मानुपीनाम्नश्थापत्येण प्रत्ययो भवति । एयणोऽपवादः । गामुनः प्रणेतः । ऐरावतः उध्यः । वैतस्तः पलाश(ल)शिराः । नार्मदो नीलः । मानुषी, *देवदत्तः । सौदर्शनः । सौतारः । स्वायंगभः । चैन्तितः । शैक्षितः। अदोरिति किम् । अचान्द्रभागेयः । वासवदत्तेयः । नदीमानुषीग्रहणं किम् । सुपर्णाः अमुपाया वापत्वं सौपर्णेयः । पैनतेयः । देव्यावेते इत्येके । पक्षिण्यावित्यन्ये । नामग्रहणं किम् । शौभनेपः । शोभनाशब्दो नद्यां मानुप्यां च वर्तते न तु नामधेयत्वेन ॥ ६७॥ पीलासाल्यामण्डूकादा ॥ ६ ॥ १।६८॥ पीलासाल्वामण्डूकशब्दभ्योऽपत्येऽण् प्रत्ययो वा भवति । पैलः । पैलेपः । साल्वः । साल्वेयः । माण्डूकः । माण्डूकिः । पीलासाल्वाभ्यां हिस्वरैयणि मण्डूकादित्रि प्राप्ते वचनम् । वाग्रहणं मण्डूयास्य भइअर्थम् ॥ ६८ ॥ अदितेश्चैया का ॥६। १।६९ ॥ दितिशब्दान्मण्डूकशब्दाच | डसन्तादपत्ये एयण वा भवति । दैतेयः । दैत्यः । माण्डूकेयः । माण्डूकिः। चकारो मण्डकार्थः। पीलासाल्वाभ्यां पविकल्पादेव *एयण सिद्धः। मण्डूके त्रैरूप्यं सिद्धमेव । वाग्रहणं दितेार्थम् । 'इतोऽनिजः' (६-१-७२ ) इत्येव दितेरेयणि सिद्धे 'अनिदम्यणपवादे च-(६-१-१५) इत्यनेन तस्य बाधायां प्रतिप्रसवार्थ वचनम् ॥ ६९ ॥ ब्याप्त्यूङः॥६।१।७० ॥ ड्यन्तादावन्तात्यन्तादूरान्ताचापत्ये एयण प्रत्ययो भवति । सौपर्णेयः । वैनतेयः । यौवतेयः । कामण्डलेयः ॥ ७० ॥ द्विस्वरानद्याः॥६।१।७१ ॥ द्विस्वरात च्याप्यूङतादनदीवाचिनोऽपत्ये एयण् प्रत्ययो भवति । दातेयः । गौतयः । अनघा इति किम् । सोताया अपत्यं सैतः । संध्यायाः सान्ध्यः । वेण्णाया वैण्णः । सिपायाः सैपः । रेवायाः वः । शुद्धायाः शौद्धः । कुलायाः कौलः । मद्या माहः। सीतादयो नद्यः। अदोर्नदीमानुपीनान्नोऽपवादो योगः ॥ ७१ ॥ इतोऽनिमः॥६।१।७२॥ इजन्तवर्जितात् द्विवरादिकारान्तादपत्ये एपण प्रत्ययो भवति । नाभेरपत्यं नाभेयः । अत्रेरात्रेयः । अहेराहेयः । दुलेदोलेयः । वलेचालेयः । निधनैयेयः । इत इति किम् । दाविः । अनिज इति किम् । दासायणः । द्विस्वरादित्येव । मरीचेपत्यं मारीचः । कथमजवस्तेरपत्यमाजबस्तेयः शकन्धेरपल्यं शाकन्धेयः परिधेः पारिधेयः शकुनेः शाकुनेयः अतिथरातिथेय इति । शुभ्रादित्वाइविष्यति ॥ ७२ ॥ शुभ्रादिभ्यः ॥६।१।७३ ॥ गृपते । अब नु भिनप्रकरणविहित ॥-अदोनदीमानुषी- देवदत इति । अदोरैवेति सापधारणव्याख्यानात् या नित्य दुसज्ञा सैपाव गृशते न सज्ञा दुवा ' इति वैकास्पिको तेन देवदत इEXI त्यादि सिद्धम् । अन्यथाऽत्र सदेह स्यात् । अत एव व्यावृत्युदाहरणे नित्या दुसज्ञा पदाढता ॥ चान्द्रभागेय हाते । चन्द्रभागी नाम नगौ । ताभ्या प्रभवति । अण् शोणादित्वात् वा उच्चामापि च | || चान्दभाग्या चान्दभागाया थाऽपत्यम् ॥ सुपर्णाया वेति । गरडमातुजातित्वमन्ये न मन्यन्ते इत्याप् ॥-देव्याविति । नतु सुपर्णाविनताशब्दयारक एव शब्दार्थस्तत्कथं देव्याविति द्विवचनम् । उच्यते । शब्दभेदा || दभेदो भवतीत्याश्रयणात् ॥-पोला-|-मर्थमिति । अन्यथा बाहण विनापि युत्तरेण चानुकृष्टेभ्य एभ्यालेभ्योऽप्पेषण । अनेन त्वण भाति । मण्डकातु कथमपीम् न स्यादिति ॥-दिते-- पियण सिद्ध इति । 'विसरावनधा ' इत्यनेन ॥-मण्डके रूपमिति । अत्र वाग्रहग विशप पूर्वसचे वाग्रहणेन महाणिशो सिदत्वात् अनेन च एविधानात् रुप्य सि इमित्पर्ध-॥-2 Kज्याप्त्युङः ॥-योवतेय इति । एषेऽग्नाप्येवेति नियमात् पुवचाभावात्तेनं निति ॥-कामण्डलेय इाते । देवीवचनोऽत्र कमण्दलशब्द । मानुपीवचनातु 'अदोनदी-इत्यण चतुष्पादचनाक्यम् स्यात् । IAS अक्टूपाण्डो-' इति उपर्णस्य लुक् ॥-द्विस्व-॥-दात्तेय इति । च्याप्पको बाधकस्य ‘भदोनंदी-' इत्यणो बाधकोऽनेनैयण ॥-शुभ्रा-॥ शोभते । 'ऋष्यनि-इति । विध्यानि पुराणि येन KOKHEREMEDIESEKSIEXEMEREDEEXXEXEYEWERENEREKHERINEMIERRED
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy