SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ न्त्येके । *पृषोदरादिप्रपञ्च एषः तेन शिष्टप्रयोगोऽनुसरणीयः ॥ १५६ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनबृहद्वृत्त तृतीयस्याध्यायस्य द्वितीयः पादः समाप्तः ॥ ॥ श्रीमदल्लभराजस्य प्रतापः कोऽपि दुःसहः ॥ प्रसरन वैरिभूपेषु दीर्घनिद्रामकल्पयत् ॥ १ तृतीयः पादः *वृद्धिसरैदौत् ॥३।३।१॥ आकार आर् ऐकार औकारश्च प्रत्येकं वृद्धिसंज्ञा भवन्ति । माष्टि । पाक्यम् । दाक्षिः । कारयति । कार्यम् । आपम् । नाययति । नायकः । ऐन्द्रम् । लावयति । लावकः । औपगवः । वृद्धिप्रदेशा ' मृजोऽस्य वृद्धिः' ( ४-३-४२ ) इत्येवमादयः ॥ १॥ *गुणोऽरेदोत ॥ ३।३।२॥ अर् एत् ओत् इत्येते प्रत्येकं गुणसंज्ञा भवन्ति । करोति । कर्तव्यम् । चेता। चेयम् । स्तोता । स्तोतव्यम् । गुणप्रदेशाः 'नामिनो गुणोऽङिति' (४-३-१) इसेवमादयः ॥ २॥ *क्रियार्थो धातः॥३।३।३॥ कृतिः क्रिया प्रवृत्तिापार इति यावत् । पूर्वापरीभूना *साध्यमानरूपा सार्थोऽ सि वत्यैव किमयोऽय योग इत्याह-पृषोदादीति । शिष्टा उक्तरूपास्तैर्य प्रयुज्यते तदनुसरणाइन्यदपि सर्व सिद्धम् ॥ इत्याचार्यश्रीहेम लघुन्यासे तृतीयस्याध्यायस्य द्वितीय पाइ ॥-वृद्धिरादौत् । वृद्धिशब्दस्य सज्ञात्वान् अनुवादविधित्वेन च परनिपात प्राप्नोति । औरदौदित्यनूद्य एते वृद्धिसज्ञा भवन्तीति ह्यभिधीयते । सत्यम् । मङ्गलार्थ निपात । नन्वाकारादयो द्वेधा तद्भाविता अतद्भाविताश्च तद्भाविता वृद्धिसज्ञया निष्पादिता । यया आश्वलायन , कार्तवीर्य , ऐतिकायन , औषगव , इत्यादिषु । अतद्भाविता यथा राजा, प्राचयति, पात्र, नोघीय इत्यादिषु । तत्र पूर्वेषामितरेतराश्रयदोषप्रस. महादितरेषु चरितार्यतया वृद्धिसज्ञया न भाव्यमिति न वाच्यम् । सामान्येन भाविन्या सज्ञाया आश्रयणात् नास्तोतरेतराश्रयप्रसहो यथाऽस्य सूत्रस्य पट वयेति । न चाकारादय सज्ञा वृद्धिशब्द सज्ञीति विपर्ययोऽत्र युज्यते लाघवार्थत्वात् सज्ञाकरणस्य । न च समुदितानामारदौता सजेयमिति वाच्यम् । 'वृदिर्यस्य स्वरेष्वादि' इति दर्शनात् । न च समुदाय आदिस्वरो भवति ॥ गुणोऽरे-॥ गुणशब्दस्य पूर्वनिपातो मद्गलस्यैवातिशयप्रतिपादनार्थ ॥-कियार्थों-|| पूर्वावयवयोगात्पूर्वाऽपरावयवयोगादऽपरा पूर्वा चासावऽपरा च पूर्वापरा अपूर्वापरा पूर्वापरा भूता-पूर्वापरीभृता । तत्र पूर्वापरयोईयोरपि प्रथमोक्तत्वेन 'पूर्वापरप्रथम ' इति शब्दपरस्पर्धनाऽपरशब्दस्य पूर्वनिपाते प्राप्ते राजदन्तादित्वात् पूर्वस्य पूर्वनिपात । तत्र पूर्वाऽवयवोऽधिश्रयणादिरऽपर उदकसे कादिस्ती द्वावपि भागो पाकक्रियाया स्त । सा ह्यधिश्रयणोदकसेचनादिरूपा ॥-साध्यमानरूपैति । साध्यमान साधनायत्त रूप स्वरूप यस्या सा क्रिया । यथा पचति कश्चैत्र कम औदन के काष्ठ क स्थाल्या कृत कुशलात कस्मै मेत्रायेति भावना । ननु पचतीत्यादिध्वस्तु क्रियात्व भनतीन्यादिपु तु सत्ताया नित्यत्वेन साध्यमानत्वाऽभावात तदभावे च पूर्वापरविभागाभावात् तदभावे च क्रियार्थत्वाभावे न प्राप्नोति
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy