________________
N
VIE
| तकालक्रयमूल्यम् । अंशो भागः। पञ्चास्य भृतिः पञ्चकः कर्मकरः । पञ्चास्य वस्त्रं पञ्चकः पटः । पञ्चास्यांशाः पञ्चकं नगरम् । एवं सप्तकः । अष्टकः । शत्यः शतिकः । साहसः। प्रास्थिकः॥१६८॥ मानम् ॥६।४।१६९॥ सोऽस्यति वर्तते । स इति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्तत्प्रथमान्तं तत्चेन्मानं भवति । मीयते येन तन्मानम् । प्रस्थो मानमस्य प्रास्थिको राशिः। द्रौणिकः। खारीकः खारीशतिकः । खारीसहस्रिकः। वर्षशतं मानमस्य वार्पशतिको देवदत्तःवार्पसहखिकः। पञ्च लोहितानि पञ्च लोहिन्यो वा मानमस्य पाश्चलोहितिकम् । पाञ्चकलायिकम् । अनयोः संज्ञाशब्दत्वात् 'अनाम्न्यद्विः प्लुप् (६-४-१४१) इति लुप्न भवति । अथ मासो मानमस्य व मानमस्येत्यादौ कस्मात्सत्ययो न भवति। न कालो मानग्रहणेन गृह्यते 'मानसंवत्सरस्य-' (७-४-१९) इत्यादौ मानग्रहणे सत्यपि संवत्सरग्रहणात् ॥ १६९ ॥ जीवितस्य सन् ॥ ६॥ ४ । १७० ॥ जीवितस्य यन्मानं ततः प्रथमान्तादस्येति पयर्थे यथाविहितं प्रत्ययो भवति स च सन् तरय अनाम्न्यदिः प्लुप् । (६-४-२४१) इति लुप् प्राप्ता न भवतीत्यर्थः । पाटर्जीवितमानमस्य पाटिकः । साप्ततिकः । वार्पशतिकः । वापसहस्रिकः । हे पटी जीवितमानमस्य द्विपाष्टिकः । विषाष्टिका । द्विसाप्ततिकः । त्रिसाप्ततिकः । द्विवार्पशतिकः । त्रिवार्पशतिकः। द्विवार्पसहस्रिकः । त्रिवार्पसहस्रिकः । कथं पुनः पष्टचादयो जीवितमानं भवन्ति । । वृत्तौ वर्षशब्दलोपात् । यथा शतायुर्वं पुरुष इति । एवं तर्हि मानमित्यनेनैव सिद्धे किमर्थमिदम् । नैवम् । प्रास्थिक इत्यादौ ब्रीह्यादय एव मेयाः त एव च प्रत्ययार्थः । अन तु जीवितं मेयं पुरुपस्तु प्रत्ययार्थ इत्येतदर्थ लुबभावार्थ च ॥ १७॥ *संख्यायाः संघसूत्रपाठे॥६॥ ४॥ १७१॥ संख्यावाचिनः प्रथमान्तादस्थ मानमित्यर्थे यथाविहितं प्रययो भवति यत्तदस्येति निर्दिष्टं तचेत्संघः सूत्रं पाटो वा भवति । संघः प्राणिनां समूहः । सूत्रं शास्त्रग्रन्थः । पाठोऽधीतिरध्ययनम् । पञ्च गायो पानमस्य पञ्चकः संघः । सप्तकः । अष्टावध्याया मानमस्याष्टकं पाणिनीयं सूत्रम् । दशकं वैयाघ्रपदीयम् । शतकं निदानम् । अष्टौ रूपाणि वारा मानमस्याष्टकः पाठोऽधीतः। संघसूत्रपाठ इति किम् । पञ्च वर्णा मानमस्य पञ्चतयं पदम् । पदं न संघो न सूत्रं न पाठ इति को न भवाते । अपि तु तयडेव । एवं चतुष्टयी शब्दानां प्रवृत्तिः । पश्चादीनां संख्येयानामवयवतया संघादेर्मानत्वान्मान-१ मित्यननैव सिध्यति परत्वात्तु तयट पामोति तद्धाधनार्थ वचनम् । *न चातिप्रसङ्गः । अभेदरूपापन्ने संघादौ तयायटोवधिकमिदम् । भेदरूपापन्ने तु तयडेव । चतुष्टये ब्राह्मणक्षत्रियविद् शुद्राः। द्वये देवमनुष्याः। स्यावादाश्रयणाचार भेदाभेदयोः संभव इति ॥१७१॥नानि॥६।४।१७२॥ संख्यावाचिनस्तदस्य मानमित्यर्थे यथाविहितं प्रत्ययो भवति नान्नि समुदायश्चेन्नाम भवति । पञ्चेति संख्या मानमेपां पञ्चकाः शकुनयः । त्रिकाः शालङ्कायनाः । सप्तका ब्रह्मक्षाः। अष्टका राजर्षयः। वाच्यं विधानादेव लुप् न भविष्यतीति । लुपोपि विकल्पविधानेन पक्षे चरितार्थत्वात् ॥-मानम् ॥-न काल इति । मीयते येनानया व्युत्पत्या कालस्यापि ग्रहण प्राप्नोति ॥-जीवि-॥कथमिति । दिनादीनामपि कथ पाठयादिर्न लभ्यत इत्याह-वृत्तौ वर्षेति । यथा शत वर्पाण्यायुर्यस्यासौ शतायुरित्यत्र समासवृत्तौ गतार्थत्वात् वर्षशब्दलोप ॥-पतदर्थमिति । | पूर्वसूत्रे मेय. प्रत्यशर्थोऽत्र तु मानवाचिनी प्रकृति जीविष मेय प्रत्ययार्थस्तु मेयवानित्यर्थः ॥-सख्याया- ॥-न चातिप्रसङ्ग इति । सधे वाच्ये क एवेति