________________
वचोहरः । मूङ् बन्धने । मूतः दध्यर्थं क्षीरे तक्रसेकः वस्त्रावेष्टनवन्धनम् आचमनी आलानं पाश: वन्धनमात्रं धान्यादिपुच । घुं सेचने । घृतं सर्वैः । पां पाने । पीतं वर्णविशेषः । डु धांगक् धारणे च । 'धाग" इति हिः । हितम् उपकारि । चितै संज्ञाने । चित्तं मनः । ऋक् गतौ । ऋतं सत्यम् । अञ्जौप् व्यक्तिम्रक्षणादिषु । अक्तः म्रक्षितः व्यक्तीकृतः परिमितः प्रेतश्च । पुसच् विभागे । पुस्तः लेख्यपत्रसंघातः लेप्यादिकर्म च । मुसच् खण्डने । मुस्ता गन्धद्रव्यम् । वुसच् उत्सर्गे । वस्तः हसनम् । विस प्रेरणे । विस्तं सुवर्णमानम् । रमिं क्रीडायाम् । सुरतं मैथुनम् । धुर्वे हिंसायाम् । धूर्तः शठः । पूर्व पूरणे । पूर्तः पुण्यम् ॥ २०९ ॥ लूम्रो वा ॥ २०२ ॥ आभ्यां तः प्रत्ययः स च किद्वा भवति । लुग्ग्छेदने । लूता क्षुद्रजन्तुः । लोतः वाष्पं लवनं वस्तः कीटजातिव । संत् प्राणत्यागे । मृतः गतप्राणः । मर्तः ऋषिः प्राणी पुरुषश्च ॥ २०२ ॥ सुसितनितुसेदीर्घश्व वा ॥ २०३ ॥ एभ्यः कित् तः प्रत्ययो दीर्घश्च वा भवति । पुंग्ट् अभिपवे । नृतः सारथिः । सुतः पुत्रः । पिग्द् वन्धने । सीता जनकात्मजा सस्यं हलमार्गश्च । सितः वर्णः वन्धश्च । तनूयी विस्तारे । तातः पिता पुत्रेष्टनाम च । ततं विस्तीर्ण वाद्यविशेपश्च । तुस शब्दे । तुस्तानि वस्त्रदशाः । तुस्ताः जटाः प्रदीपनं च ॥ २०३ ॥ पुतपित्तनिमित्तोत शुक्ततिक्त लिप्ससूर तमुहूर्तादयः ॥ २०४ ॥ एते कित्तप्रत्ययान्ता निपात्यन्ते । पूढो ह्रस्वच । पुत, स्फिक् । पीङस्तोऽन्तश्च । पित्तं मायुः । निपूर्वात् मिनोति च । निमित्तं हेतु दिव्यज्ञान च । उभेर्लुक् च । उत आशङ्काद्यर्थमव्ययम् । शकेः शुचेर्वा शुक्रभावश्च । शुक्तं कल्कजातिः । ताडयतेस्तकतेस्तिजेर्वा तिक् च । तिक्तो रसविशेषः । लीयतेः पोऽन्तो ह्रस्वश्च । लितं श्लेषः अंसदेशश्च । मुपूर्वाद्रः सोदर्घव । सुरतः दमितो हस्ती अन्यो वा दान्तः । हुच्छेः मुश्च धात्वादिः ॥ मुहूर्तः कालविशेषः । आदिग्रहणादयुत नियुतादयो भवन्ति ॥ २०४ ॥ कृगो यङः ॥ २०५ ॥ करोतेर्यङन्तात् कित् तः प्रत्ययो भवति । चेक्रीयितः पूर्वाचार्याणां यमत्ययसंज्ञा ॥ २०५ ॥ इवर्णादिर्लुपि ॥ २०६ ॥ करोतेर्यङो लुपि इवर्णादिस्तः प्रत्ययो भवति । चर्करितं चर्करीतं यङ्लुवन्तस्याख्ये ॥ २०६ ॥ दृषभृमृशीय जिखलिवलिपर्विपच्यमिनमितमिदृशिहर्षि क कियोः ॥२०७॥ एभ्योऽतः प्रत्ययो भवति । हत आदरे । दरतः आदरः । पृक् पालनपूरणयोः । परत कालः । टुडभृंग पोषणे च । भरतः आदिक हिमवत्समुद्रमध्यक्षेत्रं च । मृत् प्राणत्यागे । मरतः मृत्युः अग्निः प्राणी च । शीङक स्वप्ने । शयतः निद्रालुः चन्द्रः स्वप्न. अजगरश्च । यजी देवपूजासँगतिकरणदान् । यजतः यज्वा अग्निश्च । खल संचये च । खलतः शीर्णकेशशिराः । वलि संवरणे । वलनः कुशूलः । पर्व पूरणे । पर्वतः गिरिः । डुपचष् पाके । पचत' अग्निः आदित्यः पालकः इन्द्रश्च । अम गतौ । अमतः मृत्युः जीवः आतङ्कश्च । णमं प्रहृत्वे । नमतः नटः देवः ऊर्णास्तरणं ह्रस्वश्च । तमूच् काङ्क्षायाम् । तमतः निर्वेदो आकाङ्क्षी धूमश्च । दृग्रं प्रेक्षणे । दर्शतः द्रष्टा अभिश्च । हर्य कान्तौ । हर्यतः वायुः अश्वः कान्तः रश्मिः यज्ञश्च । ककुड् गतौ । कङ्कतः केशमार्जनम् ॥ २०७ ॥ पृषिरञ्जि सिकिकाला वृभ्यः कित् ॥ २०८ ॥ एभ्यः किदतः मययो भवति । पृषू सेचने । पृषतः हरिणः । रजीं रागे । रजतं रूप्यम् । सिकिः सौत्रः सिकताः