SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ % श्रीईमश 1५६ चाहीकाः । कषायपाणा गान्धारयः । *तात्स्थ्यान्मनुष्याभिधानेऽपि देशो गम्यते । देशे इति किम् । दाक्षीणां पानं दाक्षिपानम् । क्षीरपाना गो- | | पालकाः ॥ ७० ॥ *ग्रामाग्रान्नियः ॥२।३ । ७१॥ ग्रामाग्राभ्यां परस्य नियो नकारस्य णो भवति । ग्रामणी' | अग्रणी । ग्रामायादिति किम् । खरनी। मेपनी ॥७२॥ वाद्यावाहनस्य ॥२॥३॥७२ ॥ वोढव्यं वाह्यम् । तदाचिनो रेफादिमत पूर्वपदात्परस्य वाहनशब्दसंबन्धिनों नकारस्प णो भवति । उद्यतेऽनेनेति वहनम् । प्रज्ञादित्वात्स्वार्थिकोऽण् । अतो वा निपातनादुपान्त्यदीर्घत्वम् । इक्षुवाहणम् । शरवाहणम् । वागादिति किम् । सुरवाहनम् । संवन्धमात्रमत्र विवक्षितम् । नरवाहनः । नात्र वाह्यात्परं वाहनम् कि तहिं वाहनात् ॥ ७२ ॥ *अतोऽहस्य ॥२॥३॥७३॥ रेफादिमतोऽकारान्तात्पूर्वपदात्परस्याहशब्दसंवन्धिनो नकारस्य णो भवति । पूर्वाह्न । अपराह्नः । अत इति किम् । निरतः । दुरट । अह इत्यकारान्तनिर्देशा दिह न भवति । *दीघोह्री शरद ७३॥ चतुस्नेहायनस्य वयसि ॥२।३।७४ ॥ चतुर त्रि इत्येताभ्यां पूर्वपदाभ्यां परस्य हायनशब्दसंवन्धिनो नकारस्य वयसि गम्यमाने णो भवति । चतुहोयणो वत्सः । चतुर्हायणी वडवा । त्रिहायणो वत्सः । त्रिहायणी वडवा । वयसीति किम् । चतुर्हायना, त्रिहायना शाला। डीरपि वयस्येव भवति । चतुत्रेरिति किम् । सहस्रहायनः पुरुषः । लक्षहायन. पक्षी ॥ ७४ ॥ बोत्तरपदान्तनस्यादेरयुवपक्काहः ॥२।३ । ७५ ॥ पूर्वपदस्थाद्रपृवर्णात्परस्योत्तरपदान्तभूतस्य तथा नागमस्य स्यादेश्च नकारस्य णो वा भवति न चेत्स नकारो युवनपकाहनशब्दसंवन्धी भवति । उत्तरपदान्त, ब्रीहिवापिणौ। त्रीहिवापिनौ । माषवापिणों । मापवापिनी । ब्रीहिवापिणी ब्रीहिवापिनी कुले । मापवापिणी मापवापिनी कुले । ब्रीहिवापिण । त्रीहिवापिन । मापवापिण । मापवापिन । व्रीहिवापीणि । बातम् । नरवाहनत । पूर्वाह्न । अत्रि इत्येताभ्यां मिति किम् । च ॥ २।३। माहवापिणी धनो नकारस्य ॥ २ । ३। बिहायणी महान्तनस्यादेवी भवति । - कारस्य णो भवति । पूर्वाह्न | vasavयां पूर्वपदाभ्यां परस्य हायनशाला। डीरपि वयस्येव भवात । वीभावे च वीर वीरयतेर्वाऽचि वीर । शोभना चीरा यस्मात्सुवीर तस्येद तत आगत वा ॥-गान्धारय । गन्धारस्यापत्य वृद्धमत इन् गान्धारि । राष्ट्रक्षत्रियसरूप । ततो | गान्धारीणा राजान गान्धारे राज्ञोऽपत्यानि वा 'गान्धारिसाल्वेयाभ्यामन् ' 'यशोऽश्या'-इति बहुप्वस्त्रिया लुप् । ननु क्षीरपाणादय शब्दा मनग्येषु वर्तन्ते । तत्सामानाधिकरण्यादुशीनरादयोऽपि तत्रैव तत्कथमिह देशो गम्यत इत्याह-तात्स्य्यादिति । अयमर्थ । उशीनरादयो हि शब्दा सज्ञात्वेन पूर्व देशेष्वेव प्रवृत्ता पश्चात्तु तत्स्थानसबन्धान्मनुप्येषु तेन मनुष्याभिधानेऽपि देशाभिधान गम्यते ॥-दाक्षीणां पानमिति । अत्र कतरि पठी ॥-ग्रामाग्रा-॥ ननु ‘गतिकारक '-इति न्यायाद्विभक्त्युत्पत्ते प्रागेव समासे निमित्तानमित्तिनोरेकपदस्थत्वात् 21 'रपूवर्ण '-इत्यनेनैव णव सिद्धमेव मिनेनेति । सत्यम् । नियमार्थ यदि नियो णत्व स्यात्तदा प्रामायादेव तेन खरनीमेपनीत्यादा पूर्वेणापि न भवति ॥-वाह्याद्वा-|-वोढव्यं वाहामिति । वहेरहेऽथें ध्वणि बाह्य वहनाहमिश्वादि तेन यदापि वाहने वहनार्थमिश्वादि वारा नारोपितं भवति तदर्थ तु केवलमुपकल्पित भूतलस्य तदापि भवत्येव ॥-संवन्धेति । स्वस्खामिभावलक्षणेऽन्न पष्ठी न तु वहनक्रियापूर्वके कर्मकरणसवन्धे । यदा तु सुरा अपि वासत्वेन विवक्ष्यन्ते तदा णत्व भवत्येव । यदा तु नरवाहनशब्द कुबेरवाचकस्तदा पूर्वपदस्थेति प्राप्तस्य णत्वस्य 'क्षुन्नादीनाम् ' इत्यनेन निषेध । यदा तु यौगिको न सज्ञाशब्दस्तदा 'पूर्वपदस्थ '-इति न णत्व यथाऽत्र व्यावृत्युदाहरणे ॥-अतोऽहस्य ॥-दीर्घाही शरदिति । दीर्घाही दीर्घाहा दीर्घाहा | रूपत्रितयम् ॥-वोत्तर-॥ प्राप्ताप्राप्तविभाषेयम् । तथाहि लिखितेषु येषु प्रयोगेषु 'गतिकारक'-इति न्यायात्स्यायुत्पत्ते प्रागेव समास इत्येकपदत्वात्याप्ले ब्याघ्रीवत्पामा येषा तानि व्याघ्रीपामाणि 163५६
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy