________________
श्री मश० ॥ ३० ॥
मुग्धाः ॥ १२९ ॥ *विरोधिनामद्रव्याणां नवा इन्द्रः स्वैः ॥ ३ । १ । १३० ॥ द्रव्यं गुणाद्याश्रयः । विरोधिवाचिनां शब्दानां द्रव्यमप्रतिपादयतां द्वंद्रो वा एक एकार्थों भवति स चेत् द्वंद्रः स्वैः सजातीयैरेवारभ्यते । सुखदुःखम् । सुखदु खे । शीतोष्णम् । शीतोष्णे । जननमरणम् । जननमरणे । लाभालाभम् । लाभालाभौ । संयोगविभागम् । संयोगविभागौ । विरोधिनामिति किम् । *रूपरसगन्धस्पर्शाः। कामक्रोधौ। अद्रव्याणामिति किम् । *खदुःखाविमौ ग्रामौ । शीतोष्णे उदके । स्वैरिति किम् । वुद्धिसुखदुःखानि । समाहारे चायें एकत्वस्येतरेतरयोगे चानेकत्वस्य सिद्धत्वाद्विकल्पे सिद्धे सर्वमिद विकल्पानुक्रमणं नियमार्थम् विरोधिनामेवाद्रव्याणामेव स्वैरेवेति । तथा च प्रत्युदाहरणे इतरेतरयोग एव भवति ॥ १३० ॥ *अश्ववडवपूर्वापराधरोत्तराः ॥ ३ । १ । १३१ ॥ अश्ववडवेति पूर्वापरेति अधरोचरेति त्रयो द्वंद्वा एकार्था वा भवन्ति स्वैः । अश्वश्व वडवा चाश्ववडवम् । अश्ववडवौ । अश्ववडवेति निर्देशादेवेतरेतरयोगे हस्वत्वं निपात्यते । पूर्वापरम् । पूर्वापरे । अधरोत्तरम् । अधरोत्तरे । पशुविकल्पेनैव सिद्धेऽवडवग्रहणं तत्पर्यायनिवृत्त्यर्थम् । यवडवे । स्वैरित्येव । *अजाश्ववडवाः । *न्यायादेव विकल्पे सिद्धे पूर्वापरादिग्रहणं पदान्तरनिवृत्त्यर्थम् तेन पूर्वपश्चिम दक्षिणापरौ अधरमध्यमौ उत्तरदक्षिणावित्यत्र विकल्पो न भ वति ॥ १३० ॥ *पशुव्यञ्जनानाम् ॥ ३ । १ । १३२ ॥ पशूनां व्यञ्जनानां च स्वैर्द्वन्द्व एक एकार्थो वा भवति । गौश्व महिपश्च गोमहिपम् गोमहिषौ । अश्ववलीवर्दम् अश्वबलीवद । वृष्णिस्तभम् वृष्णिस्तभौ । महाजोरभ्रम् महाजोरभ्रौ । व्यञ्जन, दधिघृतम् दधिघृते । शाकसूपम् शाकसूपौ । अश्वमहिषमित्यत्र तु परत्वात् ' नित्यवैरस्य ' ( ३-१-१४१ ) इति नित्यमेकत्वविधिः ॥ स्वैरिसेव । गोनरौ । दधिवारिणी । दध्यौ ॥ १३२ ॥ *तरुतृणधान्यमृगपक्षिणां बहुत्वे ॥ ३ । १ । १३३ ॥ एतेषां बहुत्वे वर्तमानानां प्रत्येकं स्वैर्द्वन्द्व एकार्थो वा भवति । तर, *पक्षाच न्यग्रोधाच लक्षन्यग्रोधम् लक्षन्यग्रोधाः । एवं धवाश्वक
ल०व०अ०
समुदाय समासार्थं । तत पुष्प इत्येकोऽनयथ पुनर्व्यस् इति द्वितीय । येषामिति समुदाय समासार्थं ॥ - विरोधिनामद्रव्याणामिति । अत्र गुणादीनामाश्रयो द्रव्य गृपते न तु वैयाकरणप्रसिद्धमिद तदित्यादिलक्षणम् । तस्मिंस्तु गृद्यमाने सुखदु खादीनामपि द्रव्यत्वप्रसर || छायातपमिति न भवति तयोर्द्वव्यत्यात् ॥ सजातीयैरेवेति । असमानजातीयमविरोधि यववयवान्तरमस्य न भवतीत्यर्थ । एतावता विरोधिपदारव्यत्वेन हृद्वस्य सजातीयारव्यस्यमुक्तम् ॥ रूपरसगन्धस्पर्शा इत्यत्र रूपादीनामेकस्मिन्नपि नारङ्गादिपदार्थे सहावस्थानाद्विरोधाभावान्नाय निधिरिति ॥ सुखदु साबि मौ इत्यन सुखद सी शीतोष्णी उपचाराद्द्रव्ये वर्त्तेते ॥ - बुद्धिसुखदु खानीति । अत्र सुरादु से विरोधिनो बुद्धिस्तविरोधिनीति अनिरोध्यवयपरोऽप्यसौ द्वद्व इति वचनाद्भाव ॥ समाहारे चे त्यादि । अनेक नियमो वाक्यभेदेन समर्थ्यते । सर्वत्रापि च प्रत्युदाहण व्यवच्छेयम् ॥ अश्ववडय - ॥ गजाश्ववडया इति । अत्रेतरेतर एन अन्यथा अन्त्यस्य पशुद्वारों विकल्प सिब एवातो व्यावृत्त्यर्थ ग्रहणम् ॥-न्यायादेवति । समाहारेतरेतरलक्षणात् ॥ पशुव्यञ्ज-॥ अत्रावयवस्यविबन्धे पछी । तेन पश्श्रवयवो व्यजनावद्वद्व इत्यर्थ । अत्र पशवो माम्या गशदयो माया न त्वारण्या कुरुतापय । उत्तरत्र मृगग्रहणाद ॥ व्यञ्जनमिति । व्यजन येनान्न रुचिमापायते तदधिघृतशा सूपादि ॥ स्वैरिति । अत्रापि पशुले व्यजनयेन च स्वत्वम् ॥वृष्णिस्तभमित्यत्र स्तभे सोत्रादचि स्तभोऽज ॥ पशुव्यजनानामिति बहुवचनात् पहना पशुद्वद्वे सेनाहाना यदेन नित्य तदनेन वाध्यते । तेन हस्त्यश्व हस्त्यश्वा भवतीति न्यास ॥ - तरुतृण ॥
॥ ३० ॥