________________
Pecience
हिमश
।। २ । १ । ४५ ॥ अवर्णान्तस्य त्यदादिसंबन्धिनोऽदसो दकारस्य मकार आदेशो भवति। अमू नरौ, खियो, कुले वा । अमी नराः। अमूः स्त्रियः । अमूनि कुलानि । अमुं नरम् । अमूं खियम् । अमू : स्त्री । अमून् नरान् । अमूनि कुलानि । अमुको नरौ । अमुके स्त्रियौ कुले वा । परमामुम् । अमूदृक् । अमूदृशः । अमूदृक्षः। अत्र 'अन्यत्यदादेराः' इत्यावे सत्यवर्णान्तत्वम् । अवर्णस्यवि किम् । अदः कुलम् । अदस्यति ॥ ४५ ॥ वाद्रौ । २ । १॥ ४६॥ अदसोऽभावन्ते सति दकारस्य मकारो वा भवति । द्वापत्र दकारौ तत्र विकल्पे सति चातूरूप्यं भवति । अदमुयत् । अमुयङ् । अमुमुयङ् । अदयङ् । तदाह 'परतः केचिदिच्छन्ति केचिदिच्छन्ति पूर्वत.॥ उभयोः केचिदिन्छन्ति केचिदिच्छन्ति नोभयोः॥१॥४६॥ माद्वर्णोऽनु ।२।१।४७ ॥ अदसः संवन्धिनो मकारात्परस्य वर्णमात्रस्योवर्ण आदेशो भवति, 'अनुपश्चात्कार्यान्तरेभ्यः । आसन्नत्वान्मात्रिकस्य स्थाने मात्रिकः । द्विमात्रस्य द्विमात्रः। विमात्रस्य त्रिमात्रः । अमुम् । अमू । अम् ३ इति । 'मने च प्रतिपदम् । (७।४ । ९८ ) इति प्लुत: । अमुमुयङ् । अमुमुईचः । अदमुईच अदमुईचा । ' अदोमुमी' (१।२। ३५ ) इति संधिपतिषेधः । अन्विति किमर्थम् । अमुष्मै । अमुष्मात् । अमुष्य । अमुष्पिन् । अमूपाम् । अमुया । अमुयोः । इत्यादिपु स्मैप्रभृतिकार्येषु कृतेपूवों यथा स्यादित्येवमर्थम् ॥ ४७ ॥ प्रागिनात् । २।२। ४८॥
GURU
सामते तु सिगामऽसुका इति । सीसवोधने तु हे सुके इति ॥-मोऽवर्णस्य । ननु अद कुलमिच्छतीत्यसिन् वाक्ये अदसूशब्दानपुसकादमो लुपि 'सो र ' इति रत्वे 'रोय.' इति यत्वे | 'स्वरे वा ' इति यलोपेऽवर्णान्तत्वान्मत्वासा इति । सत्यम् । पदान्तरापेक्षत्वेन यलोपस्त बहिराव्यात्तदनपेक्षत्वेन मत्यविधेरन्तरनवादसिद्ध बहिरमिति लोपस्थासिद्धत्वेऽनवर्णान्तत्वात् मकाराभाय - वाद्रौ ॥ अदसोऽवयवस्याऽध्यागमस्य तद्ग्रहणेन प्राणाचस्मिन् सत्यवस इकारान्तत्वेन अवर्णान्तत्याभावादमालेऽय योग ॥-अमुमुयडिति । समुदाये प्रवृत्ता अपि शब्दा अवयवेऽपि वर्तन्ते इति
मानाशब्दोऽर्धमानायामपि तेन अमुमुयदित्या अईमानिकस्यापि र स्थाने एकमानिक उकारादेशो भवति । अन वा व्यवस्थितविभाषार्थो न विकल्पार्थ । तेन कापि कथचित् विकल्प प्रवर्त्तते । 2. यदि तु विकल्पार्थ स्वात्तदा प्रथममेव प्रयोगदय स्यात् । तापतेव विकर पस्य चरितार्थत्वात् ।।-अदसो दकारस्येति । अडेरागमत्वादऽदस्ग्रहणेन ग्रहणाददसो दकारस्येत्युक्तेऽपि अदसोऽदेव
दस्य म सिद्ध । दकारस्येत्यन एकवचनान्तत्वादेकस्यैव दस्य म इति तु न वाच्यम् । दजात्याश्रयणात् ।-चातूरूप्यमिति । चत्वारि रूपाण्येव स्वार्थे भेषजादित्वात् टवण् । चतुर्णा रूपाणा भाव | " पतिराजान्त'-इत्यनेन वा ॥-मादुव- ननु पजम्पा निर्देशात् उवर्ण प्रत्यय कथ न भवति । सत्यम् । अदोमुमी इति सूत्रनिर्देशात् वर्णमानस्य स्थानित्व लब्धमिति ॥-अनु पश्चादिति । | अनानुना पूर्व सबन्धस्तस्य च पश्चादर्थत्वात् 'प्रभृत्यन्यार्थ '-इति दिग्योगलक्षणा पजमी । यदि तु पूर्व पश्चादित्यनेन योगो विपक्ष्यते । तदा 'रिरिष्टात् ' इत्यनेन कार्यान्तरम्य इत्यत्र पठी स्यात् ॥ पश्यादिति अखण्उमव्यय वा । अथावानुग्रहण किमर्थ यतो यदि कार्यान्तरात्मागुवों भवति तदा इनादेवेन्यत्तरसूत्रे नियमायें व्याख्यायमानेऽन्वर्थस्य लब्धत्यात् । सत्यम् । एवमपि नियमाशया स्यात् इनादेशस्तावत्प्रत्ययादेशततोऽन्यसादपि प्रत्ययादेशादेव पश्चादुवर्ण प्रकृत्यादेशात् परत्वात् पूर्वमपि भवेत् । तथा चामुया अमुयोरित्यादयो न सिध्येयु ॥-अमुष्मै इति । नत्वा 'डित्यदिति' इति ओत्व सैआदेशे कृते कथ न भवति । उच्यते । अदितीत्यय ना पर्युदासाश्रयणात् । स हि सदशमाही ततो या साक्षात् स्वरोऽने भवति तौव पूर्वस्योकारस्म ओकारागादिति साक्षात्
we..