________________
भार। द्वितीयतुर्ययोरिति किम् । पपाच ॥ ४२ ॥ तिर्वा ष्ठिवः ॥ ४ । १ । ४ ३ ॥ वैिर्द्वित्वे सति पूर्वस्य द्वितीयस्य तिरादेशो वा भवति । तिष्ठेत्र । टिठेव । तेष्ठीव्यते । तेरिकारोत्रोच्चारणार्थ । तेन ' इवृध ' ( ४-४-४७ ) इत्यादिना वेटि तुष्टपति दुष्यूपति । पूर्वस्येत्यादेशविधानमेव ज्ञापयति ष्ठिवेः पकारः *ठकारपरः तु तवरः । तेन तस्थौ तष्टयौ इत्यादि भवति । केचित्तु 'स्वरेभ्यः ' (१-३-३० ) इति द्विरुक्तस्य छकारस्य द्वित्वे सति पूर्वस्य त्यादेश मिच्छन्ति । तन्मते उच्छेत् उतिच्छ्पिति । ऋच्छत् ऋतिच्छितीति ॥ ४३ ॥ व्यञ्जनस्थानादेर्लुक् ॥ ४ ॥ १४४ ॥ धातोर्द्वित्वे सति पूर्वस्य व्यञ्जनस्यानादेर्लुग् भवति । जग्ले | मम्ले । पपाच । आटतुः । ऋच्छत् ऋचिच्छिषति । उच्छेत् उचिच्छिति । अटाव्यते । व्यञ्जनस्येति किम् । स्वरस्य मा भूत् । अनादेरिति किम् । आदेर्माभूव । पपाच ॥ ४४ ॥ अघोषे शिटः ॥ ४ । १ । ४५ ॥ धातोर्द्वित्वे सति पूर्वस्य शिष्टस्तत्संबन्धिन्येवाघोपे परे लुग् भवति । अनादिलुगपवादोऽयम् । चुचो | टिष्टेव । चस्कन्द | अघोषे इति किम् । सत्रौ । शिट इति किम् । पप्सौ ॥ ४५ ॥ कङ ।। ४ । १ । ४६ ॥ धातोद्वित्वे सति पूर्वयोः ककार ङकारयोर्यथासंख्यं चकारवकारौ भवतः । चकार । चखान । जुहुवे । ञिङकारीयिपति ॥ ४६ ॥ न कवतेर्यङः ॥ ४ । १ । ४७ ॥ यङन्तस्य कवतेर्द्वित्वे सति पूर्वस्य कस्य चो न भवति । कोकूयते खरः । शर्निर्देशः कौतिकुवत्योर्निवृत्यर्थः । चोकूयते । कवतिरव्यक्ते शब्दे । कुवतिरार्तस्वरे । कौतिः शब्दमात्रे । एषां पाठे शब्दमात्रार्थत्वेऽपि गत्यर्थत्वाविशेषे धावतिगच्छत्यादीनामिवार्थभेदः । यङ्लुपि च निषेधो न भवति । चोकवीति । अन्ये तु यङ्लुप्यपि प्रतिषेधयन्ति । कोकवीति । यङ इति किम् | चुकुवे ॥ ४७ ॥ `आगुणावन्यादेः || ४ | १ | ४८ ॥ धातोर्यङन्तस्य द्वित्वे सति पूर्वस्यान्यादेनीं मुरीरिरन्तवर्जितस्याकारो गुणश्चासन्नौ भवतः । पापच्यते । अटाव्यते । चेचीयते । लोलूयते । हांक जेहीयते । पापचीति । वेभिदीति । लोलवीति । नैतात्राकारगुणौ यङ्निमित्ताविति यङ्लुप्यपि | | अन्य | वनीवच्यते । यंयम्यते । नरीनृत्यते । नरिनर्ति । नर्नर्त्ति । ननु चात्र + अपवादत्वान्यादय एव वाधका भविष्यन्ति कि न्यादिवर्जनेन । ससम् । द्वित्वे सति पूर्वस्य विकारेषु वाधको न बाधक इति ज्ञापनार्थम् । तेन अचीकरदित्यत्र 'लघोदीर्घोऽस्वरादेः ' ( ४-१-६४ ) इति
॥ तिर्वा ष्ठिवः । द्विवो भ्वादेर्दिवादेश्व ग्रह ॥ - ठकारपर इति । यवन पकार टकारपर स्वात् तदाऽनेन तविधान न कुर्यात् यत 'भघोपे शिट' इति पलोपे निमित्ताभावेति न्यायेन ठस्य थे 'द्वितीयतुर्थयो ' इति थकारस्य च ते तकार सिद्ध एव । पक्षे टकारविधानार्थं तु दिर्वा ष्ठित इति सूत्र कुर्यादित्यर्थ ॥-तष्ट्याविति । अन्न 'अघोषे शिट' इति पलुपि निमित्ताभाव इति स्य तकार. ॥ - व्यञ्जनस्या - | - ऋतिच्छिषतीति । अनेनाधस्तनच्छस्य लुकि निमित्ताभाव इति ऊर्ध्वस्थचस्य ततो 'द्वितीयतुर्थयो' इत्यनेन छत्य च ॥ अघोषे शिटः ॥ - तत्संबन्धिन्येवेति । अत्र | तत्सयन्धिव्याख्याऽभावे सिद्धे सत्यारम्भ इति न्यायात् नियमार्थमेतदित्याशङ्का स्यात् । अघोष एव शिट, ततश्चनीकस्यते इत्यादिष्वेव स्यात् न तु लालस्यते इत्यादिषु परत्रायोपाभावात् । चक्रम्यते इत्यन्न तु अनुस्वारस्य शिट्ट्वेऽपि एवकारान्न लुक् । अन्न ह्यानन्तर्येण सबन्धमात्र न तत्सयन्ध्येव स्वागमस्य पूर्वभक्तत्वात् ॥ - न कवते - ॥ - प्रतिषेधयन्तीति । प्रतिपेध व्याचक्षते ' णिज्बहुलम् ॥- आगुणाव - ॥ न भविष्यन्ति न्यादयो यस्य असावऽन्यादि तस्य ॥ - अपवादत्वान्यादय एवेति । न्यादीनां तु सबन्धिनोऽन्तस्य विधानसामर्थ्या