________________
च० अ०
प्रजेवेति । हन् , जिघांसति । 'जंघन्यते । जङ्घनीति । अङः इति किम् । पाजीहयत् । अॐ द्विवचननिमित्तप्रत्ययेऽनन्तरस्य विज्ञानादिहं न भवति । हननीयितुमिच्छति जिहननीयिषति । उपर्युदासात्तु णिव्यवधाने भवति । प्रजिघायियिषति । पूर्वादिति वचनान्न च द्विरिति निवृत्तम् ॥ ३४ ॥ *जेर्गिः सन्परोक्षयोः॥ ४।१।३५ ॥ जयतेः सन्परोक्षयोत्वेि सति 'पूर्वस्मात्परस्य गिरादेशो भवति । जिगीपति । विजिगीपते । जिगाय । विजिग्ये । सन्परोक्षयोरिति किम् । जेजीयते । जिनातेर्जिरूपस्य लाक्षणिकत्वाजिज्यतुः ॥ ३५॥ चे किर्वा ॥ ४।१।३६॥ चिनोतेः सन्परोक्षयोदित्वे सति पूर्वस्मात्परस्य किरादेशो वा भवति । चिकीपति । चिचीपति । चिकाय । चिचाय । चिक्ये । चिच्ये । सन्परोक्षयोस्त्येिव । चेचीयते ॥ ३६ ॥ पूर्वस्यास्वे स्वरे योरियन् ॥४॥१॥३७॥ धातोदित्वे सति यः पूर्वस्तस्य संवन्धिनो योरिकारस्योकारस्य चास्ये स्वरे परे आसन्नी इय् उव् इसेतावादेशौ भवतः । इयेष । उबोप । इयति । इयूयात् । अर्यङलुपि दिले पूर्वस्याकारे 'रिरौ च लुपि ' (४-१-५६) इसनेन रिरीइत्यागमे तदिवर्णस्य चेयभावे सति अरियति । अरियरीति । एके त्वत्रेयं नेच्छन्ति । अति अर्यरीतीति । तन्मतसंग्रहार्थ पूर्वस्येति *योः समानाधिकरणं विशेषणं तेन इकारोकारमात्रस्यैव पूर्वस्येयुवौ भवतः । अस्व इति किम् । ईपतुः। ऊपतुः । स्वर इति किम् ।
पिपक्षति । पुपूषति । इयाज । उवाप ॥ ३७॥ ऋतोऽत् ॥४॥ १ ॥ ३८ ॥ धातोदित्वे सति पूर्वस्य ऋतोद्भवति । चकार । ववृधे ॥ ३८ ॥ इस्वः ॥४॥॥ ६१ ३९॥ धातोदित्वे सति पूर्वस्य स्वरान्तस्य इस्वो भवति । पपौ । निनाय । लुलाव । कु, चकार । सिसेके । लुलोके । तुनौके ।। ३९ ।। गहोर्जः ॥ ४॥१॥४०॥ ६१ धातोदित्वे सति पूर्वयोर्गकारहकारयोर्जकारो भवति । जगाम । जहास । जहौ । जिहीपति । जुहोति । जहाति ॥ ४० ॥ युतेरि ॥ ४ ॥ १। ४१ ॥ युवेद्वित्ने
सति पूर्वस्योत इर्भवति । दिद्युते । अदिद्युतत् । देयुत्यते । विदिद्युतिपते । विदियोतिषते ॥ ४२ ॥ द्वितीयतुर्ययो पूवौं । ४।१ । ४२ ॥ धातोदित्वे सति
पूर्वस्य द्वितीयतुर्ययोः स्थाने यथासंख्यं पूर्वावाद्यतृतीयावासन्नौ भवतः । चखान । चिच्छेद । टिठकारयिषति । तस्थौ । पफाल । जुघोष । जझाम । डुढौके । दधौ। ए, यदि हिसार्थस्तदा 'हनो नीवधे' इति स्यात् ॥-प्रजिघाययिषतीति । प्रहिण्वन्त प्रयुक्त णिग् वृद्धि । ग्रहाययितुमिच्छति सन् ॥-जेर्गिः सन्-1-पूर्वस्मादिति । यदि पूर्वोदित्यधिकारो न स्यात्तदा द्विस्वसहितस्थापि धातोरादेश स्यात् । यहा पूर्वस्या भक्ते स्यात् । न च वाच्य कृतेऽपि गहोर्ज ' इति स्याद्विधानसामयांश भवतीत्याशङ्का स्यात् एवमुत्तरत्रापि ॥-थे कि
-चिकीपतीति । 'स्वरहन्'-इति दीर्घत्वे द्वित्वे किरूपादेशे पुन 'स्वरहन् '-इति दीर्घत्व यावत्सभव इति न्यायात् ॥-पूर्वस्यास्वे-1-इयेषेति । अस्चे स्वरे इति भणनात् गुणे
कृते इयादेश । नन्वियादेशेऽपि विधेये 'स्वरस्य परे' इत्यनेन गुणस्य स्थानिवद्भावादियुवौ न प्रामुत । सत्यम् । परे इति सप्तमी सप्तम्पा च निर्दिष्टे पूर्नस्यानन्तरस्यैव । अत्र तु पकारेण १६. व्यवधानमिति न स्थानित्वम् । अस्त्रे हाते नजा निर्दिष्टमनित्यमिति वा । यद्वाऽस्वे स्वर इति व्याप्ते । ननु तथापि न प्राप्नोति असिद्ध बहिरसमिति न्यायेन गुणस्यासिद्धत्वात् । न । न १. स्वरान मर्य इति न्यायादय न्यायो ने पतिष्ठले ॥-योः समानाधिकरणमिति । यो किविशिष्टस्य पूर्वस्य न तु पूर्वसवन्धिन । यदि इकार ईकार वारा स्वातछपेम पूर्वं भवेयुर १ ६ तु रिरीत्यादेरऽधिकस्य सबन्धिन ॥-धुतेरिः ॥-विदिद्युतिपते इत्यऽन्न 'चौ व्यञ्जनादे.'-इति सनो वा फिरवम् ॥-द्वितीय-॥-पपाचेति । अत्र सामीप्यात्पूर्वो नकार स्पात् ।
GmaaNNN