________________
लातृ०अ०
श्रोहेमश as ते । कुरून् सुप्यते । *मासमासितव्यम् । मासमासितम् । मासं स्वासम् | भावे च युष्मदस्मत्संवन्धनिमित्तयोः कर्तृकर्मणोरभावात् प्रथममेव जय भवति । साध्यरू॥६० पसाच संख्यायोगो नास्तीति औत्सर्गिकमेकवचनमेव भवति । पाक: पाको पाका: पाको वर्तते पाकं करोतीत्यादौ चानव्ययकृदभिहितो भावो द्रव्यवत्वकाशत |
इति संख्यया लिनेन कारकैश्च युज्यते । *त्यादिनेवाव्ययेनाभिहितस्त्वसवरूपलान्न युज्यते । उष्ट्रासिका आस्यन्ते हतशायिकाः शय्यन्ते इति तु बहुवचनं कृदVE भिहितेन अभेदोपचाराद्भवतीति ॥ २१॥ इडितः कर्तरि ॥३३॥ २२॥ इकारेतो उकारेतश्च धातोः कर्यात्मनेपदं भवति । इदित् , एघि, एप । ते । स्पषि, स्पर्धेते । एधमानः । स्पर्धमानः । ङित् , शीट, शेते । शयानः । नुह, हनुते । नुवानः । महीर, महीयते । महीयमानः । कामयते । कामयमानः।
श्येनायते । श्येनायमानः । पापच्यते । पापच्यमानः। उत्पुच्छयते । उत्पुच्छयमानः । एभ्य एवं कर्तरीति नियमार्य वचनम् ॥ २२ ॥ *क्रियाव्यतिहारेऽगतिहिंसाशब्दाथहसो हवहश्चानन्योन्यायें॥३।३।२३॥ इतरेण चिकीर्षिताया क्रियायामितरेण हरणं करणं क्रियाव्यतिहारः । तस्मिन् अर्थे 1261 वर्तमानादतिहिंसाशब्दार्थहसजितादातोहवाहिन्या च कर्तर्यात्मनेपदं भवति न चेदन्योन्यार्था अन्योन्येतरेतरपरस्परशब्दाः प्रयुज्यन्ते । व्यतिलुनते । व्यतिपुनते ।
व्यतिहरन्ते भारम् । साहरन्ते राजानः। *संविवहन्ते वगैः। हबहोगतिहिंसार्थत्वात्प्रतिपेधे प्राप्त प्रतिप्रसवार्थमुपादानम् । व्यतिहार इति किम् । लुनन्ति । पुनन्ति । 62 यथा ग्रामस्य गतामिति ॥-मासमासितव्यमिति । द्वितीयापदानकाले कर्मसशा पष्ठीप्रदानकाले तु न साद्वादाद ॥-भावे च युष्मदस्मत्संबन्धेति । युष्मदस्मदोर्य सबन्धस्तस्य निमित्तयों
कारणभूतयोरित्यर्थ । यद्यपि नाऽाको भार इति तथाऽपि यत्र सामानाधिकरण्येनात्मनेपदाभिधेय कर्ता कर्म या भवति स सबन्धो ग्राह्यो भावे तु न तादश धात्वर्थ एव तत्र विधानात् । यथा त्व पाठपसे इत्पन फर्मलपो युष्मदर्थ आत्मनेपदेन प्रतिपाद्यते । व पठतीति का रूप । एवमह पाठये अह पाठयामीत्यत्रापि । ततध कर्मकी प्रतिपादियात् आत्मनेपदेन कर्मकर्तृकाये न भवत । न तथा त्वया भूयते इत्यत्र भावप्रत्ययेन कधिदर्थ प्रतिपाद्यते । अतब युष्मदस्मदोऽतिरिक्तार्थप्रतिपादकत्वात् प्रथममेन अयम् ॥-औत्सगिकमिति । एकवचन च सण्याविशेषाणामऽभावेऽभेदेकत्व तनिपन्धन नतु सख्यानिवन्धन द्वित्वप्रतियोगि-त्यादिनेवाऽव्ययेनेति । यथा त्यायाभिहितो भावोऽसत्वरूपता भजति तथाऽव्ययेनापीत्यर्थ । अव्ययेनेति चोपलक्षण तेन भावे कृत्यप्रत्ययान्तनापि तथैव -बहुवचनमिति | आस्यन्ते शश्यन्ते इत्यस्य च अव्ययेने त्यायभिहितभावनेत्यर्य ।-अभेदोपचारादिति । आस्यन्ते इत्येवरूपस्य साध्यभावस्याष्ट्रासिकारूपेण सि बताख्येन सहेयर्थ । कया युक्त्या आस्यन्ते इति कोऽर्थ आसनानि वर्तन्ते किविशिष्टानि उष्ट्रासिका उध्ट्रासिकारूपाणि । एष द्वितीयेऽपिडितः-॥ भाषफर्मको पूर्वसूत्रोपादानान्यायादेव कर्तृग्रहणे सिरे तहणमुत्तरार्थना तेनोत्तरसूत्रेग कर्तयेव विधान । ततो व्यतिगम्यन्ते प्रामा इत्यादिषु पूणात्मनेपद सिदमऽन्यथा अगतीत्यशेन निषेध स्यादिति तत्र स्वयमेन कथयिष्यति ।-नियमार्थमिति । सतीत्यादिसूत्र परस्मेपदात्मनेपदविशेषरहिताना सामान्येन वर्तमानादिविभक्तीना विधानादात्मनेपदे सिदे नियम । प्रत्ययनियमधायम् । एभ्य आत्मनेपदमैन प्रत्ययान्तरमिति । विपरीतनियमो न 'इडितो व्यज्ञन' इत्यादिकरणात् । कर्तवात्मनेपदमेभ्य इत्यपि वैपरीत्य न तत्साप्येत्यस्य व्यक्त्या प्रवृत्ते ।-क्रियान्य- अनेकार्थत्वात हरणमित्यस्य करण पर्याय तस्मिन्नर्थ इति । यदा अन्येन कर्तव्या क्रिया- 152 करोति तत्कर्तव्या चेतरस्तदा क्रियाणा व्यतिहारे विनिमये इत्यर्थः ।-संविवहन्ते इति । अनेकार्थत्वात् गत्यर्थोऽत्र बहि. |-अत्र लुनातीति । अयमयं. व्यतिहत धान्य लुनन्ति लवनेनोप
॥६
KKREKKEEEEEEEEEKXEKEEKEEEEEEEEX
॥