________________
aaaaaaaaaaaaaaaaaaaaaaww
औरित्ययमादेशो भवति । पपौ, तस्थौ सः । मुप्तोऽहं किल ययौ, पपौ । आत इति किम् । स जगाम । मुप्तोऽहं किल विललाप ॥ १२०॥ * आतामातेआथामाथेआदिः ॥ ४ । २ । १२१ ॥ अकारात्परेषामातामातेआथामाथे इत्येतेषाम् *आत इभवति । पचेताम् । पचेते । पचेथाम् । पथे । आदिति किम् । मिमाताम् । मिमाते । मिमाथाम् । मिमाथे ॥ १२१ ॥ *यः सप्तम्याः ॥ ४।२।१२२ ।। अकारात्परस्य सप्तम्या संबन्धिनो *याशब्दस्यकारादेशो भवनि । पचेत् । पचेताम्
पचेः । पचेतम् । पचेत । पचेव । पचेम । आदिसेव । अद्यात् ॥ १२२ ॥ याम्युसोरियमियुसौ ॥ ४।२ । १२३ ॥ अकारात्परयोयाम्युम् इत्येतयोर्यथासंख्यS| मियमियुसावादेशौ भवतः। पचेयम् । पचेयुः ॥ १२३ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तों चतुर्थस्याध्यायस्य | द्वितीयः पादः समाप्तः ॥ ॥ श्रीभीमपृतनोत्खातरजोभिरिभूभुजाम् ॥ अहो चित्रमवधेन्त ललाटे जलबिन्दवः ॥ १ ॥ ॥
nenews
॥अथ तृतीयः पादः॥
*नामिनो गुणोऽक्ङिति ।। ४ । ३।१॥ नाम्यन्तस्य धातोः किङित्वजिते प्रत्यये परे आसन्नो गुणो भवति । चेता । नेता । स्तोता । लविता । *कर्ता । तरिता । जयति । नयति । जुहोति । भवति । विभति । तरति । करोति । एता एतीत्यायन्तवद्भावात् । नामिन इति किम् । उम्भिता । याति । ग्लायति म्लायोति ऐकारोपदशवलान्न गुणः। नीभ्याम् लूभ्यामिति गौणत्वात् । अङितीति किम् । चितः । चितवान् । अशिश्रियत् । अदुद्रुवत् । लिल्ये । लुलुवे । इतः। युतः॥१॥ उश्नोः ॥४।३।२॥ धातोः परयोरुश्नु इत्येतयोः प्रत्यययोरक्डिति प्रत्यये गुणो भवति । तनोति । करोति । समर्णोति । तर्णोति । घणोति । धातो-४। | स्तु पूर्वणोत्तरेण च गुणः। नु, सुनोति । सिनोति । अङितीत्येव । कुरुतः । मुनुतः ॥२॥ *पुस्पौ ॥ ४।३। ३ ॥ नाम्यन्तस्य धातोः पुसि पौ च परे गुणो तत्कथमेतदर्थम् । सत्यम् । अत एव औकारकरणादामादेशस्यानित्यत्वम् ॥-किल ययाविति । 'कृतासरणा'-इति परोक्षा ॥-आतामा--आत इति । अर्थवशाद्विभक्तिपरिणाम ॥-यः सप्तम्याः ॥-याशब्दस्येति । नन्वाकारस्याधिकृतत्वात् येन नाव्यवधानमिति न्यायायव्यवधानेऽपि आत एव, यद्वा प्रत्ययस्येति परिभापया समस्ताया अप्यादेश प्राप्तः । न । समस्ताया अप्यादेशोऽभिमेतो यदि स्यात्तदा यादिसप्तम्या इति क्रियेत । स्थिते तु निर्दिश्यमानानामिति न्यायात् याशब्दस्यादेश ॥ ॥ इत्याचार्य० चतुर्थस्याध्यायस्यद्वितीयः पादः ॥११ ॥-नामिनो गु-॥-कतैति । निद्दिश्यमानत्वात् ऋकारस्यैवादेशो न त्वनेकवर्ण. सर्वस्य ॥-ऐकारोपदेशवलादिति । यद्वा गुण इति सान्वयसंज्ञेयम् । तेनात्र हानिरेव न गुण उत्कर्षरूप इति । तथा नौरिवाचरति नावति । नाव इवाचरण नावा इत्यादौ न गुणः ॥-गौणत्वादिति । नामार्थसंवलितधात्वर्थाभिधायित्वेन ॥-पुस्पौ ॥ नन्वन्न पुग्रहण किमर्थ अर्तिरीब्ली '-इत्यन्न पोरागम
w