________________
॥१२॥
तृ०३
श्रीहैमा मभ्यर्चय । ये ये वृद्धास्तानित्यर्थः । यथासूत्रमनुतिष्ठति । सूत्रानतिकृत्येत्यर्थः । अथा इति किम् । यथा चैत्रः तथा मैत्रः। पूर्वेणैव सिद्धे सादृश्ये प्रतिषेधार्थल
वचनम् ॥ ४१॥ *गतिवन्यस्तत्पुरुषः ॥३।।४२॥ *कु इत्यव्ययं पापाल्पयोर्वर्तते । गतिसंज्ञकाः कुश्च नाम नाम्ना सह नित्यं समस्यन्ते स च समासोऽन्यो बहुधीबादिलक्षणरहितस्तत्पुरुषसंज्ञो भवति । ऊरीकृत्य । खाद्कृत्प । शुक्लीकृय । पटापटाकृत्य । प्रकृत्य । कारिकाकृत्य । कु, कुत्सितो ब्राह्मणः *कुवामणः । एवं कुपुरुपः । इपदुष्ण कोष्णं कयोष्णं कदुष्णम् । एवं कामधुरम् । अव्ययमित्येव । कुर्विशाला । पृथिवीत्यर्थः । अन्य इति किम् । कत्सिताः पुरुषा यस्य स कुपुरुषकः । अत्र बहुरोहिखात् कच् भवति । तत्पुरुषप्रदेशाः ‘गोस्सत्पुरुषात्' (७-३-१०५) इत्यादयः॥ ४२ ॥ *दुनिन्दाकृच्छे ।।३।।४३॥ दुरित्यव्ययं नाम निन्दायां कृच्छ्रे चार्थे वर्तमानं नाम्ना नित्यं समस्यते स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । निन्दितः पुरुषः दुष्पुरुषः । कृच्छ्रेण कृतं दुष्कृतम् । अन्य इत्येव । निन्दिताः पुरुषा यस्य स दुष्पुरुषः । अत्रापि बहुव्रीहित्वात्कच् ॥४३॥ सु पूजायाम् ॥ ३१॥ ४४॥ सु इत्यव्ययं पूजायां वर्तमान नाम्ना नित्यं समस्यते स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । शोभनो राजा सुराजा । अन्य इसेव । मद्राणां समृद्धि सुमद्रम् । अत्राव्ययीभावत्वादम् ॥४४॥ अतिरतिक्रमे च ।।३।१॥ ४५ ॥ अतीत्यव्ययमतिक्रमे पूजायां च वर्तमानं नाम्ना नित्यं समस्यते स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । अतिस्तुतं भवता ।। अविसिक्तं भवता । अतिक्रमेण स्तुतिसेको कृतावित्यर्थः । अतिस्तुत्य । अतिसिच्य । पूजायाम् । शोभनो राजा अतिराजा । बहुलाधिकारादतिक्रमे कचिन्न भवति । अति श्रुत्वा । अति सिक्त्वा ॥ ४५ ॥ आङसे॥३१॥४६॥ आदित्यव्ययमल्पेऽर्थे वर्तमानं नाम्ना नित्यं समस्यते स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । ईपकडारः आकडारः । एवमापिङ्गलः । आवद्धमायुक्तमित्यादौ तु क्रियायोगे गतिलक्षण एव समासः ॥ ४६॥ प्रात्यवपरिनिरादयो गतकान्तकृष्टग्लानक्रान्ताद्यर्थाः प्रथमाद्यन्तः ॥३।१।४७॥ प्रादयः वाब्दा *गताद्यर्थेषु वर्तमानाः प्रथमान्तेन, अत्यादयः कान्ताद्यर्थेषु द्वितीयान्तेन, अबादय: कुष्टाधर्येपु तृतीयान्तेन, पर्यादयो ग्लानाद्यर्थेषु चतुर्थ्यन्तेन, निरादयः क्रान्ताद्यर्थेषु पञ्चम्यन्तेन, नाम्ना सह समस्यन्ते स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । पादयः,
ये ये वृद्धा इत्यादि । उच्यते । प्रतीयता क्रमा वीप्सापि प्रतीयते । न योऽनेकार्थी न भवति ॥-पूर्वेणैव सिद्ध इति । पूर्वसूभोपात्तेनेवांपु अस्यापि प्रवृत्त ।-साटश्ये प्रतिषेधार्थ- | IMI मिति । ननु यथा व इत्यादो वसरशी मैत्र इत्व । ततध बाप्रलयान्त साहश्ये न प्रवर्ततेऽपि त सहशि तत फिक्त सारश्य प्रतिषेधार्थम् । उच्यते । सारश्योपाधित्वात् सहमपि सादृश्य
नोच्यतेऽतो वचनम् । सदाशितु 'विभक्तिसमीप'-इति प्रासे निषेध । अध्युत्पास्य सारश्य विना योग्यतादिप्वयेषु 'योग्यता'-इति सिब समास पर न्युत्पन्नस्य सरगये "विभक्ति'-इत्यादिना समास प्राप्तस्तनिषेधार्थ वचनम् ॥--गतिक्वन्य-11-कुइत्यव्ययमिति । गतिमाहचर्यादध्ययमित्याधिकाराद्वा सभवन्यभिचारेति न्यायात् कु इत्यस्य विशेषण न तु गतिसशाना तेपाम यभिचारात् ॥कुमाह्मण इति । नित्यसमासत्वात, कुत्सितो बायण इत्यस्तपदविग्रह -सु पूजायाम् । पूजावा अन्यत्रातिशयाऽनुक्कापि त्यात्तिर्दष्टया -प्रात्यवपरि-1-गतायधपु वर्तमाना इति । अनेन प्रादीना गम्यादिक्रियाविशिष्टसाधनेषु प्रवृत्तित्तिविषये विज्ञायते । तत्राम्पास्मिन्नव वृत्तिगिति विशेष निर्णयो लक्ष्यानुसारेण भवति । तत्रापि प्रयोगपर्यालोचनया विशिष्टायत्तिय प्रादीना वाक्येराचष्टे ।