________________
भीईमवा० ॥१७॥
'नित्यार्थ वचनम् ॥ ७६ ॥ अदुरुपसर्गान्तरो णहिनुमीनानेः ॥२॥३॥७७॥ दुर्वोपसर्गस्वादन्तःशब्दस्थाच रपूवर्णात्परस्य णकारहिनुमीनामानि संवन्धिनो 8 दितीयो नकारस्य णो भवति। णेति णोपदेशा धातवो गृह्यन्ते । उपसर्गाण्णत्वविधानात् । प्रणमति । परिणमति । प्रणयति । परिणयति । प्रणामकः । परिणामकः। प्रणायक। परिणायकः । अन्तर् , अन्तर्णयति । अन्तर्णायकः। हिनु, पहिणोति । पहिणुतः । मीना, प्रमीणाति । प्रमाणीतः। हिनुमीनाग्रहणे विकृतस्यापि भवति । 'एकदेशविकृतस्यानन्यत्वात् । आनि, प्रयाणि । मवयाणि । प्रापयाणि । आनीत्यर्थवत एव ग्रहणादनर्थकस्य न भवति । प्रद्धा वपा येप तानि प्रवपानि मांसानि । अदुरिति किम् । दुर्नयः । दुर्भातम् । उपसर्गान्तरिति किम् । प्रातर्नयति । पुनर्नयति । येन धातुना युक्ताः पादयस्वमेव प्रत्युपसर्गसंज्ञा भवन्तीतीह न भवति। प्रगता नायका यस्मात्यनायको देश इति । णहिनुमीनानेरिति किम् । अन्त्यति । अणोपदेशत्वाण्णत्वं न भवति । अलचटतवर्गशसान्तर इत्येव । प्रतिनपति । प्रददानि । परिननमित्यत्र तु क्षुभ्नादित्वान्न भवति ॥ ७७॥ नशःशः ॥२।३। ७८॥ अदुरुपसर्गान्त शब्दस्थाद्रपुवर्णात्परस्य नसेः शकारान्तस्य संघनिधनो नकारस्य णो भवति । प्रणश्यति । परिणश्यति । प्रणाशः। परिणाशः । अन्तर्णश्यति । श इति किम् । प्रनष्टः । परिनष्टः प्रिनक्ष्यति । परिन पनि । "नशेरणोपदेशात्पूर्वेणासिद्धे विध्यर्थमिदम् ।। ७८ ॥ नेईमादापतपदनदगदवपीवहीशमूचिग्यातिवातिद्रातिप्सातिस्पतिहन्तिदेग्यौ ॥२॥३॥७९॥ अदुरुपसर्गान्तःशब्दस्थाद्रपुवर्णात्परस्योपसर्गस्य ने कारस्य मानदिपु धातुषु परेषु णो भवति । उकारोपलक्षितो मा ङ्मा । तेन माङ्भेडगे ग्रहणम् 'न मातिमीमापेषु जातानि 'ससम्था र ।ग तु मापाजातानि जातित्वात् ।।-नित्यार्थमिति । अयमर्थ । गतिकारकेति न्यायेन निमित्तानिमित्तिनोरेकपदस्थत्वात् 'रपूवर्णात् '-इति निस्य प्राप्त ' योजर'इति विकल्पित पुनरनेन नित्य विधीयते इत्यर्थ ।-अदुरुप---|| हिनुमीनानिग्रहणात्समासस्यासभवात्पूर्वपदस्वादिस्यस्य निवृत्तावविशेषेणोपसर्गाण्णव्यविधि ॥-हिनुमोनाग्रहणे इति । अथ पहिणोति प्रमाणीत इत्यत्र गुणे इंकारे च कृते हिनुमीने येतापविरहारस्थानीवेत्यल्प अव्यसहिधो खरा स्वानिवनावतिषेधारकप णत्वमित्याह-विरुनस्थापीति ॥-प्रनपानि मांसानोति । उप्यत इति वा । भिदायट् ॥-आनीत्यर्थवत इति । येन धातुना युक्तेति न्यायो धातोातव्यो न नाम इति नान्न उपसर्गत्व भवत्येव । प्रवपानीतिसमुदायत्वावचादानीव्याय पृथगाभावादनयंकत्वम् । उपसर्गत्वाभावाड़ा । अत एव प्रवृद्धा इति विग्रहो वृत्तौ दर्शित । न वनानिना सहोपसर्गगोग । यद्येव प्रयाणीत्यनापि न प्रामोति । न शापि आनि प्रति उपसर्गपोग कि तु धातु प्रति । नवम् । योगस्यार्थद्वारकत्वात्तत्र प्रयोगविपयस्पैव धातोरामयणात्तस्य च न चिदसपृष्टस्य भावारसमुदायस्थस्यैवाधिवत्वादित्यानिशब्दान्त समुदाय प्रति व उपसर्गस्लमात्परस्य समुदायमा य आनिस्तस्य णत्वमिति सूनार्थसप्रत्ययाददोष । एव णकारेऽपि द्रष्टम्पन् । अन्यथा णकारमान प्रत्युपसर्गस्वाभावाण्णवासिद्धि स्यादिति ॥-नशः शः ॥-प्रनष्ट इति । अन ' नशो धुटि' इति नागमरुप 'नो व्यञ्जनस्य-इति लुक् ॥-नश्यतीत्यादि । अन परेऽसदित्यन्तरणच्यात् पूर्व कृतमपि यात्व पवादावसत्वात्पत्वे कृतेऽप्येकदेशविकृतस्यानन्यत्वात्माप्तमपि श इति वचनारसाक्षाच्छकारान्तत्वाभावाविवर्त्यते ॥-नशेरणोपदेश इति । अस्माक मतेऽयमणोपदेश इत्यर्थ । कलापके नु णोपदेश । नेइमादा--- मातीत्यादि । ननु मिनोतिमीनात्योर्माहाभागाणा शाकापि कुतः । उच्यते । 'मिग्मीगोऽखलचलि' इत्यनेनास्वविधानात् ॥-नानुवन्धार्थ इति । यया रीत्या धातुपावे मादित्यपाठि तया रीत्या यदि सुनेअपि क्रियेत तदाऽनुसन्धार्थ. स्यात् । अन