SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ अर्शसानः पन्थाः इवुः अग्निश्व || २९५ || भाषाचणिचमिविषिसृपतृशीतल्यलिशामिरमिवपिभ्यः पः ॥ २९६ ॥ एभ्यः पः प्रत्ययो भवति ॥ भांक् दीप्तौ । भाप आदित्यः ज्येष्ठश्च भ्राता । पांं रक्षणे । पापं कल्मषम् । पापः चोरः । चण हिंसादानयोश्च । चण्पा नगरी । चण्पः वृक्षः । चमू अदने । चम्पा नगरी । विपुलंकी व्याप्तौ । वेष्पः परमात्मा स्वर्ग आकाशथ । निपूर्वात् निवेषः अपां गर्भः कूपः वृक्षजातिः अन्तरिक्षं च । स्रं गतौ । सर्पः अहिः । पृश् पालनपूरणयोः । पर्पः पुत्रः शंखः समुद्रः शस्त्रं च । तु पुत्रनतरणयोः । तर्पः उडुपः नौश्च । शीङ्क स्वमे । शेषः पुच्छम् । तलण् प्रतिष्ठायाम् । तल्पं शयनीयम् अङ्गं द्वाराः युद्धं च । अली भूषणादौ । अल्पं स्तोकम् । शच् उपशमे । शम्पा विद्युत् काञ्ची च । विपूर्वाद्विशम्पः दानवः । रमि क्रीडायाम् । रम्पा चर्मकारोपकरणम् | sant वtriant । वयः पिता ॥ २९६ ॥ मुकुरुतुच्युस्त्वादेरुच ॥ २९७ ॥ एभ्यः पः ऊकारश्चान्तादेशो भवति । युक् मिश्रणे । यूपः यज्ञपशुवन्धनकाष्ठम् । पुंग्द् अभिपवे । नः मुद्रादिभित्ततः । कुक शब्दे । कूपः महिः । रुक् शब्दे । रूपं श्वेतादि लावण्यं स्वभावश्च । तुक् हत्त्यादौ । तुप आयतनविशेषः । च्युंङ् गतौ । च्यूपः आदित्यः वायुः संग्रामथ । टुंग्क् स्तुतौ । स्तूपः वोधिसत्त्वभवनम् उपायतनं च । आदिशब्दादन्येऽपि ॥ २९७ ॥ कृशृटभ्य ऊर् चान्तस्य ॥ २९८ ॥ एभ्यः पः प्रत्ययोऽन्तस्य च ऊर्भवति । कृत् विक्षेपे । कूपम् भ्रूमध्यम् । शृश् हिसायाम् । शूर्पः धान्यादिनिष्पवनभाण्डं संख्या च । टं गतौ । सूर्पः भुजंगमः मत्स्यजातिश्च ॥ २९८ ॥ शदिवाधिखनिनेः च च ॥ २९९ ॥ एभ्यः पः प्रत्ययः पश्चान्तादेशो भवति । शल शातने । शष्‍ बालतृणम् । शप हिसायामित्यस्य वा रूपम् ॥ वाधृङ् रोटने । वाप्पः अश्रु धूमाभासं च मुखपानीयादौ । खनूग् अवदारणे । खष्पः बलात्कारः दुर्मेधाः कूपश्च । खष्पं खलीनं जनपद विशेषः अङ्गारश्च । हर्नक् हिसागत्योः । हृष्पः प्रावरणजातिः ॥ २९९ ॥ पम्पाशिल्पादयः ॥ ३०० ॥ पम्पादयः शब्दाः पप्रत्ययान्ता निपात्यन्ते । पांक् रक्षणे मोऽन्तो ह्रस्वश्च । पम्पा पुष्करिणी । शीलयतेः शलतेः शेतेर्वा शिलादेशच । शिल्पं विज्ञानम् । आदिग्रहणादन्येऽपि ॥ ३०० ॥ क्षुपिपूभ्यः कित् ॥ ३०९ ॥ एभ्यः कित् पः प्रत्ययो भवति । दुक्षुक् शब्दे । क्षुपः गुच्छः । चुप मन्दायां गतौ । चुप्पं मन्दगमनम् । पूग्श् पवने । पूपः पिष्टमयः ॥ ३०९ ॥ नियो वा ॥ ३०२ ॥ णीम् प्रापणे इसस्मात् पः प्रत्ययो भवति स च किद्वा । नीपः वृक्षविशेषः ( कदम्बः ) । नेपः नयः पुरोहितः वृक्षः भृतकश्च । नेपमुदकं यानं च ॥ ३०२ ॥ उभ्यवेलुक् च ॥ ३०३ ॥ आभ्यां कि पः प्रत्ययो लुक् चान्तस्य भवति । उभत् पूरणे । अव रक्षणादौ । उप अप च अव्यये ॥ ३०३ ॥ दलिवलितलिखजिध्वजिकचिभ्योऽपः ॥ ३०४ || एभ्योऽपः प्रत्ययो भवति । दल विशरणे । दलपः प्रहरणम् रणमुखम् विदलदल - विशेषश्च । दलपं व्रणमुखत्राणम् । वलि संवरणे । वलपः कर्णिका । तलण् प्रतिष्ठायाम् । तलपः हस्तमहारः । खज मन्थे । खजपः मन्थः । खजपं दधि घृतम् उदकं च। ध्वज गतौ । ध्वजपः ध्वजः । कचि बन्धने । कचपः शाकपर्ण बन्ध || ३०४ || भुजकुतिकुटि विटिकुणि कुष्युषिभ्यः कित् ॥ ३०५ ॥ एभ्यः किदपः
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy