________________
श्रोहमश पार्थमात्मरूपादिप्रकाशनं शीप्सा । तिष्ठन्त्यस्मिन्निति स्थेयः। *रूढिवशाद्विवादपदे निणेता प्रमाणभूत: पुरुष उच्यते । झीप्सा या स्थेयविषगयां च क्रियायांल.. ॥३४॥
वर्तमानातिष्ठतेः कर्तर्यात्मनेपदं भवति । तिष्ठते कन्या छात्रेभ्यः । तिष्ठते तृपली ग्राम्येभ्यः । स्वाभिप्रायप्रकाशनेनात्मानं रोचयतीत्यर्थः। खयि तिष्ठते । मयि विष्ठते । संशय्य कणोदिषु तिष्ठते यः। कणोदिस्थेयोपदिष्टं निर्णयतोत्यर्थः ॥ ६४॥ प्रतिज्ञायाम्॥३।३।६५ ॥ प्रतिज्ञा अभ्युपगमः । तत्र वर्तमानाति
तेः कर्तर्यात्मनेपदं भवति । नित्यं शब्दमातिष्ठते । *तदतदात्मकं तत्चमातिष्ठते । स्वभावाचायमापूर्व एव मतिज्ञायां वर्तते । योगविभाग उत्तरार्थः ॥ ६५॥ | *समो गिरः॥॥३॥३॥६६॥ सम्पूर्वागिरतेः प्रतिज्ञायां वर्तमानात्वतयात्मनेपदं भवति । स्यावाद संगिरते मतिजानीत इत्यर्थः । प्रतिज्ञायामित्येव । सगिरति ग्रासम् । गिर इति निर्देशाणातेने भवति ॥६६॥ अवात् ।।३।३।६७॥ पृथग्योगात्मतिज्ञायामिति निवृत्तम् । अवपूर्वागिरतेः कर्तर्यात्मनेपदं भवति । अवगिरते । अवादन्यत्र गिरति । गिर इत्येव । अवगृणाति । अवपूर्वस्य गृणातेः प्रयोगो नास्तोत्यन्ये ॥ ६७ ॥ निहवे जः॥३।३।६८॥ निहवोऽपलापस्तस्मिन्वर्तमानाजानातेः कर्तर्यात्मनेपदं भवति । शतमपजानीते अपहते इत्यर्थः । अपेन चास्यायमर्थोऽभिव्यज्यते । निहव इति किम् । तत्त्व जानाति ॥ ६८॥
संप्रतेरस्मृतौ ॥३।३।६९ ॥ संपतिभ्यां पराज्जानातेरस्मृतो वर्तमानाकर्तर्यात्मनेपदं भवति । शतं संजानीत अवेक्षते इत्यर्थः । शतं प्रतिमानोते *श| तेन संजानीते । अभ्युपगच्छतोसर्थः । अस्मृताविति किम् । मातुः संजानाति, मातरं संजानाति । स्मरतीत्यर्थः ॥ ६९ ॥ *अननोः सनः ॥३।३।७० ॥ सन्नन्ताजानातेः कर्तर्यात्मनेपदं भवति स चेदनोरुपसर्गात्परो न भवति । धर्म जिज्ञासते । अननोरिति किम् । धर्ममनुजिज्ञासति । कथमौषधस्यानुजिज्ञासते। अकर्मकात् 'माग्वत्' (३३।७४) इत्यनेन भविष्यति ॥ ७० ॥ श्रवोऽनामतेः॥३॥३॥७१ ॥ सन्ताच्छृणोतेः कतैयात्मनेपदं भवति स चेदामतिभ्यामुपसर्गाभ्यां परो न भवति । शुश्रुषते गरून् । संयुपते शब्दान् । अनाङ्मतेरिति किम् । आशुश्रपति । प्रतिशुपति । चैत्र मति श्रुश्रूषत इति प्रतिना संबन्धाभावात् प्रतिषेधो न भवति ॥७१॥ स्मृहशः॥३३७२॥ स्मृशिभ्या सन्नन्ताभ्यां कर्तर्यात्मनेपदं भवति । सुस्सूर्पते पूर्ववृत्तम् । दिदृक्षते देवम् ॥७२॥
शको जिकासायाम ॥३।३१७३ ॥ शकिः स्वभावादन्य धात्वर्थानुसंहितः प्रवर्तत शक्रोति भोक्तमन्यदेति । ततो ज्ञानानुसंहितार्थात्सन्नन्ताकर्तर्यात्मनेपदं अधिकरणेऽपि 'यएचात ' इति य । व्युत्पत्तिसमये आधारस्य निर्णंतत्व न विवक्षितमिति वाक्ये परस्मैपदमेव । अधिकरणस्य प्रत्ययार्थत्वेऽपि मास्याधिकरणमात्रे वृत्ति कि तर्हि काचिदेवेत्याह-रूढिव-* शादित्यादि।-प्रतिक्षायाम् ॥-तदऽतदात्मकमिति । एकशेषोऽनित्य । शब्दप्रधानो वा निर्देश शब्दार्थयोरभेदेन चालों वाच्य । स चासायसव तदस स आत्मा यस्पति कमेधाग्यपूर्ण वा पहुनीहि ।-समो गिननु सम विना प्रतिज्ञाया गिरतेत्तिन दृश्यते तत कि समग्रहणेन । सत्यम् । केरलोऽप्यन्योपसर्गपूषोऽपि च प्रतिज्ञाया वर्तते उत्तरत्र पृथग्योगात् प्रतिज्ञायामिति | निवृत्तमिति भणिते । यदि बन्योपसर्गपूर्वो न वर्तते ता, पृथग्योगादिति भणिते कि फलम् ॥-सप्रतेर-1-शतेन सजानीते इति । 'समो शोऽस्मृतो वा' इति वा वतीया । तद्विफ़ल्पे च पक्षे द्वितीया ।।
|-अननो ।-अकर्मकादित्यादि । सकर्मकानेन आत्मनेपद विधीयते न वार्मकादिति प्रतिषेधाभार । कथ पुनविते अनेन सर्मकाद्विधिरिति । उच्यते । अर्मसात् ज इत्यनेन प्रागिष्टत्वात् F/ सचन्तात् 'भाग्य'-इत्यनेनात्मनेपदे सिदे सकर्मकादेगाऽय विधिरिति ज्ञायते ।-शको जि-||-धात्वर्थानुसाहेत इति । शफिरन्यस्य धातोरथेन तुक्त इत्यर्थ । यथा गाकोति भोक्तुमित्यत्र
॥६४॥
KEEPEROREIENCEEEEEXERCIEREKKIK
EEEEEEEEEEEEEEEE
K**EXEXX**********************XXXX
Edi