________________
ल००अ०
पोहैमा धानेन कमरूपाश्रयणात् क्रियाव्यपदेशः सिद्धः । तदुक्तम्-' यावसिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात् तत् क्रियेति प्रतीयते ॥३॥ ॥ ५८॥ न प्रादिरप्रत्ययः॥३।३।४॥ मादिचायन्तर्गणः स धातुधोतोरवयवो न भवति तं व्युदस्य ततः पर एव धातुमंज्ञो वेदितव्यः 'अप्रत्ययः' 'न चेत्त
तः परः प्रत्ययो भवति । अभ्यमनायत । अभिमिमनायिपते । अभिमनाय्य गतः। प्रासादीयत् । प्रासिसादीयिपति । *मासादीय्य गतः । प्रादिरिति किम् । अमहापुत्रीयत् । अप्रसय इति किम् । औत्सुकायत । * उत्सुमुकायिपते । उत्सुकायित्वा । अभिमनायादिः प्रत्ययान्तः समादिसमुदायः क्रियार्थ इति तस्मिन्धातुसंज्ञ माप्ते मादिस्ततः प्रतिपेधेन वहिष्क्रियते । ततश्च तत उत्तर एव धातुरिति तस्याद् द्विवचनं च भवति । मादेश्वोत्तरेण समास इति क्त्वाया यबादेशः। असंग्रामयत ।
शुर इति । नायं सम् पादिः किंतु धात्ववयवः, यथा विच्छाद्यवयवो विः, संग्रामणि युद्धे इत्यखण्डस्य चुरादौ पाठात् ॥ ४ ॥ अवौ दाधौदा ॥३॥३॥५॥ A दाधा इत्येवंरूपी धातू अवानुबन्धौ दासंज्ञौ भवतः । दारूपाश्चत्वारः । धारूपो द्वौ । दाम्, प्राणदाता । देउ, प्रणिदयते । बुदांग्क्, प्रणिददाति । दोच्, प्रणि
यति । धे, प्रणिधयति। डु धांग्क्, मणिदधाति । दाधारूपोपलक्षितस्य दासज्ञावचनात् दोंदेखें इत्येतेषा शिति दाधारूपाभावेऽपि दासंज्ञा सिद्धा । दोङो दारूप
स्य वहिरङ्गत्वान्न भवति । ततश्च उपादास्तेत्यत्र 'इश्च स्थादः' (४-३-४१) इतीत्वं न भवति । अवाविति किम् । दाव्, दातं वर्हिः। , अवदात मुखम् | Rs अविति वकारो न पकारः। दातियतिश्च चकारानुवन्धौ । तेन प्रणिदापयति प्रणिधापयतीत्यत्र दासंज्ञाया ससां नेर्णत्वं सिद्धम् । दाप्रदेशाः 'हौदः' (४-- | १-३१) इत्यादयः ॥ ५॥ स्वर्तमाना तिव तसू अन्ति सिव् थस् थ मिव् वस् मस् ते आते अन्ते से आये ध्वे ए वहे महे ॥३। ३।६ ॥ इमानि वचनानि वर्तमानासंज्ञानि भवन्ति । पित्करणं 'शिदवित् । (४-३-२०) इत्यत्र विशेषणार्थम् । एवमन्यत्रापि वित्करणस्य प्रयोजनं द्रष्टव्यम्।
वर्तमानाप्रदेशाः 'स्मे च वर्तमाना' (५-२-१६) इत्येवमादयः ॥६॥ सप्तमी यात याताम् युस् यासू यातम् यात याम याव याम ईत ईयाताम् ईरन् । as ईथासू ईयायाम ईध्वम् ईय ईवहि ईमहि ॥३।३।७॥ इमानि वचनानि सप्तमीसंज्ञानि भवन्ति । सप्तमोप्रदेशाः 'इच्छार्थे कर्मणः सप्तमी' (१।४।८२) *
25 पदार्थ स एष पियक्षते नाह विपरिणमामि सयमेव विपरिणमते । ' एकघाती'-इत्यात्मनेपदम् । किरादित्वाच क्याभाव । एवमपक्षीयते इत्यत्रापि ॥-यावरिसद्धमसिद्ध वेति । सिद्ध सत्तादि ।
असिन तु कटादि । नन्वेष तौदै सत्ताया साध्यमानता कया रीत्या । उच्यते । यथा एकस्मिन् स्थाने पापाणखण्ड कस्तूरिका चास्ति तत कस्तूरिकामाहात्म्यात्पाषाणखण्डमपि सुगन्धि भवत्येवमत्रापिट
कस्मिभिदेकस्मिन् पिण्ढे पाकक्रिया सत्ता च विद्यते पाकक्रिया च पूर्वापरीभृता ततस्तस्या माहात्म्यात् सत्तापि पूर्वापरीभूता भवति इति साध्यमानत्यम् किपहुनाख्यातपदेन उच्यमान सिबभाषोऽपि सा- LAK as ध्यरूपता भजति तन्माहात्म्यात् ॥-न प्रादि-||-प्रासादीय्य गत इति । यद्यत्र धातुत्व स्यात्तदा 'गतिकन्य'-इति समासो न स्यात् नाम गाम्नेत्यनुवर्तनात् । धातुत्वे च नामत्व न 25 स्यात् ॥-उत्सुसुकायिपते इति । ' नाम्नो द्वितीयात्-इति सु इति द्विरुक्त । 'धुटस्तृतीय ' इति कृतदस्थानतकारस्य परेऽसत्वात् 'न बदनम्'-इति द्वित्वाभाव । अन्वित्यधिकागदा पश्चात् |
'अघोपे-इति त । ततः सुइत्यस्येव द्वित्वम् ॥-वर्तमाना-॥ सधिना पहुत्वेपि सशागतकलाश्रयणात् वर्तमानेति सशाया एकवचनम् । वचनभेदेऽपि सज्ञासझिनिर्देशो भवत्यऽनयां नामीतिवत् ॥