________________
श्री हेमश० ॥ ५७ ॥
נגן
भिधेयं यस्य स शब्दो धातुसंज्ञो भवति । एधते । अत्ति । दीव्यति । सुनोति । तुदति । रुणद्धि । तनोति । क्रीणाति । सदति । *आयादिमत्ययान्तानामपि क्रियार्थत्वात् धातुत्वम् । गोपायति । कामयते । ऋतीयते । जुगुप्सते । कण्डूयति । पापच्यते । चोरयति । कारयति । चिकीर्षति । पुत्रकाम्यति । पुत्रीयति । अश्वति । श्येनायते । हस्तयते । मुण्डर्यांत । एवं जुस्तम्भूचुलुम्पादीनामपि । जवनः । स्तभ्नाति । चुलुम्पाचकार । मेङ्खोलयत । *शिष्टप्रयोगानुसारित्वात् *अस्य लक्षणस्थाणपपयादिनिष्टत्तिः । *शिष्टज्ञापनाय चेदं लक्षणम् एतदविसंवादेन च शिष्टा ज्ञायन्ते इति । *अन्वयव्यतिरेकाभ्यां च धातोः क्रियार्थत्वावगमः । * तथादि पचतीत्यादौ धातृप्रत्ययसमुदाये *संसृष्टक्कियाकालकारकायने कार्याभिधायिनि प्रयुज्यमाने घातोरेव क्रियार्थमवगम्यतेऽन्वयव्यतिरेकाभ्या नेतरेषाम् । पचतीति
| ल०व० अ०
धारा । सत्यम् । यदेन राज्ञापि पूर्वापरीभृता साध्यमानरूपा । यथा देवदत्तसत्ता कनिमनयुक्त कचिद्भोजयुक्त कचित्पठनयुक्त। एवमा योजना का ||आयादिप्रत्ययान्वेति । ननु किया धाता शिवं इत्यादिषु भावे तदप्रत्ययस्यापि भावास भावप्रत्ययाद किया एवं उत्पयते ततपावसध्यक्ष लास्यप्रद आत घातमिति चेति अत प्रत्ययप्रतिषेधा कियाविशेष प्रथमगठण कर्तव्य न्याय न प्रथम व क्रिmमाहेति । प्रागम्य चाऽयाभिधानापेक्षा ते किस अम्येनानभिटिar किया व आट aura अपमोऽन्येभ्य क्रियाभिधावियो य प्रथममाहेति । शिश् इत्य तु शयनेनाभिरिता क्रिया प्रत्यय देति न तस्य धातुसशाप्रवृत्ति । शन्दार्थापेक्षया प्राथम्य गट त शब्दनीयतीवादानपि न प्रोति । नाच प्रथममुपार्थमाण पुनशब्द क्रियामा अर्थतत्पुनीगतीत्यादी प्रथमा आया किया अप्रथमेनापि कवेनाभिधीयते तु द्वितीयेति सिध्यति धातुसया । ननु प्रथमप्रटणे सति निकीतीत्यत्रापि न नोति तु यतोऽनादि सन् प्रत्ययो न प्रथम कियामा अपितु कलानेनाभिहिताम् । नैवम् करोत्यर्योपसर्जमिन्यामन्ये अनभिहिता सन्प्रत्यय आहेति स्यादेव धातुसति । अच्यते । यथा प्रथमग्रहणे ते शिवे इत्यन्य धातुतज्ञा न भवति तथा स्वार्थिकानामायादीनामपि प्राप्नोति गोपायति कामयत इत्यादि अनादि अभिहिताया एव क्रियाया आयादिभिरभिहितवाद । तस्मादेव व्याख्याने प्राधान्येन योऽभिधत्ते स क्रियाभिधाय धातु । गोपायतीत्यादावपि तदस्तीति सिवा धातुसया शिश्ये इत्यादी तु भृतानयतनपरीक्षत्वादेरभिधानाच धातुसा । एतेन क्रियाभिवा यस्य स धातु एव च कृत्या कर्तुमित्यादिषु साध्ये भागे प्रत्ययान्तस्यापि न धातुसज्ञा किन अगाऽन्यदपि उत्तरमस्ति । अन्ययया धातुसाया गाधितस्यात् इतिस्तिर् स्वरूपायें" इति प्रत्ययान्तस्य सिद्धसाध्ययोग्भेदोपनारेण विरूपत्वादन् भूयते इत्यादी तु भावे व्यायन्तस्य क्रियार्थलेऽपि न धातुव साहचर्यात् । यतोऽन्येपालि सख्यानामपदशकाना धातुसझाप्रत्ययादि । अन तु लिगसख्यापदसमाना नियमानलात् ॥ - शिष्टप्रयोगानुसारित्वादिति । लक्षणात् पार्थक्येन शिष्यन्ते प्रतिपायन्ते इति शिष्टा धातवस्तेषा प्रयोग पाठस्तदनुसारित्वात् तत्सथ्यपेक्षलात् ॥ अस्य लक्षणस्य कियार्थी धातुरित्यस्येत्यर्थ । यथेत्र पाठ एवास्तु किमनेन लक्षणेनेति चेत् । नैवम् पाठपठितानामपि क्रियार्थानामेव धातुस्वज्ञापनार्थस्यादित्याह - शिष्टज्ञापनायेति । अगम लक्षणात् पृथक पठिता अपि त एक शिष्टा घातयो ये कियार्थी । तेन यात्राप्रभृतीना सर्वनामविकल्पार्थाना पाठाविसादिलेऽपि लक्षण विसयादित्यादावपपादीना तु क्रियार्थयेऽपि पाठगिनादित्वात्रात्याभाग ॥ - अन्वयव्यतिरेकाभ्यामिति । अथ कथ प्रकृतिप्रत्ययसमुदायेऽपि प्रकृतेरेव धात्यमित्याह तथाहि - पचतीति । अप पनि पाके वर्त्तते पाकशब्देन च सि भाग उच्यते साध्याभिधानि धातुत्यमतः कथमिह धातुत्वम् । अन्यथा तुमशक्यत्वात्पाकशन्देनापि साध्यो भाग उच्यते साध्यावस्थामनुभूवैव हि सभायोऽपि भरतीति ॥ संसृष्टक्रियेति ।
1
॥ ५७ ॥