________________
श्रीपाद
पूपेश्वासी काया पूर्वकायः सायं च तदहश्य सायाह इति । तत्पुरुषविधानं विह पूर्वत्र चाहः सायं कायस्य पूर्वमिति *पष्ठीसमासवाधनार्थम् ॥५३॥ *समेंऽऽध Mas ल०४० र नवा ॥३।११५४॥ अर्धमित्येतत्समेंऽशे वर्तमानमंशिना अभिन्नेन वा समस्यते तत्पुरुषध समासो भवति । *अर्धे पिप्पल्पाः अर्धपिप्पली । पक्षे पिप्प
ल्यर्धम् । एवमर्धकोशातकी । कोशातक्यम् । अर्धपणः । पणार्धम् । अर्धवेदिः । वेद्यर्धम् । अर्धचापम् । चापार्धम् । अर्धस्वरः । स्वरार्धम् । अर्धग्रामः । ग्रामार्धम् । अर्धापूपः । अपूपार्धम् । समेंऽश इति किम् । ग्रामाः । नगराधः । अर्ध च सा पिप्पली चेति कर्मधारयेणैव सिद्धे भेदविवक्षायां पक्षे *पष्टोसमासबाधनार्थमसमाशे चावासौ ग्रामश्चेति कर्मधारयनिषेधार्य वचनम् । अंशिनेत्येव । पिप्पल्या अर्ध चैत्रस्य । अत्र चैत्रेण समासो न भवति । अभिन्नेनेत्येव । *अर्थ पिप्पलीनाम् । कथमर्धपिप्पल्यः, अर्ध पिप्पल्या इत्यभिन्नेन समासे सत्येकशेपात् । अर्धराशिरित्यत्र राशेरभेदप्रतिभासाद्भविष्यति । अत्र समेंऽशे वर्तमानोऽर्धशब्द आविष्टलिङ्गी नपुसकः । असमांऽशे तु पुंलिङ्गः । अन्ये खसमासे वाच्यलिङ्गमेनमाहुः । असमांश एव च पष्ठोसमासं, समाशे तु निसर्मशितत्पुरुषमिच्छन्ति ॥ ५४॥ *जरत्यादिभिः ॥३।। ५५॥ असमांशार्य आरम्भः । अर्धशब्दो जरत्यादिभिरंशिभिरभिन्नैः सह वा समस्यते तत्पुरुषश्च समासो भवति । अर्थों जरत्या अर्धजरती तत्तु-* ल्यम् *अर्धजरतीयम् । *अर्धवैशसम् । अर्थोक्तम् । अर्धविलोकितम् । पक्षे जरत्यर्ध इत्याद्यपि भवति । बहुवचनमाकृतिगणार्थम् । इदमपि षष्ठीसमासवाधनार्थम् ॥१५॥ *द्वित्रिचतुष्पूरणायादयः॥३१॥५६॥ द्वित्रिचतुर् इत्येते पूरणमत्ययान्ता अग्र इत्यादयश्च शब्दा अंशवाचिनोंऽशिनाभिन्नेन वा समस्यन्ते तत्पुरुषश्च समासो भवति । द्वितीयं भिक्षाया द्वितीयभिक्षा । एवं तृतीयभिक्षा | चतुर्थमिक्षा | तुर्य भिक्षा । तुरीयभिक्षा । अयं हस्तस्य अग्रहस्तः । एवं तलपादः। ऊर्ध्वकाय इत्यादि । पक्षे भिक्षाद्वितीयम् , भिक्षातृतीयम् । भिक्षाचतुर्थम् , भिक्षातुर्यम् , भिक्षातुरीयम् , हस्ताग्रम् , पादतलम् , कायोर्ध्वमिखादि । नित्याविकाराभावादेव पक्षे चाक्यस्य सिद्धखाद्वानुवृत्ति पक्षे पष्ठोसमासार्थम् । तेन परणेन निषिद्धोऽपि षष्ठीसमासो भवति । यादिग्रहणं किम् । *पञ्चमं भिक्षायाः। पूरणेति किम् । द्वौ भिक्षातमुत्सुकायाकुरबक्षणोन्मुख गवा गणा प्रस्तुतपोवरोधस ॥१॥ फिराते ।-षष्ठीसमासबानाधमिति । ननु सायमोऽध्ययत्वात् 'बार'-इत्यादिना षष्ठीसमाप्तस्य निषेधेन प्रातिरेव नास्ति किमुच्यते पठीसमासपाधनामिति । उच्यते । यदाकारान्त सायशदाऽनव्यय नपसालास्तदा प्रायोति ॥-समेऽशे-11--अईपिपल्या इत्यत्राशब्दस्य तुल्यभाग मिति लीवत्वम् । अपिप्पलीति समुदायस परलिही हहोऽशीति वचनात् सीत्वम् । एवमुत्तरत्र । अतुल्यभागे तु प्रामाई इत्यादावसुदर्शनेति पुस्त्वम् ॥-पष्ठीसमासबाधनार्थमिति । अयमर्थ सूत्राभाये भेदाभेदविवक्षामा प्रयोगद्य * सिदपति । सूत्रकतो तु भेदविवक्षायामेव पक्षे षष्ठीसमास बाधित्वा प्रयोगय सिदम् । अन्यथा भेदे पष्ठीसमास एवं स्यात् ॥-अर्द्ध पिप्पलीनामिति । पिणल्याख्यस्याशिनोऽनेकदव्यस्वभावत्वादभिन्न
याभावात्समासाभाव । पष्ठीसमासस्तु भवत्येव पिपल्यमिति । प्रकरणादिना बहुत्वस्थाप्यन्तर्गतबहुवचनान्तस्यापि प्रवृत्तिरविरुवा ।-जरत्यादि-1-अजरतीयमित्यत्र 'काकतालीयादव ||-- R अर्द्धवैशसमिति । शम् हिसायाम् । विशसन 'कुत्सपदादय' विशसेव प्रज्ञायण । अबों वैशसस्थाईमरणमित्यर्थ ॥-द्विविचतु--द्विव विथ चत्वाब द्वित्रिचतुस्तच तत्पूरण सूत्रत्वात्पूरणशब्दस्य के विशेषणस्यापि न पूर्ननियात ।-पञ्चम भिक्षाया इति । षष्ठीसमासोऽपि वानहेगेन यस्वेवायमशिसमासस्तस्यैव प्रागोतीत्यत्र न भवति ॥-द्वितोयं मिक्षाणामिति । अत्र बहुवाद्भिक्षा भिना
EHHHHH