________________
लर
श्रीहेमा
णाति । गवि क्रीणाति। वनं बहुवि क्रीणाति । अपचाव क्रीणीवः। क्री इत्यनुकरणमनुकार्येणार्थेनार्यवदिति नामले सति ततः स्यादयः । 'प्रकृतिवदनकरणम्' इति ॥६१॥ न्यायाच धातुकार्यमियादेशः। अत एव च ज्ञापकात् 'प्रकृतिवदनुकरणे कार्य भवति' तेन मुनो इत्याह, द्विषपचतीत्याहेत्यादौ प्रकृतिभावषत्वविकलादि सिद्धं भवति
P॥२७॥ *परावेजेंः॥३।३ । २८ ॥ परा वि इत्येताभ्यामुपसर्गाभ्यां पराजयतेः कर्तर्यात्मनेपदं भवति । पराजयते । विजयते । उपसर्गादित्येव । सेना IAS परा जयति । बहुवि जयति वनम् ॥ २८ ॥ *समः क्षणोः ॥ ३ ॥३॥ २९ ॥ समः परात्क्ष्णौतेः कर्तर्यात्मनेपद भवति । संक्ष्णुते शस्त्रम् । सम इति किम्
। क्ष्णौति । उपसर्गादित्येव । आयसं क्ष्णाति ॥ २९ ॥ *अपस्किरः॥३।३।३०॥ अपपूर्वात् किरतेः सस्सट्कात् कर्तर्यात्मनेपदं भवति । अपस्किरते
वृपभो दृष्टः । अपस्किरते कुक्कुटो भक्ष्यार्थी । अपस्किरते श्वा आश्रयार्थी । अपाचतुष्पालक्षिशुनि हृष्टान्नाश्रयार्थे ' (४।४।९६) इति स्सद् । सस्सट्कनि* देशादिह न भवति । अपकिरति वृपभः । अपेति किम् । उपस्किरति ॥ ३० ॥ *उदश्चरः साप्यात ॥३।३३१॥ उत्पूर्वाञ्चरतेः साप्यात्सकर्मकात् K कर्तयात्मनेपदं भवति । गुरुवचनमुच्चरते । मार्गमुच्चरते भव्युत्क्रम्य गच्छतोत्यर्थः । ग्रासमुच्चरते । सक्तूनुचरते । भक्षयतीत्यर्थः । उद इति किम् । चारं चरति । सा
प्यादिति किम् । धूम उच्चरति । शब्द उच्चरति । ऊबै गच्छतीत्यर्थः ॥ ३१ ॥ *समस्ततीयया ॥३।३।३२ समः पराञ्चरतेः तृतीयान्तन योग सात 2 कर्तर्यात्मनेपदं भवति । अश्वेन संचरते । रथेन संचरते । तृतीययेति किम् । *उभौ लोको संचरात इमं चामुं च देवल किं व करिष्यसि रथ्यया संचरति चैत्रोऽ
रण्ये इत्यत्र तु तृतीयान्तेन योगाभावान्न भवति ॥ ३२ ॥ क्रीडोऽकजने ॥३।३।३३ ॥ कूजनमव्यक्तः शब्दस्ततोऽन्यस्मिन्नर्थे वर्तमानात्सपूर्वोत्क्रीडे कर्त
KIEEEEEEEEEEKKETEREEEEEROINEEREYMEICHEREKIMEREMEX
॥-प्रकृतिबदिति । वरकरणाच सर्वथा धातुत्ताभावान त्यादय ॥-प्रकृतिभावपत्वेत्यादि । ईदूदेद्विवचनम् इति प्रकृतिभात्र 'सुभो वा' इत्यनेन तु परतविकल्प । द्विरिति पचतीति च पृथक् कनापि 13S प्रयुक्त तवयमऽनुक्रियते । तत्र यथाऽनुकाये द्विपचतीत्या पत्त तथाऽनुकरणेऽपि । एत्र प्रथमेऽपि यथानुकायेंऽसधिस्तथानुकरणेऽपि ॥--परावेजें । जिरिति धात्वनुकरणेऽपि न धातुकामियादेश ।
याहुलकात् ॥-समः क्ष्णो ॥ ननु समो गमृच्छित्यनेत्र पणुग्रहण किवता कि पृथगारम्भेण । नेवम् । तत्र कर्मव्यसतीत्यनुवर्तनात् । इह तु सल्युते शसमिति सकर्मणोऽपि भवति ॥-अपस्किर ॥ ॐ 2-वृषभो दृष्ट इति । हपच् तुष्टाविति विस्मयाची विषक्ष्यते ततो 'हपे केश'-इति इडिकल्प अनेका मात् हा अलीके इत्येषोऽपि हर ततस्तस्य से भापम् । तुप हपच् तुष्टाचित्यप्यादित मन्यते भी * नन्दी। हष्ठिरस्यास्तीति अनादिभ्य ' इरपऽप्रत्ययो वा । भन्यता इट् स्यात् ॥- उदश्वर -॥-व्युत्कम्य गच्छतीति । ननु चेत्रमवि गुरुकमणस्य फियान्तरसा धात्यन्तरार्धत्वास तत्कर्मणा चरि * ES सकर्मक इत्युदाहरणाऽयोग । उच्यते । गरियाऽप म्युक्तमणोपसर्जनाया रिशिष्टाया गतो वर्तते । गधा जीव प्राणधारणे इति जागतिरेव विशिष्टे धारणे इति । तद्व्युत्क्रमण चरानन्तर्भूत मिति चौरेवार्थ BE इति सकर्मक इत्यदोष । प्रत्युदाहरणे तु गतिमाने वर्राते न व्युत्क्रमणा, धातूनामऽनेकार्थत्वादिति ॥-समस्तृती- ॥ धातौस्तुतीयया योगाऽभावादिल्याह-तृतीयान्तेनेति ॥-उभी लौकी संच र रसीति । ययप्यत्र विद्यया तपसा पेल्पादित ततीयान्त गम्यते तथापि तृतीययेति सहयोगे प्रतीया साक्षाद्योगप्रतिपस्यों न गम्यमाने इनि प्रत्युदाहियतेऽज्यमा करणमन्तरेण कियासिदेरऽभावाद यात्तिव * न घटत इति भाव । न हि काचितिक्रया करणमन्तरेण भवतीति । सह धनेन देवदत्त सचरतीत्या तु विद्यमानार्थताया चरतेस्वतीयान्तेन योगाभार एर । तर हि ततीयान्त को युक्त न सच