________________
वीडिवापीनि कलानि । व्रीहिवापिणा । ब्रीहिवापना । न, व्रीहिवापाणि व्रीहिवापानि कुलानि । माषवापाणि मापवापानि कुलानि । इबु व्याप्तादित्यस्यानटि प्रेण्वनं। प्रेसन डिव प्रीणने पिव सेचने इसनयोः शतरि पहिण्वन् महिन्वन् । प्रपिण्वन् प्रपिन्वन् । दिवोरेव हस्तन्यां माहिवन् । प्राहिन्नन् । बहलवचनादनाम्नापि समासः। समासे हि पूर्वोत्तरपदव्यवहारः । पुरुषश्च वारि चेति पुरुषवारिणी इत्यत्र तु परमपि विकल्पं बाधित्वान्तङ्गत्वादेकपदाश्रितं 'रपृवर्णात् --(२-३-६४) इत्यादिना नित्यमेव णत्वम् । स्यादि, बीहिवापेण । त्रीहिवापेन । माषवापेण । मापवापेन । व्रीहिवापाणाम् । व्रीहिवापानाम् । मापवापाणाम् । मापवापानाम् । व्रीहिवापान् , माषवापानित्यत्र तु अनन्त्यस्येसधिकारान्न भवति । उत्तरपदेति किम् । गर्गानां भगः गर्गभगः । सोऽस्या अस्तीति समासादिन् । गर्गभागणी । अत्रोत्तरपदस्यान्तो नकारो न भवतीति विकल्पो न भवति । एकपदस्थत्वात्तु मातृभोगीण इसादिवत् नित्यमेव णत्वं भवति । अन्तादिग्रहणं किम् । गर्गाणां भगिनी गर्गभगिनी। एवं दाक्षिभगिनी । अत्र न नकारोऽन्तः कितु ङीप्रययः । यद्येवं माषवापिणी, मापवापिनीत्यत्र नकारस्योत्तरपदान्तत्वाभावात् विकल्पो न भवति । उच्यते । 'गतिकारकोपपदानां कृद्धिः समासवचनं प्राक् प्रत्ययोत्पत्तेः। इति न्यायात्मागेव स्त्रीप्रत्ययादन्तरङ्गत्वादश्वक्रीतीत्यादावकारान्तेनेव क्रीतशब्देन नकारान्तेन वापिन्शब्देनोपपदसमास पश्चात स्त्रीमत्ययः । विभत्त्यन्तत्वाभावेऽपि च रुढत्वादुत्तरपदत्वम् । ततश्चोत्तरपदस्यान्तो नकार इति णत्वविकल्पो भवति । अयुवपकाह इति किम । आर्ययना । क्षत्रिययूना । प्रपक्कानि । परिपकानि । प्रपकेन । परिपक्केन । प्रपकानाम् । परिपकानाम् । दीर्घाही शरत । दीर्घाहा निदाघेन । व्यहि । चतुरहनि । ' संख्यासायवेरहस्याहन डो वा'-(५-४-५०) इति अबस्याहनादशः । अलचटतवर्गशसान्तर इत्येव । 'गर्दभवाहिनौ । गर्दभवाहिनः ॥ ७९ ॥ 'कवर्गकस्वरवति ॥२॥३॥७६॥ पूर्वपदस्थाद्रप्रवर्णात्परस्य कवर्गवति एकस्वरवति चार्थादुत्तरपदान्तस्य तथा नागमस्य स्यादेश्च नकारस्य णो भवति। न चेत्स नकार पकशब्दसंवन्धी भवति | 'स्वर्गकामिणौ। मोक्षकामिणौ । स्वर्गगामिणौ । वृपगामिणौ । सर्गगामिणी । पगामिणी । स्वर्गकामाणि । मोक्षकामाणि कुलानि । उर केण । उर केण । गुरुमुखेण । ऋषिमुखेण । क्षीरमेघाणाम् । पुष्पमेघाणाम् । एकस्वर, ब्रह्महणौ। वृत्रहणौ । क्षीरपाणि । यूपपाणि । क्षीरपेण । यूपपेण । उरस्पेण । उर-पेण । क्षीरपाणाम् । यूपपाणाम् । पुरोगान् परममृगानिसत्र तु अनन्त्यस्येत्यधिकारान्न भवति । अपकस्येत्येव । क्षीरपक्कानि । यूपकानि । क्षीरपक्केन । वृषपकेन । क्षीरपकानाम् । यूपपकानाम् । अलचटतवर्गशसान्तर इत्येव । मापत्यागिनः । द्रव्यत्यागेन । मापजानि । मापनेन । :
व्याघ्रीपामानि वेत्यादिपु स्वदर्शितेष्वप्राप्ते । पाणिनिस्तु अप्राप्ते विभाषा मन्यते । मन्मतेऽपि वापोऽस्त्यनयो वापिनी बोहीणा वापिनाविति यदा क्रियते तदा प्राप्ते, व्यक्तिविवक्षायां 'अजाते. शोले' साधर्थविवक्षायां 'साधौ' भृशाभीक्ष्ण्यार्थविवक्षाया 'भृशाभीक्ष्ण्ये ' णिन् ॥-अत्रोत्तरपदस्यान्तो नकारो न भवतीति । कि तु प्रत्यय प्रकृत्यादेरिति न्यायेन गर्गभगइत्येवसमुदायत्य ॥गर्दभ वहत इत्येवशीली गर्दभवद्हत इति वा कर्चुणिन् ॥-कवर्गक-॥-न चेदिति । सत्यपि नितयानुवर्त्तने प्रतिषेधस्य प्राप्तिपूर्वकत्वात्कवर्गवत्यात् पफशब्दस्यैव प्रतिपेध इति ॥-स्वर्गकामिणाविति । सुसेन पुण्यकर्मभिरर्यत इति घजि न्यङ्कादित्वाने त कामयेते इत्येवशीली ॥-मोक्षकामिणाविति । मुच्यन्ते प्राणिन कर्ममलफलवेनानेति 'मावावधमि '-इति से -