________________
भीमश०
॥२४॥
'गरुम् । अपिलमर्गम् ॥४२॥ ॥इत्याचार्यश्रीहेमचन्द्रविरचितागां मिदहेमचन्द्राभिधानसोपशशब्दानुशासनवृत्तौ प्रथमस्याध्यायस्य प्रथमः पादः समाप्तः॥१॥ हरिरिव वलिबन्धकरत्रिशक्तियुक्तः पिनाकपाणिरिव ॥ कमलाश्रयश्च विधिरिव जयति श्रीमूलराजनृपः ॥१॥
द्वितीयः पादः समानानां तेन दीर्घः । १।२।१॥ समानसंज्ञकानां वर्णाना तेन परेण समानेन सहितानां दी? भवति । 'आसन्नः ' (७।४ । १२०) दण्डानम् । तवायुः । खदान । सागता । दधीदम् । दधीहते । नदीन्द्रः । नदीहते । मधूदकम् । मधूहनम् । वधूदरम् । वधूढा । पितृपभः । मातृकारः । क्लूकारः । समानानामिति किम् । वागत्र । तेनेति किम् । दधि शोतम् । बहवननं च्यात्यर्थम् । तेनोचरसूत्रेण लगातोरपि चालति इस्वो भवति । क्ल पभः । होतृ लकारः । अन्यथा 'गदुस्तयोः' (१।२।५) इति परत्वादुरेख स्यात् ॥ १॥ ऋलति हस्वो वा।।।२।२॥ समानानामृकारे लकारे च पर इखो वा भवति । वालगश्यः, बालश्यः । खवनश्यः, खदर्यः । महापिः, महर्षिः। धूलिजन्तुः, धूल्य॒तुः । नदिनच्छति, नवृच्छति । तनुऋजुता, तन्टजुता । वनरणम् । बटणम् । कर्वपमः, कर्तपभः । बाललकार:, वालस्कारः । कन्यलकारः, कन्यत्कारः । इत्यादि । इस्वकरणसामदेिव कार्यान्तरं न भवति अत एव हास्यापि -हस्वः क्रियत । समानानाभित्येन । दक्षायच्छति । ब्लुतोति किम् । दण्डानम् । कन्याया ऋकारः कन्यारः। तकार उच्चारणार्थः। कचिनु हस्तत्वाभावपक्षे प्रकृतिभावमपाच्छति । तन्मते लहानापः, नदीनदश्य इत्याद्यपि भवति । पार्छतीत्यादौ तु परत्वादारेव भवति । 'हस्सोऽपदे वा' (१।२।
निगतार्षिभदाभिभागितो रागाप्रसिचि, अनयोग न तोति सरापाप्रतिवरभाग इति ॥ ॥ इति प्रथम: पाद: सपूर्णः॥॥ ॥ ॥ ॥ ॥ समानाना-॥ जपान्तरागन्तरिभाषरावन्ने पष्ठी ॥-तेनेति ॥ प्रतीगानिर्देश स्थापित्तप्रतिपयर्थ ॥ तेनस्तान रोग क्रियता जितेनेति एम राति 'इगणीदरसो स्पो'-रत्यपारमाण न त स्यात् इति फलम , उत्पते । 'दगर्ग नार्गगशास्तारलगा' इति गायादधि शीतमिल्यप दोर्मा सातम्माभूदित्येगमम् ॥ गनु रोनेति राहा तोगेति योदोर्णता प्राप्नोति यथा गुण रात रात इति । निगम् । गानाक्षीण राढोपन विदिता एक एग दीर्म इति शातन्गम् ॥ दण्यामित्यप यन्तत्याशदरग पदयाभाग दाशब्दाकाररय 'लगस्य - इति कर लग 7 भगतीति नेत् । यते । राणे पावय साधारण भगतीति गागार, आरे इति साधारण न्यागम् अप एरा गणहारो भगतीति ॥ आप तु पाक्यागस्थागा पदेगीति ॥ तः ‘गतिकाग'-इति गायात् प्रागणमित्यादी निभायुदाते प्रागा रामारी कर न भरतीति । रायम् । अपदे इयत्तरपदमपि गवत, उत्तर न तद पद गीत फते ' ते लुगा' इति उत्तरशमलोपादित ॥-महलति-॥ अग तकारमन्तरण काराव सप्तमोगवने तत्वे न लारूपस्य निकृतलाव किमय सफार उत वकार दीत सदेह स्वात् ॥-लत- मति दीपोत्तरेण सिबत्वात