________________
॥७॥२॥ १६ ॥ गोशब्दपदकारान्तान्मार्थे इकण् प्रत्ययो भवति । मत्वादीनामपवादः । गौशतिकः । गौसहसिकः । अत इति किम । गोविंशतिमान् । कथं २००वि० गौशकटिकः । शकटीशब्देन समानार्थः शकटशन्दोऽस्ति । शकटीशब्दातु मतुः अनभिधानान भवति । केचितु गादेरनकारान्तादपीन्छन्ति । गवां समूहो गोत्रा सा पिते यस्य गौरिकः । गावो वांसि चाप सन्ति गौरयसिकः ॥५६॥ निष्कादेः शतसहस्रात् ॥ ७।२।५७ ॥ निष्फो य आदिस्ततः परं यच्छतं राहसं च तदन्तामत्वर्थे इकण् प्रत्ययो भवति । नैष्कातिकः। नेफसहतिकः ।विष्कादेरिति किम् । शती । सहसी। आदिग्रहणात्सुवर्णनिष्कशतमस्यास्तीत्यत्र न भवति ॥५७॥ एकादेः कर्मधारयात् ॥ ७ ॥ २१५८ ॥ एकादेः कर्मधारयादकारान्तान्मत्वर्थे इकण् प्रत्ययो भवति । एको गौरेकगवः सोऽस्यास्त्यैककगविकः । ऐकशतिकः । ऐकसहसिकः । कर्मधारयादिति किम् । एकस्य गौरकगः सोऽस्यास्ति इति न भाति । अत इत्येव । एकविंशतिरस्यास्तीति न भवति । कामेकद्रव्यवत्त्वादिति । एकेन द्रव्यवचमिति रामासे भविष्यति ॥ ५८ ॥ सर्वादरिन् ॥ ७।२।५९ ॥ सर्वादेरकारान्ताकर्मधारयान्मत्वर्थे इन् प्रत्ययो भवति । सर्व धनं सर्वधनम् तदस्यास्तीति सर्वधनी । सर्वबीजी। सर्वकेशी नटः ॥ ५९॥ माणिस्थादस्वाजाद्यन्दरुग्निन्यात् ॥ ७॥२॥६॥ प्राणिस्थोऽस्वाद्याची अकारान्तो यो द्वन्दः समासो यश्च रुग्याची निन्यवाची च शब्दस्तस्मान्मत्वर्थे इन् प्रत्ययो भवति । द्वन्द्व, कटकवलयिनी । शंखनपुरिणी। रुक, कुष्टी । फिलाली ) निन्य, ककुदावर्ती । काकतालुकी । प्राणिस्यादिति किम् । पुष्पफलपान् वृक्षः । अस्वानादिति किम् । स्तनकेशवती । अत इत्येव । चिकललाटिकारती । विपादिकावती। काकतालुमती । ' अतोऽनेकसरात् ' (७-२-६) इत्येव सिद्ध इकादिवाधनार्थ वचनम् ॥ ६० ॥ “वातातीसारपिशाचात्कश्चान्तः ॥ ७।२.६१ ॥ वात अतीसार पिशाच इत्येतेभ्यो मत्वर्थे इन मसयो भवति ककारश्चान्तः । वातातीसारयो रुक्त्वात पूणेन सिद्धः कार्थमपादानम् । पिशाचस्य तुभयार्थम् । वातकी । अतीसारकी । पिशाचकी ॥ ६१॥ पूरणादयसि ॥ ७।२।६२॥ पूरणप्रत्ययान्तादयसि गम्यमाने मत्वर्थे इन्नेव प्रत्ययो भवति । पत्रमो मासः संवत्सरो वास्यास्तीति पञ्चमी बालकः दशमी करभः ॥६२॥ सुखादेः ॥७२।६३॥ सुखादिभ्यो मत्यर्थे इन्नेव प्रत्ययो भवति। सुखी। -कथमिति । अदन्यानिहित एकण कण शकटीशन्याभरतीस्याशयः॥-शकटीशब्दारितति। शकटीशब्दासाबद्दमागाभापादिकण् न भपति पर मतुर्भपति नो घेत्याह-अनभिधानादिति ॥-निष्कानिष्पत्रासापादिश यागुमीहिया । गनीही सुपर्णनिष्कपालाबादपि प्रायोति । सागम् । अगाविशष्योऽवगनाथः निष्कशब्दया शरासहाराश्योरपयपगोरयगण, समास पुष सति भवति पापये तस्य स्वातम्याए ।समापन सुवर्णनिष्फवाज्येन शतशयेन पारगत पति शतशमानसमासापेक्षया सुवर्णनिफशपस्यैवावयापर न तु निफशब्दस्पेति सुवर्णनिष्कशतशब्दानेकण् । अथवागाविधायः प्राथम्यापौषि व्याख्यायते प्राथम्य च सुवर्णनिष्कशतशब्द शतशब्दापेक्षगा निष्कपाध्यस्यास्येवेतीकण प्रामोतीति राशिगुरुयर्थ सापधारण व्यारपेय गिफ एपादिर्यस्येति मग तुग निष्फ एगाविः कितु सुवर्णपायोऽपीति न भवति । एवमुचरत्रापि ॥-आदिग्रहणादित्यादि । सुवर्णस्य निष्कास्पा शतमिति विप्रहः ।-एका-॥-समासे इति । 'अनार्थपूर्वांचे,' इलनेन ॥-प्राणि--- शडसनपुरिणीति । अनुपरतो खो यस्प यस्माता तपनुपरतरण तस्य पोदराविषान्नूपरादेषाः 'गापुर-'इति निपारानागा ॥-वाता-॥ एकदेशायिवेति म्पावायतिसारकीत्यपि॥-पुर-1-13