________________
भीमश०
विधानात् बहुना प्रकऽयं विधिः । कथं तहि प्रधानमयं ग्रामः प्रधानतमोऽयं ग्रामे, आत्यं नगरम् आन्यतमोऽयं नगरे । एकस्मिन्नपि निर्दिष्टे । ॥३१॥
समुदाये तदन्तर्गताययवान्तरापेक्षया प्रकर्षे भविष्यति । प्रकृष्ट इति किम् । महत्सपै महान हिमवानिति । शुकापेक्षया च कृष्णे गाभूत् । अदूरविप्रक समानगुणक्रिययोथ स्पर्धा भवति । नहि निष्फधनः शतनिष्फधनेन स्पर्वते । आध्याभिरूपौ वा गन्तुपाचको वा । तथा च तन्निमित्तः
प्रकोअप नास्ति । कथं तर्हि शुरुकृष्णयोः कृष्णो भास्वरतर इति । भास्वरत्वमेकजातीयम् तदपेक्षो भविष्यति । कथमन्धानां काणतमः ११ अन्धशब्दस्य काणपर्यायत्वाकाणशब्दस्य चान्धपर्यायत्याददोपः । कथमहिमकः श्रेयान् पापीयान् पाणिनां इन्तेत्यत्र तरखर्थे ईयम् । नैतयोः परस्पर स्पर्धा किं
तर्हि अन्यापेक्षा । पकार पुंबदावार्थः । शुक्रुतमा शाटी ॥ ५॥ योविभज्ये च तरप् ॥ ७॥ २॥ ६॥ यो स्तद्गणयोरर्थयोमध्ये यः प्रकृष्टस्तस्मिन् विभज्ये च विभक्तव्ये च प्रकृष्टेऽर्थे वर्तमानान्नाम्नस्तरप् प्रत्ययो भवति । तमपोऽपवादः । द्वाविमौ पटू अयमनयोः प्रकृष्टः पटुः पटुतरः । एवं सुकुमारतरः । पाचकतरः । गोतरो यः शकट वहति सीरं च । गोतरा या समांसमां विजायते स्त्रीवत्सा च । दन्ताश्च औष्ठौ च दन्तौष्ठम् । दन्तौष्ठस्य दन्ताः स्निग्धतराः । पाणी
च पादौ च पाणिपादम् । पाणिपादस्य पाणी सुकुमारतरौ । अत्र यद्यपि विग्रहे बहुत्वसंख्या प्रतीयते तथापि समाहारेऽवयवौ स्वार्थमात्रं दन्तत्वादिलक्षणम् । अभेदैकत्वसंख्यायोग्युपाददाते न संख्याभेदमिति द्वयोरेव प्रकपः । यदा पुनारतरेतरयोगस्तदा वह्वर्थप्रकर्ष इति तमवेव भवति । अस्माकं च देवदत्तस्य च देवदत्ताभ
रूपतरः । अत्रास्माकमित्येकस्यैव 'अविशेपणे द्वौ चास्मदः' (२-२-१२२ ) इति बहुद्भावः । परुद्भवान्पटुरासीत् पटुतर ऐपमः । अत्रैकस्यापि : पर्यायापिणया
द्वित्वमिति द्वयोरेव प्रकर्पः । विभज्ये, सांकाश्यकेभ्यः पाटलिपुत्रका आख्यतराः अभिरूपतराः सुकुमारतराः । सांकाश्यकेभ्यः पाटK. लिपुत्रकेभ्यश्च माथुरा आब्यतराः अभिरूपतराः सुकुमारतराः । सांकाश्यकादिपु पाटलिपुत्रकादीनामप्रवेशात् विभागः । विभज्यस्य च A. विशेषणमप्याढ्याद्यर्थः प्रकृष्टं विभज्यं भवनि ततः प्रययः । द्वयोविभज्ये चेति किम् । गवां कृष्णा संपन्नक्षीरतमा । सांकाश्यकानां
म भवति॥-कथमिति । यदि बहूना प्रकऽय विधिलाई प्रधानतमोय ग्राम इत्यत्र ग्रामपुरुषयो यो प्रकर्षे न प्राप्नोतीति कथमर्थ उतर तु सुगममेव॥-महान् हिमवानिति । अत्र सपंपापेक्षया हिमवतो महत्वात् महछन्दाचरम् प्रामोति तर्जुत्तरसूनेऽय विचारो युक्तन्तरप उत्तरेण विधानात् । सत्यम् । प्रकर्षस्थान प्रस्तुतत्वात्तद्विचारे प्रस्तावे उक्त इति न दोप । विपमगुणयो स्पर्धाया अभावात 'अकपीभावे तमप् न प्रामोतीस्याह --कथमन्धानामिति--॥-कथमडिसक इत्यादि । यो क्ययो पृथक्प्राप्तयो । श्रेय पापीयसोर्विपमगुणयो परस्परापेक्षया प्रकर्ष प्रतिपयमान' पर प्राह
-कथमित्यादि-|-अन्यापेक्षेति । अन्नमहिसकान्तरमपेक्षते । 'शीलिकामि-' इति ण ॥-द्वयोः--तदगणयोरिति । स विवक्षित समानो गुणो ययोरिति विप्रहः ॥-अभेदैक त्वसंख्येति । न विद्यते भेदो यस्याः सा अभेदा सा चासायकत्यसंख्या छ । यथोपधिरसा सर्वे मधुन्याहितशक्तय' । अविभागेन वर्तन्ते तां सख्या तादशी विदुः ॥ घेत्रेण चैत्राभ्या चैत्रेवा भूयत इत्या या सण्या सा अभेदेकत्वसण्येति ॥-पर्यायार्थार्पणयेति । पर्यायेषु पदुपटुतरादिषु अर्थस्य विशेषस्य चैनादेरर्पणा ढोकनम् ॥-गवा कृष्णेति । अन्न यथा द्वयोरर्थयोर्मध्ये प्रकृष्टस्य चास्ति तथा विभज्योऽपि नास्ति । स हि भेदरूपमापनाना भवति । अत्र तु गोस्वेन सर्वा अपि कृष्णा गावोऽभिन्ना ॥-सांकाश्यकानां पाटलिपुत्रकाणां चेति । प्रकर्पद्वारेण विभज्यद्वारे
14३