SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ल००० श्रीहेमश करावाति करातीति विवक्षायां ज्ञानार्थोऽपि जानातिरकर्मकः तदा नु सबन्धे पष्ठी । कर्मण्यसतीसेव । तैलं सर्पिषो जानाति । तैलं सपिष्टया जानातीयर्थः । स्वरेण पुत्र जानाति । केचिनु ज्ञानोपसर्जनाया भत्तावेवाकर्मकाज्जानातेरात्मनेपदमाहुः । अत एव ते 'संभविष्याव *एकस्यामभिजानामि मातरि' अभिजानासि मैत्र र कश्मीरेषु वत्स्याम इत्यादी प्रवृत्त्यर्थाभावादात्मनेपदाभावं मन्यन्ते । शास्ये रात्राविति प्राज्ञः इत्यत्रापि ज्ञात्वा प्रतिष्ये इति व्याचक्षते । जाने *कोपपराङ्मुखी * त्यत्र तु 'ज्ञोऽनुपसर्गात् (३१३९६) इत्यनेनात्मनेपदमिच्छन्तीति ॥ ८२ ॥ *उपास्थः ॥३।३।८३॥ उपपूर्वात्तिष्ठतेः कर्मण्यसति कर्तयात्मनेपदं भवति । भोजनकाल उपतिष्ठते । योगे योग उपतिष्ठते । ज्ञानमस्य ज्ञेयेपूपतिष्ठते । *संनिधीयते इत्यर्थः । कर्मण्यसतीत्येव । राजानमुपतिष्ठति ॥८३॥ॐ समो गमृच्छिप्रच्छिश्रुवित्स्वरत्यतिहशः॥३।३।८४॥ समः परेभ्यो गमादिभ्यः कर्मण्यसति कर्वयात्मनेपदं भवति । संगच्छते । समृच्छते । *समृच्छिष्यते । संपृच्छते । संशृणुते । नित्यपरस्मैपदिभि साहचर्याद ज्ञानार्थस्यैव विदेग्रेहणम् । संवित्ते । संस्वरते । अर्तीति सामान्यनिर्देशात् नादिरदादिव र गृह्यते । समृच्छते । समियते । संपश्यते । स्वरत्ययोस्तिनिर्देशो श्यङ्ग्लनिवृत्त्यर्थः । कर्मण्यसतीत्येव । संगच्छति सुहृदम् ॥ ८४ ॥ *वेः कृगः शब्द चानाशे॥३।३।८५॥ विपूर्वोत्करोतेरनाशेऽर्थे वर्तमानाकर्मण्यसति शब्दे च कर्मणि कर्तर्यात्मनेपदं भवति । कर्मण्यसति, चिकुर्वते सैन्धवाः साधु दान्ताः शोभनं वल्गन्तीत्यर्थः । ओदनस्य पूर्णाश्छात्रा विकुर्वते । निष्फलं चेष्टन्त इत्यर्थः । शब्दे कर्मणि, कोष्टा विकुरुते स्वरान् नानोत्पादयतीत्यर्थः । शब्द चेति किम् । विकरोति मृदम् । अनाश इति किम् । विकरोत्यध्याय विकरोति शब्दं विनाशययीत्यर्थः ॥ ८५॥ *आडो यमहनः स्वेङ्गेच ॥ ३२३२८६॥ Se आल: पराभ्यां यमिहनिभ्या कर्मण्यसति कर्तुः स्वङ्गे च कर्मणि कर्तर्यात्मनेपदं भवति । आयच्छते । आहते । स्वेऽङ्गे, आयच्छते पादम् । आहते शिरः। खेजे हतिरस्यास्ति अभाचे वा । कर्मकर्तरि वा ॥ तदा तु संबन्धे इति । न माषाणामनीयादितिवदित्य ॥-संभविष्याव इति । 'अयदि स्मृत्य'-इत्यनेन भविष्यन्ती स्थावस् ॥-अभिजानार्स मातरीति । तन्मते इत्युत्तेखेने तिषियक्षायामकर्मकरवमन्यथा गाषिकलता स्यात् । स्पमते तु वाक्यार्थस्य कर्मत्यविषक्षाया समस्यामात्मनेपदम् । ते हीत्य व्याख्यान्ति-अभिजानासि स्मरति केनोमेरोन सभविष्याप इति वाक्यस्थाप्यऽकर्मकत्वम् । समते त्वऽभिजानासि कि तत् सभविष्याव इति वाक्यकर्मत्वानात्मनेपदम् इतिशब्दोऽध्याहर्तव्य. ॥-कोपपराङ्मुखीति । तन्मतेऽनाह जाने केनोखेन कोपपराइमुखीति । अनेन व्याख्यानेन 'ज्ञ' इत्यनेनाप्यात्मनेपदम् वाक्याकर्मणि तु 'जोनुपसर्गात' इत्यनेन ॥-उपात्स्थ ॥-संनिधीयत इति । कर्मकर्तरि धीट्च् अनादरे इत्या वा * रूपमिदम् ।।-समो गम--समृच्छिष्यते इति । समृच्छे इत्यस्य मुच्चरतेध रूपसाम्पात मच्छेभिव्यक्त्यर्थ समृच्छिष्यते इति द्वितीयमुदाहरणम् ॥-सामान्यनिशादिति । यद्यपि सामान्य निर्देशात श् गतापित्यस्यापि यादिकस्य ग्रहण ल्याव तवापि साम्यात हस्त एष रापते परस्पर हसत्येन नियमितत्वात् ॥-यङ्लमिवृत्यर्थ इति । तेन स्परते ससरिस्थति ससवति ससरीस्वात्त अत्तस्तु रिरीभागमे 2 'पूर्वस्व'-इति इयादेशे समरियाँत समरियरीति र आगमे समर्रात इति । अन्येपा यइलुप्यपि सजगते सपरीटे सशोश्रुते सवेषित्ते सदरीदृष्टे इत्यात्मनेपदमेव । मोस्वसभवो यड ॥-वे रुग-- 2 विकुर्वते सैन्धवा इति । ननु षिकारहेतो सति विक्रियन्ते इत्यादौ का क्य "णिश्रुश्यात्मने'-इत्यधिकार 'भूषार्थ'-दति निषेधात् । सत्यम् । अत्र कर्मणि क्य कर्ता तु विकार एष ।-आओ यम-॥
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy