________________
MANMOHI
ArmAnamnamanenar
HI.
इदे इ-दोः ॥ ८।२।१२० ॥ हरिताले र-लोनवा ॥ ८॥२॥ १२१ ॥ लघुके ल-होः ॥८।२ । १२२ ॥ लाटे ल डोः ।।८।२ । १२३ ॥ वे ह्यः ॥ ८ ॥ २ ॥ १२४॥ स्तोकस्य थोक-थोव-थेवाः॥ ८ । २ । १२५ ॥ दुहित भगिन्योधू आ-पहिण्यौ ॥ ८ । २ । १२० ।। वृक्ष-क्षिप्तयो रुक्ख-छूढौ ॥ ८ । २ । १२७ ॥ वनिताया विलया ॥ ८।२।१२८ ॥ गौणस्येपतः कूरः ॥ ८ । २ । १२९ ॥ त्रिया इत्थी ॥ ८।२। १३० ॥ धृनेदिहिः ।। ८ । २ । १३१ ॥ मार्जारस्य मञ्जर-बञ्जरौ ॥ ८॥२॥ १३२ ॥ वैडूर्यस्य वेरुलिअं ॥८॥२॥१३३ ॥ एण्हि एत्ताहे इदानीमः ॥ ८॥२ १३४ ॥ पूर्वस्य पुग्मिः ॥ ८ । २ । १३५ ॥ प्रस्तस्य हित्थ-तछौ ॥ ८।२।१३६ ॥ दृहस्पती बहो भयः ।।८।२ । १३७ ॥ मलिनाभय-शुक्ति छुप्तारब्ध-पदातमइलावह-सिप्पि-छिकाढत-पाइ ॥८।२। १३८ ॥ दंष्ट्राया दाढा ॥ ८।२।१३९ ।। बहिसो बाहि-बाहिरौ ।। ८।२।१४० ॥ अधसो हठं ॥ ८॥२॥ १४१ ।। मातृ-पितुः खमुः सिआ-छ ॥ ८।२। १४२ ॥ तिर्यचस्तिरिच्छिः ॥८।२।१४३ ।। गृहस्य घरोऽपतौ ॥ ८॥२॥१४४ ॥ शीलाद्यर्थस्येरः॥८।२। १४५ ॥ क्लस्तुमत्तूण-तु आणाः ॥ ८॥२॥ १४६ ॥ इदमर्थस्य केरः ॥ ८।२।१४७ ॥ पर-राजभ्यां क्क-डिकौ च ॥ ८।२।१४८ ॥ युष्मदस्मदोज एचयः ॥ ८ । २ । १४९ ॥ वतेर्गः ॥ ८१२।१५० ॥ सर्वाङ्गादीनस्येकः॥ ८।२।१५१ ॥ पथो णस्येकद् ॥ ८॥२।१५२ ॥ ईयस्यात्मनो णयः॥ ८।२।१५३ ॥ त्वस्य डिमा-तणौ वा ॥८१२।१५४ ॥ अनकोठात्तैलस्य डेल्लः ॥ ८।२।१५५ ॥ यत्तदेतदोतोरित्तिअ एतल्लुक् च ॥ ८ । २ । १५६ ॥ इदंकिमश्च डेत्तिअ-डेतिल-डेदहाः ॥ ८ ॥
२ । १५७ ॥ कृत्वसो हुत्तम् ॥ ८।२। १५८ ॥ आल्विल्लोल्लाल-वन्त-मन्तेत्तर-मणा मतोः ॥ ८।२।१५९ ॥ तो दो तसो वा ॥८। २ । १६० ॥ पो हि-ह| स्थाः॥ ८।२।१६१ ॥ वैकादः सि सि इआ ॥ ८।२। १६२ ॥ डिल्ल डुल्लौ भवे ॥ ८।२। १६३ ॥ स्वार्थे कश्च वा ॥ ८।२ । १६४ ॥ लो नवैकाद्वा | ॥८१२।१६५ ॥ उपरेः संव्याने ॥ ८।२।१६६ ॥ भ्रुवो मया डमया ॥ ८॥२॥ १६७ ॥ शनैसो डिअम् ॥ ८।२। १६८ ॥ मनाको नवा डयं च । ॥८।२।१६९॥ मिश्राड्डालिगः ॥८२।१७०॥ रो दीर्घात् ॥८।२।१७२॥ त्वादेः सः ॥८।२।१७२॥ विद्युत्पत्रपीतान्धालः ॥८।२। १७३ ॥ गोणादयः ॥८१२ । १७४॥ है, अव्ययम् ॥८।२।१७५॥ तं वाक्योपन्यासे ॥८।२।१७६ ॥ आम अभ्युपगमे ॥८।२ । १७७॥ णवि वैपरीत्ये ॥८।२।१७८|| पुणरुत्त कृतकरणे ॥८॥२॥ १७९ ॥ हन्दि १६ विषाद विकल्प-पश्चात्ताप-निश्चय-सत्ये ॥ ८।२।१८० ॥ हन्द च गृहाणार्थे ॥ ८।२।१८१ ॥ विव पिव विव व व विअ इवाणे वा ॥ ८।२।१८२ जेण तेण लक्षणे ॥ ८१२।१८३ ॥ णइ चेअ चिअ च अवधारणे ॥ ८।२।१८४॥वले निर्धारण-निश्श्ययोः ॥८।२।१८५॥ किरेर हिर किलाय वा। ८।२।१८६॥ णवर केवले ॥ ८।२।१८७ ॥ आनन्तर्ये णवरि ॥ ८॥२॥१८८॥ अलारि नितारणे ॥ ८।२।१८९॥ अण णाई नभर्थे ॥८।२।१९० ॥ माई मार्थे ॥८॥२११९१ ॥ इद्धी निवेंदे ॥८॥२।१९२ ॥ वेब्वे भय-वारण-विषादे ॥ ८।२।१९३ ॥ बेन्च च आमन्त्रणे ॥ ८।२।१९४ ॥ मामि हला हले स
S