________________
प्रतीक्षते । आगमयस्व तावत्कंचित्कालं महस्वेत्यर्थः । क्षान्ताविति किम् । आगमयात विद्याम् । गृहातीयर्थः। शान्तौ स्वभावादमियन्त एव वर्तते ॥ ५५ ॥ बः स्पर्धे ॥ ३।३। ५६॥ आङ्पूर्वाहयतेः कर्तर्यात्मनेपदं भवति स्पर्धे गम्यमाने । स्पर्धः संघर्पः पराजिनवेच्छा स धात्वर्थस्य विशेषणम् । धात्वर्थश्च हयतेरापूर्वस्य शब्द एव स्वभावात् । मल्लो मल्लमाहूयते । स्पर्धमान आकारयतोत्यर्थः । स्पर्ध इति किम् । गामाहयति ॥ १६ ॥ संनिवेः। ३ । ३ । ५७ ॥ | संनिविभ्यः पराव्हयतेः कर्तर्यात्मनेपदं भवति । सहयते । निक्ष्यते । विहयते ॥ ५७ ॥ उपात् ॥३।३।५८ ॥ उपद् यतेः कर्तर्यात्मनेपदं भवति ।
उपह्वयते । योगविभाग उत्तरार्थः ॥ ५८ ॥ यमः स्वीकारे ॥ ३ । ३ । ५९ ॥ उपपूर्वाद्यमः स्वीकारेऽर्थे वर्तमानात् कर्तर्यात्मनेपदं भवति । कन्यामुपयन्छते । वेश्यामुपयच्छने । उपायंस्त महाखाणि । चिनिर्देशः किम् । शाटकानुपयच्छति । नात्रास्वं स्वं क्रियते । स्वत्वेन तु निर्मातस्य ग्रहणमिति न भवति । * उदाह एवेच्छन्त्यन्ये ॥५९॥ देवार्चामैत्रीसंगमपथिकर्तकमन्त्रकरणे स्थः॥३।३।६०॥ एपर्येषु वर्तमानात् उपपूर्वात्तिष्ठतेः कर्तर्यात्मनेपदं | भवति । देवार्चायाम् , जिनेन्द्रमुपतिष्ठते । 'बहूनामप्यचित्तानामेको भवति चित्तवान् । पश्य वानरसंघेऽस्मिन् यदमुपतिष्ठते' ॥१॥ यदा तु नेयं देवपूजाऽपि तु
चापलमिति विवक्षितं तदा न भवति । 'मैव संस्थाः सचित्तोऽयमेपोऽपि हि यथा वयम् । एतदप्यस्य कापेयं यदर्कमुपतिष्ठति ॥१॥ *मित्रतया मित्रं वा कर्तु*माचरणं मैत्री उपस्थानस्य हेतुः फलं वा । महामात्रानुपतिष्ठते । रथिकानुपतिष्ठते । मैच्या हेतुना फलेन वाराधयतीत्यर्थः । संगम उपश्लेषः । यमुना गङ्गामुप
तिष्ठते । पन्थाः कर्ता यस्यार्थस्य स पथिकर्तृकः । अय पन्थाः सुत्रमुपतिष्ठते । मन्त्र: करणं यस्यार्थस्य स मन्त्रकरणः। ऐन्या गाईपत्यमुपतिष्ठते । सावित्र्या सूर्यमुपतिष्ठने । आराधयतीत्यर्थः । मन्त्रादन्यत्र भतारमुपतिष्ठति यौवनेन । करणग्रहणं किम् । गायत्रीमुपतिष्ठति । अत्र मैत्रो धात्वर्थविशेषणेनोपसर्जनं धात्वर्थः। शेपास्तु प्रधानम् ॥ ६० ॥ वा लिप्सायाम् ॥ ३।३।६१॥ उपपूर्वात्तिष्ठतेलिप्सायां गम्यमानाया कर्तर्यात्मनेपदं भवति । भिक्षुको दातृकुलमुपतिष्ठति उपतिष्ठते वा जिक्षा लभेयेति ॥ २१ ॥ उदोऽनवहे ॥३।३।६२॥ अनूवों य इहश्चेष्टा तत्र वर्तमानादुदः परात् तिष्ठतेः कर्तर्यात्मनेपदं भवति । मुक्तावतिष्ठते । मुक्त्यर्थ चेष्टत इत्यर्थः । अनूइँति किम् । आसनादुत्तिष्ठति । ईहेति किम् । अस्माद्ग्रामाच्छतमुत्तिष्ठति । सेनोत्तिष्ठति । उत्पद्यत इत्यर्थः ॥ ६२ ॥ संवित्रावात ॥३॥३॥६३॥ एभ्यः परात्तिष्ठतेः कर्तर्यात्मनेपदं भवति । संतिष्ठते । वितिष्ठते । प्रतिष्ठते । अवतिष्ठते ॥ ३ ॥ जीप्सास्थेये ॥३।३।६४॥ परपरितोपा विकासव कर्वव्यापार इत्यऽनयोर्भेद । विपूर्वात्कस मतावित्यतो पत्रि वृद्धी विकास ॥-यमः स्वी--उद्वाह एवेच्छन्तीति । तन्मते वेश्यामुपयच्छते इत्यादि न भवति ॥-देवार्चा-135 | मैत्री--मित्रतया मित्र वा कर्तुमिति । ' अजय सगतम्' इतिवत्सपूर्वस्य गमर्मंत्र्यामपि दर्शनात् । भेत्रीसगमयोराऽभेद इति य शर्ते त प्रत्युपश्शेषरूपात् सगमात् मित्रतयेत्यादिना मैया भेद दर्शयति। विनापि हि सोषेण मेत्रीत्यर्थ । मित्रस्य भावो मेत्री सा उपस्थानस्य धात्वर्थस्य हेतुवित्तिका । यदा हि रथिकानुपतिष्ठत इत्यत्रोपस्थाता मित्र सत् उपतिष्ठते तदा मैत्री हेतु । यदा तु प्रागमित्र सन् मैत्र्यर्थ प्रवर्तते तदा मैत्री फल ततध कारणस्य फलस्य च किया प्रति विषयत्वोपपत्तेरुपस्थानस्य विशेषणत्वेन मैत्री गोणो धात्वया भवति ॥-पीप्सास्थेये ॥ स्पेय इत्यत्र पाहुलकात्