________________
श्रीयशश कः ॥ शकटादण ॥७।११७॥ शकटशब्दाद्वितीयान्तावहत्यर्थेऽण् प्रत्ययो भवति । शकटं वहति शाकटो गौः। ननु च 'तस्येदम' (६-३-१५९) इति शकटादण् स०अ०भ० १९) इलसीरादिकण (६-३-१६०) इति हलसीराभ्याम् इकण् च सिद्ध एव । यो हि यद्वहति स तस्य संबन्धी भवति । सत्यम् । रथवदेव तदन्तार्थमुपादानम्। तेनात्रापि दिगो
द्वैरूप्यं भवति । द्वयोः शकटयोईलयोः सीरयो बोढा द्विशकटः । दिहलः। द्विसीरः। वे शकटे हले सीरे वा वहति द्वैश कटः । देहलिकः। द्वैसीरिकः । अन्ये | तु शकटहलसीरेभ्य इदमर्थविवक्षायां प्रत्ययमिच्छन्ति न बहत्यर्थे तन्मते द्विशकट इत्येव भवति । हलसीराभ्यां तु तदन्तविधि नेच्छन्त्येव ॥ ७॥
विध्यत्यनन्येन ॥ ७॥१८॥ तमिति वर्तते । तमिति द्वितीयान्ताद्विध्यत्यर्थे यः प्रत्ययो भवति । स चेद्विध्यन्नात्मनोऽन्येन करणेन न विध्यति । पादौ विध्यन्ति पद्याः शर्कराः । अरू विध्यन्ति ऊरव्याः कण्टकाः । उरो विध्यन्ति उरस्या वाताः । अनन्येनेति किम् । चौरं विध्यति चैत्रः। अत्र हि चैत्रश्चौर विध्यन् धनुषा पापाणेन वा विध्यति । शर्करादयस्तु न करणेन विध्यन्ति । यच मुखतैष्ण्यादि करणम् तत्तेपामात्मनो नान्यत् । यद्येवं पादौ विध्यन्ति शर्कराः मुखेनेति करणप्रयोगे कस्मान भवति अस्ति हि अत्रानन्यत्करणमिति । उच्यते । अत्राप्रधानस्य सापेक्षत्वात् । “साधनप्रधाने हि तद्धिते क्रियाप्रधानमेव । *अनभिधानाद्वा । मुखेन पद्या इत्युक्ते हि मुखस्योपलक्षणत्वं सहयोगो वा मतीयते न व्यधनं प्रति करणत्वमिति ॥ ८॥ धनगणाल्लब्धरि ॥ ७ ॥ १॥९॥ द्वितीयान्तादनशब्दाद्
शब्दाच्च लब्धर्यर्थे यः प्रत्ययो भवति । धन लब्धा धन्यः । गणं लब्धा गण्यः । लब्धेति तृन्नन्तम् ॥ ९॥ णोऽन्नात् ॥ ७।१।१०॥ अन्नशब्दाद्वितीयान्तालधरि णः प्रत्ययो भवति । अन्न लब्धा आनः ॥ १०॥ हृद्यपद्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्यागाईपत्यजन्यधर्म्यम् ॥ ७ ॥१॥ ११॥ हृद्यादयः शब्दा यथास्वमर्थविशेपेषु यमत्ययान्ता निपात्यन्ते । हृद्य इति हुदयशब्दात पष्टयन्तात् प्रियेऽथे वन्धने च वशीकरणमने या प्रत्ययो निपात्यते । हृदयस्य भियं हृद्यमौषधम् । हृयो देशः । हृदयस्य बन्धनो यो वशीकरणपत्रः।' हृदयस्य हल्लासलेखाण्ये '-(३-२-९४) इति हृदादेशः । निपातनं रूढ्यर्थं तेनेह न भवति । हृदयस्य प्रियः पुत्रः पद्य इति पदशब्दात्मथमान्तात् दृश्यत्वोपाधिकादस्मिन्निति सप्तम्यर्थे यः । पदमस्मिन् दृश्यं पयः कर्दमः । नातिद्रवो नातिशुष्को यत्र प्रतिमुद्रोत्पादनेन प्रामोति प्रत्यय । उच्यते । 'धुरोऽनक्षस्य'इति समासान्तेन भाव्यमेव तत समासान्तस्ये मुख्यान्तत्यायोगात् तरसमीपवर्ती समासान्तो धुरन्त इत्यदोषः ॥-शक-1-इकण चेति । तृतीयपादोकेन 'इलसीरादिकम् ' इति सूयेणेत्यर्थः ॥ तदन्तार्थमिति । अलुबर्यमित्यर्थ । यतस्तदन्तस्यैव लुपसर्गः ॥-द्विशकट इति । विष्वपि तस्येवम् ' इत्यणो लुप् न तु हलसीराभ्याम् ' इति शैपिकेण सूत्रेण विहतस्पेकण केवलाभ्यामेव हलपीराभ्यां तेन पिधानात् ॥-अन्ये विति । अयमभिप्रायः ते हि हलसी. राम्यामिकण् इति इदमर्थप्रस्ताव एवारभन्ते । शकटातु ओरसर्गिकोऽण् सिद्ध एप । ततश्च यया स्यात्सपूर्वादपि यप्रत्यय इप्यते न तथा हलसीराभ्यामिति यगान फेरल तदन्ताभ्यामिकण्न भवति औरसर्गिकोऽणपीति विहल ग्रिहल इत्यादि न भवति ॥-विध्य-1-सापेक्षत्वादिति । अप्रधानस्य व्यधनस्य कोऽर्थोऽप्रधानागा व्यपाक्रियाया मुसस्पापे क्षमाणत्वात् । अप्राधान्य च फुत इत्याह-साधनमधाने हीति । यत पया इत्युके व्यधनक्रियाविशिष्ट. कर्बोच्यते अत कौर प्रधान सदिते ॥-अनभिधानावेति । अप्रतिपादनावित्यर्थ. ॥ SET
Mela