SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ प०अ०ल. हिमश० मिक्षा भक्षा तितिक्षा युसुक्षा पवा पदस्थान उपस्थान पुरोडा कृषि मन्द्र रात्य अन्त विशिख विशिखा प्ररोह । इति छयादिः ॥ ६० ॥ ॥५१॥ १६१ तूष्णीकः ॥ ६ । ४ । ६१ ॥ तूष्णींशब्दाचदरग शीलमित्यस्मिन्विपये का प्रत्ययो सकारलोपश्च निपात्यते । वृष्णीभावः शीलगस्य तूष्णीकः ॥ ६१ ॥ प्रहरणम् ।। ६।४।६२ ॥ तदिति प्रथगान्तादस्पेति षष्ठ्यर्थे इकण् प्रत्ययो भवति यत्तत्मयगान्त तच्चाहरणं भवति । असिः पहरणमस्य आसिकः । प्राशिकः। | चाक्रिकः । मौष्टिकः । धानुष्कः । मौगरिकः । मौसलिकः । चरतीत्यत्र व्यापारसाधनाद प्रत्ययो यथा अश्वेन चरतीति । शिल्पमित्यत्र तु विज्ञानातिशये यथा | नृतं शिल्पमस्येति । अनेन नु व्यापाराभावेऽपि परिज्ञानमा प्रत्ययः॥ ६२ ॥ परश्वपादाण ॥६।४।६३॥परवधशब्दाचदस्य पहरणमिसस्मिन्विपयेऽण् प्रत्ययो वा भवति । परश्वभः पहरणपस्य पारश्वधः । पक्षे इाण । पारवाधिकः ॥ ६३ ॥ शक्तियटेष्टीकण् ॥ ६ । ४ । ६४ ॥ शक्ति यष्टि इत्येताभ्यां तदस्य पहरणमियस्मिन् विपये टीकण प्रत्ययो भवति । शक्तिः पहरणमस्य शाक्तीकः । शाक्तीकी याष्टीकः । याष्टीकी । कथं शाक्तिकः शक्त्या जीवतीति वेतनादीकणा भविष्यति ॥ ६४ ॥ वेष्टयादिभ्यः ॥ ६ ॥ ४॥ १५ ॥ इष्टि इसेवमादिभ्यस्तदस्य गहरणमित्यस्मिन्विपये टीकण वा भवति । पक्षे पहरणमितीकण् । इष्टिः पहरणमस्य ऐटीकः । ऐटीकी । ऐष्टिकः । ईपा पहरणमस्य ऐपीकः । ऐपीकी । ऐपिकः । कम्पन पहरणमस्य काग्पनीकः । काम्पनीकी । काम्पनिकः । अम्मामहरणः आम्भसीकः । आम्भसीकी । आम्भसिकः । दण्डाहरणः दाण्डीकः । दाण्डीकी । दाण्डिकः । इष्टवादयः प्रयोगगम्याः ॥ ३५ ॥ नास्तिकास्तिकदैष्टिकम् ॥ ६।४। ६६ ॥ एते शब्दारतदस्येत्यस्मिन्विषये इकण्मत्ययान्ता निपात्यन्ते । निपातनं रूढ्यर्थम् । नास्ति परलोकः पुण्यं पापमिति वा मतिररय नास्तिकः । अस्ति परलोकः पुण्यं पापमिति वा मातेरस्य आस्तिकः । नास्त्यस्तिशब्दौ तिवादिपविरूपके अव्यये । निपातनादेव वा तदिति प्रथमाधिकारेऽपि आख्यातानास्तीति पदसमुदायाच प्रत्ययः । दि; दैवं तत्ममाणमिति मतिरस्य दिष्टा वा प्रमाणानुपातिनी मतिरस्य दैष्टिक ॥ ६६ ॥ वृत्तोऽपपाठोऽनुयोगे ॥६। ४ । ६७ ॥ तदस्येति वर्तते । तदिति प्रथमान्तादस्योते पष्ठ्ययें इकण् मत्ययो भवति यत्तत्प्रथमान्तं तवेदनुयोगविपये चोऽपपाठो भवति । अनुयोगः परीक्षा । एकमन्यदपपाठोऽनुयोगे वृत्तमस्य ऐकान्यिकः । द्वैयन्यिकः । यन्यिकः । संख्यान्यशब्दयोस्तद्धिते विषयभूते समासः । ततस्ताद्धतः । वृत्तोऽपपागेऽनुयोग इत्यस्य तु वृत्तावन्तर्भावादप्रयोगः। अन्यत्वं चापपाठस्य सम्यक्पागपेक्षम्। वृत्त इतेि किम् । वर्तमाने वत्स्येति च न भवति । अपपाठ इति किम् । एकमन्यदस्य दुःखमनुयोगे वृत्तम् । जयोऽनुयोगे वृत्तः । अनुयोग इति किम् । पा चिक्षि । चिक्षा शिक्षेत्यर्थ ॥-ग्रह--व्यापारसाधनादिति । व्यापारधरणरूप साव्यते गन तस्मात् । अयमय । चरस्य व्यापार साधयनेय शब्द प्रत्गगमुस्खादयति ॥-व्यापाराभावेपीति । प्रहरणस्य हि व्यापार परमदरणरुप' । तस्याभावपि प्रहरणाभावेपीत्यर्थ । विज्ञानातिपयश्च प्रहारवेचक्षण्य तदभावेपि तन्मानपीत्यर्थ ॥-शक्ति-॥ ननु टिकणिति मानालघु प्रत्ययो विधी| यताम् । एवमपि कृते शाक्तीकादय सेत्स्यन्ति । न वाच्यम् 'अवर्णवर्णस्य-' इत्यस्य प्रसा । यतटकारी हियर्थ । स तु दणद्वारा सिह इत्यधिकस्य टकारस्यैतदेव फर यत् 'अवर्णे- वर्णस्य-' इति इलोप याधित्वा ' समानानाम् ' इति दीडॅग टिकणि कृतेपि शाक्की कायो मरन्ति । परगुत्तरत्र आम्भसीक इति सिट पर्व टीकरणम् ॥-नास्ति-॥-अव्यये इति । ༄༅ཛཚཀ༄༅ནཝན་ཙ་འབའ་ n More
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy