________________
श्री.मश०. दत्तीयः । तदीयः । यदीयः । गार्गीयः । वात्सीयः । शालीयः । गोनीयः । भोजकटीयः । दोरिति किम् । सभासनयने भवः साभारन्नयनः । अणपवादो १६ प०अ०ल० ॥३२॥ योगः ॥ ३२ ॥ उष्णादिभ्यः कालात् ॥ ६॥ ३ ॥ ३३ ॥ उष्णादिपूर्वपदाकालान्ताच्छेपेऽर्थे ईयः प्रत्ययो भवति । उष्णकालीयः । बहुवचनं प्रयोगानुसरणार्थम्
॥३३॥ व्यादिभ्यो णिकेकणौ ॥६।३।३४ ॥ वि इत्येवमादिभ्यः परो यः कालशब्दस्तदन्तांच्छेषेऽथै णिक इकण इत्यतौ प्रत्ययौ भवतः । उभयोः स्त्रियां विशेषः । वैकालिकः । कालिका । वैकालिकी । आवकालिकः । आनुकालिका । आनुकालिकी । ऐदं कालिका । ऐदकालिकी । धौमकालिका । धौमकालिकी । आपत्कालिका । आपत्कालिकी । सांपत्कालिका । सांपत्कालिकी । कौपकालिका । कौपकालिकी । क्रोधकालिका । क्रोधकालिकी । और्वकालिका । और्वकालिकी । पौर्वकालिका । पौर्वकालिकी । तात्कालिका । तात्कालिकी । कौग्कालिका | क्रौरकालिकी । व्यादयः प्रयोगगम्या ॥ ३४ ॥ काश्यादेः॥ ६ । ३६३५॥ दोरिति वर्तते । पूर्वयोगयोस्तु न सवध्यते । व्यापारासंभवात् । काशीत्येवमादिभ्यो दुसंज्ञकेभ्यः शेपेऽर्थे णिक इकण् इत्येतौ प्रसयौ भवतः । काशिकः । काशिका । काशिकी । चैदिकः । चैदिका । चैदिकी। दोरिसेव । देवदत्त नाम बाहीकग्रामः । तत्र जातो देवदत्तः । देवदत्तशब्दस्य माग्देशे एव दुर्मज्ञा न वाहीकेष्विति न भवति । नाप्युत्तरेण । तत्रापि दोरित्यनुवर्तनात् । प्राग्ग्रामेपु तु दुसंज्ञकत्वेन काश्यादित्वाद्भवत्येव । दैवदत्तिका । दैवदत्तिकी । येषां तु काश्यादीनां दुसंज्ञा न संभवति तेषां पाठसामर्थ्याद्भवति । चेदिशब्दसाहचर्याच काशिशब्दो जनपद एव वर्तमान इमौ प्रत्ययावुत्पादयति नान्यत्राकाशीया छात्राः। काशि चोद देवदच सायाति सांबाह अच्युत मोदमान वकुलाल शकुलाद इस्तिक' कौनाम हिरण्य करण हैहिरण्यः करणे अरिंदम सधमित्र दाशमित्र सिन्धभित्र दासमित्र छागमित्र दासग्राम शौवावंतान गौवाशन गौवासन तारजि .भाराङ्गि युवराज उपराज 'देवराज । इति काश्यादिः ॥ ३५ ॥ सत्यम् ॥ अपुरपतिपक्षाश्रयणाददोष ॥-काश्या-॥-व्यापारासंभवादिति । फलाभावादित्यथ । पूर्वयोगयोर्हि दुसज्ञस्यादुसशस्य च भवति । गणपाठसामर्थ्यात् । अनेन तु येणं दुस-वमनुसज्ञत्व च तेषा देवदत्त इत्यादीना दुसज्ञानामेव । अथ गण । काशते । 'पदिपति-' इति काशि । चदेग् । मण्यादित्वादि एत्व च ॥ देवा एन देयासुदेवदत्त' । सयाति स्म सयातस्थापत्यम् इजि सांयाति' । न च्ययते स्म अच्युतो विष्णु मोदते मोदमान । शुना कुल ग्धकुलमलति श्वकुलाल 'पिवृपि-' इति शकुल' शकुलान् मत्स्यान् आदत्ते अति वा शकुलाद । हस्तिन कर्पूरिच नदी इव स देशो हस्तिक' । कु पृथ्वी नामयति कुनामोऽत्रास्ति कौनाम । हिरण्यस्य करण हिरण्यकरण । हिनोति हे. तस्य हिरण्य तवास्त हहिरण्य करणइति । कोऽर्थ । करणाथै हिरण्य प्रशस्यते । अन्ये वाहु । हिरण्यकरण एवविधो ध्वनिः समस्त एपात्र पठ्यते । तदेय सश्लिष्टनिर्देशेन सगृहातम् ॥ सिन्धुमित्रमस्य सिन्धुमित्र । अरीन् दमयति । भृवृजि-' इति अरिंदमः । धान धा 'कुत्सप-' इति किप् ।सह धा वर्तते सध सधो मित्रमस्य सधभित्र ।दाशो दासो मित्रमस्य दाशमिन्न दासमित्र । छागो मित्रमस्य छागमित्र । दासस्य ग्राम दासग्राम. शुन' सकोचस्तमवतनोनि शोधावतान । गा वाश्यत इति नन्द्यादित्यादने गोवाशनोऽनास्ति गौवाशन । वासण् । गा बासपति सोऽनास्ति गौवासन । तरङ्गस्यापत्य तारगि । भृश् स्वादित्वाट्टगे भरगस्यापत्य भारगिः |युवा चासौ राजा च युवराज । राज्ञ. समीपमुपराजम् । देवस्य राज्ञा देवराज
॥३२॥