________________
१०
AN
cene
श्रीहेमश० युयुजस्तुतुदाससिचमिहपतपानहस्त्रत् ।।५।२।८७ । एभ्यः सबथै वर्तमानेभ्यः करणे त्रट् प्रत्ययो भवति । नयनत्यनेन नेत्रम् । दाव् दान्त्यनेन दात्रम् । ॥२०॥2. शम् शखम् । यु योत्रम् । युज् योक्त्रम् । स्तु स्तोत्रम् । तुद् तोत्रम् । सि सेत्रम्। सिच् सेक्त्रम्। मिह मेदम् । पत् पत्रम् । पा, पात्रम् । पात्री । नह, नद्रः। नद्री ।।
टकारो ड्यर्थः ॥८८|| हलक्रोडास्ये पुवः ।।५।२।८९॥ आस्य मुखम् । पुवो धातो सत्यर्थे हलास्ये क्रोडास्ये च करणे त्रट् प्रत्ययो भवति । पुनाति पवते वाऽनेन पोत्रम् । हलस्य मुकररय च मुखमुच्यते ॥ ८९ ॥ दशेस्त्रः॥५ । २। ९० ॥ दंशेः मत्व वर्तमानाकरणे त्र प्रत्ययो भवति । दशत्यनया दंष्टा । प्रत्ययान्तरकरणमावर्थम्॥ ९० ॥ धात्री ॥५॥२॥ ९३॥ धेदेधातेवों कर्माण घट् प्रत्ययो निपात्यते । धयन्ति तामिति धात्री स्तनदायिनी । दधति तां भैपज्यामिति धात्री आमलकी ॥ ११ ॥ 'ज्ञानेच्छा र्थनीच्छील्यादिभ्यः क्तः ॥ ५॥ २ ॥ ९२ ॥ ज्ञानार्थेभ्य इच्छार्थेभ्योऽर्चा पूजा तदर्थेभ्यो जीभ्यः शीलादिभ्यश्च धातुभ्यः सत्यर्थे वर्तमानेभ्यः क्तः प्रत्ययो भवति । *पूर्ववचास्य कर्तृकर्माद्यर्थनिर्देशः । ज्ञानार्थ, राज्ञां ज्ञातः। राज्ञां बुद्धः । राज्ञां विदितः। राज्ञामगवत । इच्छार्थ, राज्ञामिष्टः । राज्ञां मतः । अचाथै, राज्ञामर्चितः । राज्ञां पूजितः । जित् जिमिदा मिन्नः । विष्णः । स्विनः । धृष्टः। तुर्णः । सुप्त । भीतः । इद्ध । तृपित । फुल्ल । शील्यादि,शीलितो रक्षित क्षान्त आक्रुष्टो जुष्ट उद्यत ॥ संयतः शयितस्तुष्टो रुष्टो रुपित आशितः ॥१॥ कान्तोऽभिव्याहतो हृष्टस्तृप्त सृप्तः स्थितो भूतः ॥ अमृतो पुदितः पूर्तः शक्तोऽक्तः श्रान्तविस्मितौ ॥२॥ संरब्धारब्धदयिता दिग्धः स्निग्धोऽवतीर्णक ॥ आरूढो मूढ आयस्तः क्षुधितक्लान्तबीडिता ॥ ३॥ मत्तश्चैव तथा क्रुद्धः श्लिष्टः मुहित इत्यपि ॥ लिप्तदृप्तौ च विज्ञेयौ सति लग्नादयस्तथा ॥ ४ ॥ बहुलाधिकाराचथाभिधानमेभ्यो भूतेऽपि क्तो भवति । तथा च तद्योगे तृतीयासमासोऽपि सिद्धः 'अर्हद्भ्यस्त्रिभुवनराजपूजितेभ्यः' इति । एवं शीलितो मैत्रेण रक्षितो मैत्रेणाष्टश्चैत्रेणेत्यादावापे द्रष्टव्यम् ।
वर्तमानक्ते तु षष्ठ्यवे, कान्तो हरिश्चन्द्र इव प्रजानामिति । अन्ये तु ज्ञानाद्यर्थेभ्यः तक्रकौण्डिन्यन्यायेन भूत क्तस्य बाधनात् वर्तमानक्तेन । ६ च योगे कतरि पष्ठीविधानात् त्वया ज्ञातो मया ज्ञात इत्यादिरपशब्द इति मन्यन्ते ॥ १२ ॥ उणादयः ॥ ५ । २ । १३ ॥ 2 बहुलमिति वर्तते । सत्यर्थे वर्तमानादातोरुणादय प्रत्यया बहुलं भवन्ति । करोतीति कारुः । वायुः । पायु । बहुलवचनात्
प्रायः संज्ञाशब्दाः केचित्तसंज्ञाशब्दा इति अनुक्ता अपि प्रत्यया भवन्ति । ऋफिडः । ऋफिडः । तथा सति विहिता उणादयः कचिद्भूतेऽपि 2 दृश्यन्ते । भसितं तदिति भस्म । कषितोऽसौ कपिः। ततोऽसौ तनि। वृत्तं तदिति वर्म । चरितं तदिति चर्म । अद्भ्यः सरन्ति स्म अप्सरसः। उक्तं च-'संज्ञासु १ धातुरूपाणि प्रत्ययाश्च ततः परे । कार्यानुवन्धोपपदं विज्ञातव्यमुणादिषु ॥१॥ तथा-बाहुलकं प्रकृतेस्तनुदृष्टेः प्रायसमुच्चयनादपि तेषाम् ॥ 'कार्यसशेषविधेश्च तदूब 16 ॥-शानेच्छा !- ॥-पूर्ववचास्यति । कर्तरि कर्मणि भावे च यथा यस्य प्रत्ययोऽभिाहतस्तस्य तथेव केवल वर्तमानकाल एन । ननु 'गत्पथ'-इति ‘क्तवतू ' इत्यनेन च सामान्येन १६३ विधानादीपामपि सिद्धी इत्याह-तक्रकौण्डिन्यन्यायेनेति ॥-उणादयः ।-प्रायसमुच्चयनादपोति । प्रायेण अहनबहुत्वेन समुच्चयन राशीकरणम् ॥-कार्यसशेषविधेश्चेति । काक