________________
R] च दीर्घः । चरतीति चराचरः । चलाचलः । पतापतः। वदावदः। घनाघना पाटयतेरजन्तस्य द्वित्वम् इस्वत्वं पूर्वस्य च ऊदन्तो निपात्यते । पाटयतीति पादपटः ।
पक्षे, चरः। चलः । पतः । बदः । हनः । पाटः । केचित्तु पट्पट इति निपातयन्ति ॥ १३ ॥"चिक्लिदचक्नसम् ॥४।१।१४॥ चिक्लिदचक्नसशब्दौ निपा१६३ खेते । क्लिद्यतेः के क्नस्यतेरचि उभयत्र घअर्थे वा के द्वित्वं निपासते । चिक्लिदः। चक्नसः । *चक्रुः ययुः बभ्रुः इत्यौणादिका. ॥ १४ ॥ 'दाश्वत् सावत् मी
वत् ॥ ४॥ ११५॥ एते शब्दाः कसुमत्ययान्ता निपात्यन्ते । दाग दाने इत्यस्य कसावदित्वमनिट्त्वं च निपासते । दाश्वान । दाश्यांसौ । दाशुपी। पहि मर्पणे इसस्य परस्मैपदमाद्वित्वमुपान्त्यदीर्घत्वमनिटत्वं च निपात्यते । साहान् । मिह सेचने इत्यस्याद्वित्वमनिट्त्वमुपान्त्यदीर्घत्वं ढत्वं च निपात्यते । मीद्वान् ॥ १५॥ ज्ञप्यापो जीपीए न च दिः सि सनि ॥४।१।१६ ॥ ज्ञपेरापेश्च सकारादौ सनि परे यथासंख्यं जीपीष् इत्येताबादेशौ भवतो न चानयोरेकस्वरांशो द्विर्भवति । 'आदेशे कृते द्वित्वं पामोतीति निषिध्यते । आदेशसंनियोगे च निषेधात् अन्यत्र द्वित्वं भवत्येव । जीप्सति । ईप्सति । सीति । किम् । जिज्ञपयिषति । 'इवृध'-(४-४-४७) इत्यादिना विकल्पेट् । सनीति किम् । आफ्स्यति ॥ १६ ॥ ऋध इत् ॥ ४ ॥ १।१७ ॥ ऋधः सकारादौ सनि परे ईर्त इत्यादेशो भवति न चास्य द्विः। ईसति । सीत्येव । आधिपति ॥ १७ ॥ दम्भो धिप धीप् ॥ ४।१।२८॥ दम्भः सकारादौ सनि परे धिप धीप् इत्येताबादेशौ भवतो न चास्य द्विः । धिप्सति । धीप्सति । सीयेव । दिदम्भिपति ॥ १८ ॥ *अव्याप्यस्य मुचेर्मोग्वा ॥४।१।२९ ॥ मुचेरकर्मकस्य सकारादौ सनि परे मोक् इययमादेशो वा भवति न चास्य द्विः । मोक्षति मुमुक्षति चैत्रः । मोक्षते मुमुक्षते वा वत्सः स्वयमेव । अव्याप्यस्येति किम् । मुमुक्षति वत्सं चैत्रः ॥ १९ ॥ मिमीमादामित्स्वरस्य ॥४।१।२०॥ मिमीमा इत्येतेषां दासंज्ञकानां च स्वरस्य सकारादौ सनि परे इदादेशो भवति न चैपां द्विः । डुमिगट, मित्सति मित्सते शतम् । 'मीति मीच्पींगशोहणम् । मित्सते । पमित्सति । प्रमित्सते शत्रून् । मेति मामांङ्कमेंडां ग्रहणम् । मित्सति । प्रमित्सते भूमिम् । अपमित्सते यवान् । मातेनेच्छघनाघन इति । प्रथमस्य निपातनात् धत्व द्वितीयस्य तु 'अडे हिहन'-इति सिद्धमेव ॥-चिक्लिद-॥ क्लिदोच लियतीति 'नाम्युपान्य'-इति क नस्यतीत्यऽच क्लेदन क्लसन वा स्थादित्वात्के । चक्रुः | वैकुण्ठः कर्मठश्च । ययुः अश्व यायावर स्वर्गमार्गश्च । वभ्रः ऋषि नकुल राजा वर्णश्च । 'हनिय'-इति अयोऽपि साधवः ॥-दाश्वत्साहत्-॥ पहण मर्पणे इत्यस्य न निपातनमिष्टिवशात् ॥शप्यापो-|-आदेशे कृते इति । परत्वात्प्रथममेवेत्यर्थ ॥-झीप्सतीति । ज्ञांशू । जानन्त प्रयुक्ते णिग् । 'अतिरी '-इति पोन्त । 'मारणतोपण'-इति इस्वत्वम् । ज्ञपयितुमिच्छन्ति 'तुमहोत्'-इति सन् ॥-ईप्सतीति । आतृण लम्भने इत्यस्य णिजभावेऽपि नित्यमिटि सादिस्सन् नास्ति ॥-ऋध ईत् ।-ईसंतीति । 'इवृध'-इति वेट् ॥-अव्याप्यस्य-॥ न विद्यते व्याप्य यस्य । यदा नाम नाम्नेत्याश्रयणादविद्यमान व्याप्यं यस्य तदा मयूरयंसकादित्वात् मध्यपदलोपः ॥-मोक्षते वत्स इति । वाक्यकाले मुमुक्षति वत्सं चैन स एव विवक्षते नाऽहं मुमुक्षामि 'भूषार्थ'-इति क्याऽभावः ॥-मिमीमादा-॥ "मिग्मीगोऽखलचलि' इत्यात्वे माद्वारेणैव सिध्यति कि मिग्रहणेनेति । सत्यम् । 'नामिनोऽपिट्' इति सन कित्वादात्य न प्रामोति ॥७१ मीति मीट्च्मीग्शोरिति । मीण गताविति यौजादिकस्यापि ग्रहः । यतः मीट्च्मींगशावेव गती वर्तमानी युजादी तेन निरनुबन्धग्रहणे इति यद्यऽयं न्याय स्यात्तदा माक् माने इत्यऽत्य