________________
contacncachenar
नातिमिनोतीनाम् । प्रणिमिमीते। परिणिमिमीते । प्रणिमयते । परिणिमयते । डकारनिर्देशश्च “नानुबन्धार्थः किंतु मात्यादिनिवृत्त्यर्थः । तेन यलुप्यप्युदाहरिष्यते । दा इति संज्ञापरिग्रहात् ददातिदयतियच्छतिधतिदधातिधयतीनां ग्रहणम् । पणिददाति । परिणिददाति । प्रणिदयते । परिणिदयते । प्रणियच्छति । परिणियच्छति । प्रणियति । परिणियति । प्रणिधाति । परिणिदधाति । प्रणिधयति । परिणिधयति । पत, प्रणिपतति । परिणिपतति । पद, मणिपद्यते । परिणिपद्यते । नद, प्रणिनदति । परिणिनदति । गद, प्रणिगदति । परिणिगदति । वपी, प्रणिवपति। परिणिनपति । वही, प्रणिवहति । परिणिवहति । शम् , मणिशाम्यति । परिणिशाम्यति । चिम्, पणिचिनोति । परिणिचिनोति । याति, मणियाति । परिणियाति । वाति, मणिवाति । परिणिवाति । द्वाति, प्रणिद्राति । परिणिद्राति। प्साति, प्रणिप्सातिः परिणिप्साति । स्वति, प्रणिस्यति । परिणिस्यति। हन्ति। प्रणिहन्तिा परिणिहन्ति । देग्धि, मणिदेग्धिा परिणदेग्धिा चि, प्रणिमाता, प्रणिदातेत्यादि । अन्तरः खल्वपि । अन्तर्णिमिमीते । अन्तर्णिदेन्धि । अडागमस्य धात्सवयवत्वेन व्यवधायकत्वाभावात् प्रण्यमिमीतेत्यादावपि भवति । प्रण्यास्यतीत्यादौ तु *आङा व्यवधानेऽपि प्रतिषेधाभावाद्भवति । अदुरित्येव । दुनिमाता । उपसर्गान्तर इत्येव । प्रातनिमिमीते । वप्यादीनामनुवन्धेन तिवाच निर्देशो यङ्लुप्निवृत्त्यथे. । तेन पनिवावपीति इत्यादौ न भवति । पूर्वेषु तु भवति । पणिमामाति पणिमामेतीसादि । इमादिष्विति किम् । प्रनिमाति । प्रनिमीनाति । मनिमिनोति । प्रनिदायन्ते बीहयः । मनिदायन्ते पात्राणि ॥ ७९ ॥ अकखाद्यपान्ते पाठे वा ।। २।३।८०॥ पाठे धातूपदेशे ककारखकारादि पकारान्तश्च यो धातुस्ताभ्यामन्य| स्मिन् धातो परेऽदुरुपसर्गान्तःशब्दस्थात् रपूवर्णात्परस्य नेर्नकारस्य णो वा भवति । प्रणिपचनि । प्रनिपचति । परिणिपचति । परिनिपचति । प्रणिभिनत्ति । पनिभिनत्ति । परिणिभिनत्ति । परिनिभिनत्ति । प्रणिपापच्यते । प्रनिपापच्यते । प्रणिपापचीति । प्रनिपापचीति । प्रणिपिपलति । प्रनिपिपक्षति । पण्यपीपचत् । पन्यपीपचत् । प्रणिष्टभ्नाति । प्रनिष्टभ्नाति । स्तम्भः सौत्रेषु पाठापाठविपयत्वम् । पूर्वमूत्रारम्भसामर्थ्यात्पूर्वमूत्रविभक्तोऽस्य विषयः । तेन पणिमयते प्रणिदयते इत्या
दो पूर्वण नित्यमेव णत्वम् । अकखादीति किम् । प्रनिकरोति । प्रनिकिरति । प्रनिखनति । प्रनिखादति । अपान्त इति किम् । प्रनिद्वेष्टि । प्रनिपिनष्टि । पाठ इति 3 किम् । इह च प्रतिषेधो यथा स्यात् । प्रनिचकार । प्रनिचखाद । पनिपेक्ष्यति । इह च माभूत् । 'प्रनिष्टा । प्रणिवेष्टा । पणिदेष्टा । प्रनिदेष्टा ।
यङ्लुपि नेच्छन्त्येके । प्रनिपापचीति । प्रनिसासत्ति । इसादि ॥ ८० ॥ द्वित्वेऽप्यन्तेऽप्यनितेः परेस्तु वा ॥ २।३।८२॥ अदुरुपसर्गान्तःशब्दस्थाद्रपुवर्णा
तु विशेषण उकारेण उपलक्षितो मा इति । ननु 'सप्तम्या निर्दिष्टे पूर्वस्य ' तयानन्तरस्य न व्यवहितस्येति न्यायारपण्यास्पतीत्यादी आदा व्यवधाने न प्रामोतीत्याह-आडा व्यवधानेऽपीति । १ अयमर्थ । 'पदेन्तरे' इति णत्वनिषेधकसूत्रे आडो वर्जनादादा व्यवधानेऽपि भवति ॥-अकखा-॥ अन्नाकसादिषान्त इति सिहे नवय सुसार्थ, नहुये हि सति कसादे पान्तस्य च वर्जन १४ प्रतीयते । एकस्मिस्तु कसादे किविशिष्टस्य पान्तस्येति प्रतीति. स्यात् । असभवान्न भविष्यतीति न च वाच्यम् । कपशिपेत्यादावेवविधस्यापि दर्शनात् ॥-सौनपु पाठादिति । ननु स्तम्भेर्धातु ११ वपाठात् कथ पाठविषयत्वम् । उच्यते । सौत्राणां सूत्रमेव धातूपदेश ॥-प्रनिवेष्टेति । विशत्प्रवेशने इत्यस्य रूपम् ॥-द्वित्वेऽप्यन्ते-॥-प्राणिणिपतीत्यादौ द्वयोरप्यनेनैव णत्व द्वित्व इति ।