________________
श्रीहेमश० इसेव । हे भवन् । हे सुमनः । अतु इति उदित्करणादृदितो न भवति । पचन् । जरन् ॥ ९० ॥ *ऋशस्तुनस्तच पुंसि । १ । ४ । ९१ ॥ क्रुश परो यस्तुन् *
लघुन्या ॥५२॥
तस्य शेषे घुटि परे स्तृजादेशो भवति पुंसि *पुंलिङ्गविषये । क्रोष्टा । क्रोटारौ । क्रोप्टारः। कोष्टारम् । क्रोप्टारौ । अतिक्रोष्टा । प्रियकोष्टा । बहुव्रीहौ 'असिद्धं बहिरङ्गमन्तरङ्गे' इति ऋदिल्लक्षणः कच् न भवति । पुंसीत्येव । कृशक्रोष्टूनि वनानि । घुटीत्येव । क्रोष्टून् । शेष इत्येव । हे क्रोष्टो । * क्रोष्टो कोषदृ' इत्यकला तृज्व
चनं स्वस्रादिसूत्रेणारर्थम् ॥ ९१ ॥ *टादौ स्वरे वा ।। ४ । ९२ ॥ टादौ स्वरादौ परे कुशः परस्य तुनस्तृजादेशो वा भवति पुंसि । क्रोष्ट्रा । क्रोष्टुना । 15 कोप्ट्रे । क्रोष्टये । क्रोष्टुः । क्रोष्टोः । क्रोष्ट्रोः । क्रोष्ट्वोः । क्रोष्टरि । क्रोष्टौ । क्रोष्टनामित्यत्र तु नित्यत्वात्पूर्व नामादेशे स्वराभावान्न भवति । दादाविति किम् ।
क्रोष्टून् । क्रोष्ट्रनित्यपीति कश्चित् । स्वर इति किम् । क्रोष्टुभ्याम् । क्रोष्टुभिः। पुंसीत्येव । कृशक्रोष्टुने वनाय । यद्यपि तृप्रत्ययान्तो *मृगवाची स्यात् , *तथापि प्रयोगनियमो *दुर्विज्ञान इत्यादेशवचनम् ॥ ९२ ॥ स्त्रियाम् । १ । ४ । ९३ ॥ घुटीति न संवध्यते । क्रुशस्तुनस्तृच्ऍसि स्त्रियां चेत्येकयोगाकरणात् । स्त्रियां वर्तमानस्य क्रुश. परश्य तुनस्तृजादेशो भवति प्रनिनिमित्त एव । क्रोष्ट्री । अत्र मागेव तृजादेवो ऋदन्तत्वान्डीः। क्रोष्ट्रयौ । क्रोष्ट्रय । क्रोष्ट्रीम् । क्रोष्ट्रया ।
| स्थापि तुनस्तृजादशो भवति । तथा चोक्तम् - एकस्यावयवस्य यो भाति स प्रोक्तो निफारो बुधैरादेशस्त्वसभूरिव प्रकटित सर्वोपमर्दात्मक ॥-पुंलिझविषये इति । समासेऽपि यदि पुलिङ्गविषय
एव । तेन प्रिय क्रोष्टा यस्या यस्य वा कुलस्येत्यत्र न भवत्येव आदेश । अत एव घ्यावृत्तिः फ्लोपविषये दर्शिता ॥-कोप्टोरिति । क्रोष्टो क्रोष्ट्र घुसि इति दृश्यम् ॥-टादौ ॥-नित्यत्वादिति । KI कृताकृतप्रसनिन्यायेनेति । क्रोष्ट्रनित्यपि कथित् तन्मतसग्रहार्थ टाया आदिष्टादिरिति न्याख्यान कर्तव्यम् ॥-मृगवाचीति । मगशदस्यारण्यपशुपाचित्वेऽपि शृगाल एवार्थेऽत्र वृत्तिश्या ॥-दुविज्ञान |
का इति ॥ ननु या सदन्तेन प्रयोजन तदा चि यदा तु उदन्तेन तदा तुनि साध्यसिद्धिर्भविष्यति फितुजादेशविधानेन । सत्यम् । शेषे घटि पुसि च नित्य टाटो खो वा इत्येतस्माद्विषयादन्यत्रापि 2 तिच् प्रत्यय स्यात् । स्थिते तु यत्र तुनस्तुजादेशस्तव मृगवाचित्वम् । तृचि प्रत्यये तु क्रियाशब्दत्वमिति नियमसिति । तथापि प्रयोगनियम इति । अब परी बृत कोष्ठा कोष्ट्रे कोट क्रोष्ट Xोष्टी क्रोष्टो इत्याद्यर्थ तच् आनघते । न च वक्तव्यम् तृप्रत्ययान्तस्य सजिवन प्रतीयते भीरुग्मणीत्यादिवत् प्रतीयते एव । कोष्टुना क्रोष्टये इत्यर्थ तु विधायिष्यते एवं अता निरर्थक सूत्रमिदम् ।
न । यद्यपि तृप्रत्ययान्तस्यापि मृगवाचित्वमुन्मजाति तथापि प्रयोगनियमो दुर्घट सूत्र विना न ज्ञायते कस्मिन् विषये तुन् कस्मिन् विषये तृन् यदा व्यजनादापापे तृच् स्यात् तथा चानिष्टानि रूपाणि स्यु क्रोष्ट्र-याम् क्रोष्ट्रभि क्रोष्ट्रष्विति । इष्टानि तु तुमन्तान्येर व्यानादो । कृते सूत्रे मृगे वाच्ये टादो स्वर एर त पूर्वेश घुयेव तृ । अन्यत्र तुनेत्र । क्रियाशब्दस्य तु सर्वत्रास्त्येव तृच् ॥| तथापीति । तुनन्तो मृगवाच्येव तृच्प्रत्ययान्तस्तु कस्मिन् विषये मृगपाचीति न ज्ञायते । तुनस्स्वानप्रवृत्तेन तु तृचा ज्ञाप्यते यत्र घुटि टादो स्वरादी च तृच् तत्रैव मृगवाचित्वम् । तेन मृगे वाच्ये |
क्रोष्ट्रभ्यामित्यादि न भवतीति नियमसिदि ॥-स्रियाम् ॥ सिया चेति एकयोगेऽपि निया चेत्यसमस्तनिर्देशस्येद फलम यत् तियामित्युत्तरसूत्रे याति । अन्यथा पुस्तियोरित्येव कुर्यात॥-निनिमित्त
| एवेति । ननु निमित्तत्वाश्रयणे अकारान्तत्वाभावात मोष्टुशब्दस्य का दो स्यात् । सत्यम । गोगदा पाठात् टी स्पादेवेति डीसिद्धि पर निमित्तव्याख्याया लिगा डगामिति सत्र कुर्यात् ॥ इति प्रथमlad त्याध्यायस्य चतुर्थ पाद ॥ ॥ ॥
॥ इति प्रथमाध्याय समाप्त ॥