________________
18
८॥३॥५५॥ पुंस्यन आणो राजवच्च । ८।३।५६ ॥ आत्मनष्टो णिआ णइआ॥८।३।५७॥ अतः सर्वादे जसः॥८।३।५८॥ सिस-म्मिस्थाः॥८॥३॥ ५९॥न वानिदमेतदो हिं॥८॥३।६०॥ आमो डेसिं ॥८॥३॥ ६१ ॥ किंतदयां डासः॥८।३ । ६२॥ कियत्तगयो उसः ॥८।३। ६३ ॥ ईदयः स्सा से ॥८।३।६४॥ डेड हे डाला इआ काले ॥ ८।३ । ६५ ॥ ङोर्दा ॥ ८।३ । ६६ ॥ तदो डोः ।। ८।३ । ६७ ॥ किमो डिणोडीसौ ॥ ८।३।६८॥ इदमेतकि-यत्तद्यष्टो डिणा ॥ ८।३।६९ ॥ तदो णः स्यादौ कचित् ॥ ८॥ ३ ॥ ७० ॥ किमः कन-तसोश्च ॥ ८।३।७१ ॥ इदम इमः ॥ ८॥३॥७२॥ पुं-स्त्रियोन वायमि-मिआ सौ॥ ८।३।७३ ॥ स्मि-स्सयोरत् ॥ ८।३।७४ ॥ डेमेंन हः ।।८।३ । ७५ ।। न त्यः॥८॥३१७६॥ णोम्-शस्टा-भिसि ॥ ८॥३१७७ ॥ अमेणम् ॥ ८॥३॥ ७८ ॥ क्लीवे स्यमेदमिणमो च ॥ ८॥३॥ ७९ ॥ किमः किं ॥ ८ ॥३॥८० ॥ वेदं तदे-तदो ङ-साम्भ्यां से-सिमौ ॥ ८।३।८१॥ वैतदो ङसेस्तो चाहे ॥ ८।३। ८२ ॥ त्थे च तस्य लुक् ॥ ८।३।८३॥ एरदीतौ म्मौ वा ॥ ८।३। ८४ ॥ वैसेणमिणमो सिना ॥ ८।३।८५ ॥ तदश्च तः सोक्लीवे ॥ ८॥३॥८६॥ वादसो दस्य होनोदाम् ॥ ८।३ । ८७ ॥ मुः स्यादौ ॥ ८।३। ८८ ॥ मावयेऔ वा ॥८।३।८९ ॥ युष्मदस्तं तुं तुवं तुह तुम सिना ८।३।९०॥ मे तुम्भे तुज्ज्ञ (उज्झे) तुम्ह तुम्हे उव्हे जसा ॥८३९१॥ तं तुं तुमं तुवं तुह तुमे तुए अमा ॥८॥३॥९२ ॥ वो तुज्झ (उज्झे) तुम्मे तुम्हे उरहे भे शसा ॥८॥३॥९३॥ भे दि दे ते तइ तए तुमं तुमइ तुमए तुमे तुमाइ टा ॥ ८॥३॥९४॥ मे तुब्भेहिं उज्झेहिं उन्हेहिं तुम्हेहिं उव्हेहिं भिसा ॥ ८।३।९५॥ तइ-तुव-तुम तुह-तुम्भा उसौ ॥ ८१३९६॥ तुम्ह तुम तहिन्तो उसिना ॥ ८ । ३ । ९७ ॥ तुभतुय्होयहोम्हा भ्यसि ॥ ८ । ३९८॥ तइ-तु-ते-तुम्ह-तुह-तुहं-तुव-तुम-तुमे-तुमो-तुमाइ-दि-दे-इ-ए-तुब्भोभोव्हा ङसा ।८।३।९९॥ तु वो भे (तुम्ह) तुम्भ तुम्भं (उन्भ)
तुन्माण तुवाण तुमाण तुहाण उ(तुम्हाण आमा ॥८॥३॥१०॥ तुमे तुमए तुमाइ तइ तए डिना ।।८।३।१०१॥ तु-तुव-तुम.तुह तुम्भा ङौ ॥ ८ ॥३॥ ३६१०२ ॥ सुपि ॥ ८॥ ३ । १०३ ॥ भो म्ह.ज्झौ वा ॥ ८॥ ३ ॥ १०४ ॥ अस्मदो म्मि अम्मि अम्हि ह अहं अहयं सिना ॥ ८।३ । १०५ ॥ अम्ह अम्हे अम्होमो
वयं भेजसा ।। ८।३।१०६ ॥णे णं मि अम्मि अम्ह मम्ह मं ममं मिमं अहं अमा ॥ ८।३।१०७॥ अम्हे अम्हो अम्हणे शसा ॥ ८।३।१०८ ॥ मि पे ममं ममए ममाइ मइ मए मयाइ णे टा ॥८।३।१०९ ॥ अम्हेहि अम्हाहि अम्ह अम्हे णे भिसा ॥ ८॥३॥ ११० ॥ मइ-मम-मह मज्झा उग्सौ ॥ ८।३ । १११ ॥ ममाम्हौ भ्यसि ॥८॥३॥ ११२ ॥ मे मइ मम मह मई मज्झ मज्झं अम्ह अम्हं ङसा ॥८॥३१११३॥ णे णो मज्झ अम्ह अम्ई अम्हे अम्हो अम्हाण ममाण महाण मज्झाण आमा ॥ ८॥३॥ ११४ ॥ मि मइ ममाइ मए मे डिना ॥ ८।३ । ११५ ॥ अम्ह-मम-मह-मज्झा डौ ॥ ८।३।११६ ॥ सुपि । ८१३। १२७ ॥ प्रेस्ती तृतीयादौ ॥ ८।३।११८ ॥ देदों वे ॥ ८।३।११९ ॥ दुवे दोणि वेण्णि च जस्-शसा ।।८।३।१२०॥ स्विणिः ॥ ८।३ । १२१॥