________________
Marveerse
तदस्यास्त्प-तुः।७।२।१॥ तद्धितः स्वर-रे।३।२।५५॥ तद्धितयस्वरेऽनाति । २।४ । ९२॥ तद्धिताकको-ख्याः । ३।२।५४ ॥ तद्धितोऽणादिः।६।१।१॥ तन्द्रायुष्य-पि।२।२।६६ ॥ तयात्यभ्यः।६।४।८७॥ तद्वति धण् । ७।२।१०८॥ तद्वेत्यधीते । ६ । २ । ११७ ॥ तयुक्ते हेतौ । २।२ । १०० ॥ तनः क्ये । ४।२।६३ ॥ तनुपुत्राणु-ते । ७ ॥३॥ २३ ॥ तनो वा । ४।१।१०५॥ तन्त्रादचि-ते । ७।१।१८३ ॥ तन्भ्यो वा-च। ४।३।६८॥ तन्व्यधी-त । ५।१।६४॥ तपः कनुताप च ।३।४।९१॥ तपसः क्यन् । ३।४ । ३६ ॥ तपेस्तपःकर्मकात् । ३।४।८५ ।।
| तप्तान्ववादहसः।७।३।८२॥ तमहति । ६ । ४ । १७७ ॥ तमिलार्णवज्योत्स्नाः । ७।२।५२ ॥ तं पचति द्रोणाद्वान् । ६।४।१६१ ।। तं प्रत्यनो-लात् । ६॥ ४ ॥२८॥ तंभाविभूते । ६।४। १०६॥ तयोचौं-याम् । ७।४।१०३ ॥ तयोः समू-पु । ७।३।३॥ तराति । ६।४।९॥ तरुतृणधान्य-त्वे । ३ । १ । १३३ ॥ तव मम ङसा।२।१।१५।। तवर्गस्य श्च-ौ । १।३।६०॥ तव्यानीयौ । ५ ॥१॥२७॥ तसिः । ६।३।२११॥ तस्मै भूता-च।६।४।१०७॥ तस्मै योगादेः शक्ते । ६।४।९४॥ तस्मै हिते । ७।१॥ ३५ ॥ तरूप | ७ ॥१॥ ५४॥ तस्य तुल्ये का-त्योः । ७।१।१०८ ॥
तस्य वापे । ६ । ४ । २५१॥ तस्य व्याख्या-त् । ६।३।१४२ ॥ तस्येदम् । ६।३।१६०॥ तस्याह-वत् । ७।११५१॥ तादर्थे । २।२।५४॥ ताभ्यां वा-त् । २।४।१५॥ तारका वर्णका-त्ये।२।४। ११३ ॥ तालानुपि ।६।२।३२॥ तिककितवादी द्वन्द्वे ६।१।१३१ ॥ तिकादेरायनिन् । ६।१।१०७ ॥ तिक्कृतौ नाम्नि । ५।११७१॥ ति चोपान्त्या-दुः। ४।१॥ ५४॥ तिचिरिवर-यण् । ६।३।१८४ ॥ तिरसस्तियति । ३ । २ । १२४ ॥ तिरसो वा । २।३।२॥ तिरोन्तधौं । ३।१॥९॥ तिर्यचापवर्गे । ५।४। ८५॥ तिर्वा ष्टिवः। ४।१।४३॥ तिलयवादनान्नि । ६।२ । ५२ ॥
॥१२॥