________________
Soderne
श्रीमा १४ भवता । चों देशः । आचर्य भवता । आचयों देश । आङस्त्विति किम् । अभिचार्यम् । अगुराविति किम् । आचार्यो गुरुः ॥ ३१ ॥ “वर्योपसर्यावद्यपण्य
मा० मुपेयर्तुमतीगर्यविक्रये ॥ ५ ॥ १।३२ ॥ वर्यादयः शब्दा उपेयादिष्वर्थेषु यथासंख्यं यान्ता निपात्यन्ते । वृणातेर्ये वर्या उपेया चेद्भवति । शतेन वर्या, सहस्रेण वर्या कन्या संभक्तव्या मैत्रीमापादनीयेति यावत् । वृत्यान्या । वृणोतेः क्या । स्त्रीलिङ्गनिर्देशादिह न भवति । वार्या ऋत्विजः। अन्यस्तु 'सुग्रीवो नाम वयोऽसौ भवता चारुविक्रम ' इति प्रयोगदर्शनात्पुंलिङ्गेपीच्छति । सामान्यनिर्देशानदाप संगृहीतम् । शतेन वर्यः । सहस्रेण वर्यः । उपपूर्वात्सतर्ये उपसर्या ऋतुमती चेत् । उपसर्या गौः । गर्भग्रहणे प्राप्तकालेत्यर्थः । अन्यत्र उपसर्या शरदि मथुरा । नञ्पूर्वाद्वदेर्ये अवयं गर्यो चेत् । अवयं पापम् । अवद्या हिसा । गह्येत्यर्थः। *अनुधमन्यत् । कथमवाद्या वदनिरुपपदात् ध्यण् । पश्चान्नन्समासः । पणेय पण्यं विक्रेयं चेत । पण्यः कम्बल. । पण्या गौः । विक्रयेत्यर्थः । अन्यत्र पाण्यः साधुः ॥ ३२॥ 'स्वामिवैश्येऽर्यः ॥ ५ । १ । ३३ ॥ अतः स्वामिनि वैश्ये चाभिधेये यो निपात्यते । अयः स्वामी । अयों वैश्य' । खामिवैश्य इति किम् । आर्यः ॥ ३२ ॥ वद्य करणे ॥५॥१॥३४॥ वहेः करणे यो निपासते । वहन्ति तेनेति वा शकटम् । बाह्यमन्यत् ॥ ३४॥ नाम्नो वदः क्यप् च ॥५॥१॥ ३५ ॥ अनुपसर्गादिति वर्तते । अनुपसर्गान्नाम्नः परादेः क्या यश्च प्रत्ययौ भवतः। ब्रह्मोद्यम् । ब्रह्मवयम् । सत्यवद्यम् । सखोघम् । नाम्न इति किम् । वायम् । अनुपसगादित्येव । प्रवायम् । अनुवाद्यम् । ककारः कित्कार्यार्थः । पकार उत्तरत्र तागमाथेः ॥ ३५ ॥ 'हत्याभूयं भावे ॥५॥ १।३६ ॥ अनुपसर्गान्नाम्नः परौ हत्या भूय इत्येतौ भावे "क्यवन्तौ निपात्येते । हन्तेः स्त्रीभावे क्या तकारवान्तादेशः। ब्रह्मणो वधः ब्रह्महत्या । भ्रूणहत्या । दरिद्रहत्या । वहत्या । भवतेनपुंसके भावे क्यप् । ब्रह्मभूयं गतः । देवभूयं गतः । ब्रह्मत्वं देवत्वं गत इत्यर्थः । भाव इति किम् । श्वघात्या वृपली । नान्न इत्येव ।
हतिः । घातः । भव्यम् । हन्तेर्भावे ध्यण् न भवत्यनभिधानात् । तथा च बहुलाधिकारः । अनुपसर्गादित्येव । उपहतिः । प्रभव्यम् ॥ ३६ ॥ अग्निचित्या १ ॥५।२।३७ ॥ अग्नेः पराचिनोतेः स्त्रीभावे क्या निपात्यते । अग्नेश्चयनमग्निचित्या ॥ ३७॥ खेयमृषोये ॥५॥ १॥ ३८ ॥ अनुपसर्गादिति नान्न इति
च *निवृत्तम् । खेय पोय इत्येतो क्यवन्तौ निपात्येते । खनेषणोऽपवादः क्यप अन्त्यस्वरादेरेकारथ । खन्यत इति खेयम् । निखेयम् । उत्खेयम् । मृपापूद्विदतेः पक्षे ये प्राप्ते नित्यं क्यप् । मृपोद्यते मृषोद्यम् । नात्र भाव एवेति योगविभागः ॥ ३८॥ कुप्यभिद्योध्यसिध्यतिध्यपुष्ययग्याज्यसूर्य नानि ।।५।।
११।३५ ॥ अनुपसमा
अनुवाद्यम् । ककारा क्या तकारथान
-वोप--शतेन वर्य इति । यस्तु वरेण्यपर्याय तस्य वरण इत्यस्मात् णिजन्तात् सिद्वि ॥-अनुद्यमऽन्यदिति । यत्तु अनूपमिति तदानुवदन अनूत् । अनदि साधु 'तत्र साधी य'6 ॥-स्वामिवेश्येऽर्यः ॥ निपातनस्पेष्टविषयत्वात् सज्ञायामेव निपातनम् ॥-हत्याभय-|| हत्या च भूय चेति वाक्य कार्य भूषस्य नपुसके निपातनज्ञापनार्थम् ॥-क्यवन्ताविति । १ चानुकृष्टत्वात् यो नाऽनुवर्तते ॥- ब्रह्मणो वध इति । सबन्धे पष्ठी अकर्मकस्य विवक्षणात् ॥-हतिरिति । सातिहेति '-इति निपातनवाधनार्थ आदिम क्ति ॥-स्था 21 बहुलाधिकार इति । एतदर्थमेव बहुलाधिकारोऽनुवर्तते इत्यर्थ ॥-खेयमृपो--निवृत्तमिति । निपातनस्येष्टविषयत्वात् ॥-निखेयमिति । घोतकत्वात् न्यादिप्रयोगेऽपि भवति
CREAM