________________
च० अ
न्त्येके । मिमासति । दासंज्ञ, दाम्, प्रदित्सति दानम् । दे दित्सते पुत्रम् । डुदांग्क् दित्सति दित्सते वस्रम् । दोच दित्सति दण्डम् । धे धित्सति स्तनम् । डुधांगक धित्सति धित्सते श्रुतम् । बहुवचनं व्याप्त्यर्थम् । तेन 'निरनुबन्धग्रहणे न सानुबन्धस्य ' इत्यादि नाश्रीयते । स्वरस्येति किम् । सर्वस्य माभूत ॥ २०॥ 'रभलभशकपतपदामिः॥४।१।२१॥ एषां स्वरस्य सकारादौ सनि परे इकार आदेशो भवति न चैपां द्विः। रम् आरिप्सते । लम् लिप्सते । शक् शिक्षति । पत पित्सति । पद पित्सते । सीत्येव । पिपतिपति । बहुवचनं शकीचशवंटोरुभयोरपि परिग्रहार्थम् ॥ २१ ॥राधेवधे ॥४।१।२२ ॥ राधर्हिसायां वर्तमानस्य सकारादौ सनि परे स्वरस्येकारादेशो भवति न चास्य द्विः । प्रतिरित्सति । अपरित्सति । वधं इति किम् । आरिरात्सति गुरुन् ॥ २२ ॥ अवित्परोक्षासेद्धवोरेः॥ ४॥ १॥ २३ ॥ राधेहिंसायां वर्तमानस्य अविति परोक्षायां थवि च सेटि स्वरस्यैकारो भवति न चास्य दिर्भवति । रेधतुः । रेधुः । रेधिय । अपरेधतुः । अपरेधुः । अपरेधिय । प्रतिरेधतुः । प्रतिरेधुः । प्रतिरेधिय । परिरेधतुः । परिरेधुः । परिरेधिय । अपरेधिव । अपरोधिम । अविदिति किम् । अपरराध । परोक्षासेदयवोरिति किम् । अपराध्यते । वध इयेव । आरराधनुः । आरराधिय ॥ २३ ॥ "अनादेशादेरेकव्यञ्जनमध्येऽतः ॥ ४ ॥ १।२४ ॥ अवित्परोक्षासेट्थवोः परयोर्योऽनादेशादिर्धातुस्तत्संवन्धिनः स्वरस्यातोऽकाररूपस्यासहायव्यञ्जनयोमध्ये वर्तमानस्य स्थाने एकारादेशो भवति न च धातुर्भिवति । पेचतुः पेचुः । पेचिवान् । पेचुपी । पेचिम । पेचिथ । रेणतुः । रेणिय । अविदित्येव । *अहं पपच । परोक्षायामित्येव । पच्यते । सेट्थवीत्येव । पपक्थ । अनादेशादेरिति किम् । वभणतुः । बभणिय । चकणतुः । चकणिय । एकव्यञ्जनमध्ये इति किम् । ततक्षतुः । ततक्षिय । अत इति किम् । दिदिवतुः । दिदेविथ । आवित्परोक्षासेट्थवभ्यामादेशादित्वस्य विशेषणं किम् । इहापि यथा स्यात् । णम् नेमतुः । नेमुः। नेमिय । सेहे । सहाते । सेहिरे । युजादौ पहण् । सेहिथ । अत्र हि अनिमित्ते नत्वसत्वे न तु परोक्षायन्निमित्ते इति ॥ २४ ॥ तृत्रपफल भजाम् ॥४।१।२५॥ एपामवित्परोक्षासेट्थवोः स्वरस्यात एवं भवति न चैते दिर्भवन्ति । तेरतुः । तेस्थि । त्रेपे । पाते । पिरे । फेलतुः । फेलिय । भेजतु । भोजिथ । अविदित्येव । अहं ततर । सेटीत्येव । वभन्थ । अत इसेव । तितीर्वान् । 'तरतेरतो गुणरूपत्वात् पेरनेकव्यअनमध्यत्वात् फलभजोरादेशादित्वात् न प्रामोतीति वचनम् । बहुवचनं तु फलजिफला इत्युभयोरपि ग्रहणार्थम् ।। २५ ॥ जभ्रमवमत्रसफणस्यमस्वनः मचान्तरेण ककारानुस्पारयोरगित्यत्पात् निरनुपन्धमाणे सति माक् इत्येतसा महण न स्यात् । गादिशब्दार गुकानुबन्धग्रहणे न अनुमन्नास्य लक्षणप्रतिपदोकयोरित्यादयोऽपि नाश्रीयन्ते । तेन गुमिग्मोरपि ग्राहणम् ॥-रभलभ-॥-शिक्षतीति । शकीच शिक्षते इत्यपि ॥-बहुवचनमिति । अन्यथा निरनुवन्धत्वादेवादिकस्येव स्यात् ॥-अनादेशा-॥ एके च असहाये च ते व्याने च तयोर्मध्य तसिान् ॥-अहं पपचेति । आम्रगणयो या णिरयादकारसभगे लायकर याऽभाव इत्यन्तणवि दर्शितम् । ममथ्यानित्यनेकव्यानस्य लाक्षणिकत्वास भवति ॥-तृत्रप-॥ -तेरतुरिति । प्राक् तु सारे इति भणनात् पूर्व विस्ये 'स्कृच्छनोकि '-इति गुणेऽस्य गुल्वे न च द्विरिति वचनात् कृतमपि द्वित्वं निवर्तते । गा धातोरपि ज्ञेयम् ॥ गुणरूपत्वात् 'म शस'शति निषेध स्थाविष्याह-तरतेरियादि ।-बहुवचनमिति । अन्यथा निरनुपन्धप्राण इलनेन शिफला इत्यस्य न स्यात् ॥-जभ्रमवम-॥ राजसहचरिखमाजेरेव ग्रहणमिति पारायणे