________________
॥३४॥
न भेददण्डौ तयोः अनुकम्पाया अयोगात् । अनुकम्पायां तयुक्तायां नीतौ च गम्यमानायां यथायोगं कवादयः प्रत्यया भवन्ति । अनुकम्पा तन्नीतिश्च प्रयोक्तृधौं । बेदितव्यौ । पुत्रका वत्सकः। बालकः। बुभुक्षितकाजरितकः शनकैः। तूष्णीकाम् । स्वपितकि स्वपिपकि । जल्पतकि । एहकि । अनुकम्पमान एवं प्रयुइन्ते पुत्रक एहकि उत्सहके उपविश कदमैकेनासि दिग्धकः कण्टकरते लग्नकः । वत्सक तूष्णीका तिष्ठ ओदनं भोक्ष्यसे हन्त ते *गुडका हन्त ते धानका अद्धकि । अत्रोपविश असि तिष्ठ ओदनं भोक्ष्यसे हन्त ते इत्येतेष्वनभिधानान भवति । यत्र त्वभिधानं तत्र भवति । नक त्वकं पुत्रक पश्यसकि । असको काकको वृक्षके उच्चकैः मणिलीयते। अनुकम्पायां मत्यासत्तेरनुकम्प्यमानादेव स्यात् नान्यस्मात् उत्सदादेस्ततोऽपि यथा स्यादिति तयुक्तनीतिग्रहणम् ॥ ३४ ॥ अजातेनानो बहुस्वरादियेकेलं वा ॥७।३। ३५ ॥ “तयुक्तनीवाविति न वर्तते अनुकम्प्यादेव प्रत्ययविधानात् । नृनाम्नो मनुष्यनामधेयागहुस्वरादनुकम्पायां गम्यमानायां इय इक इल इत्येते प्रत्यया भवन्ति वा अजातेः न चेन्मनुष्यनाम जातिशब्दो भवति । अनुकम्पितो देवदतः देवियः । देविकः । देविलः । वावचनात्कवपि । देवदत्तकः जिनियः । जिनिकः । जिनिलः । जिनदत्तकः । अजातेरिति किम् । महिपकः । वराहकः । शरभकः । सूकरकः । गर्दभकः । एते जातिशब्दा मनुष्यनामानि च । अजातेरिति पायिको निषेध इत्यन्ये । व्यानिलः सिंहिल इति हि दृश्यते। तन्मते बहुस्वरादित्यपि प्रायिकम् । नृनाम्न इति किम्। सुसीमकः। सीमा स्फटा । नृाहणं किम्। अनुकम्पितो देवदत्तो इस्ती देवदत्तकः । नामग्रहणं किम् । मद्रवाहकः । विशेषणमेतन्न नाम । बहुस्वरादिति किम् । रामकः । गुप्तकः ॥ ३५ ॥ वोपादेरडाको च ॥ ७।३।३६ ॥ उपपूर्वादजातिरूपान्मनुष्यनामधेयादहुस्वरादनुकम्पायां गम्यमानायां अड अक चकारात् इय इक इल इत्येते प्रत्यया वा भवन्ति । अनुकम्पित १३ उपेन्द्रदत्तः उपटः । उपकः । उपियः । उपिकः । उपिलः । वावचनात्पक्षे कवपि । उपेन्द्रदत्तकः ॥३६॥ ऋवर्णोवर्णात्स्वरादेरादेलक प्रकृत्या च ॥ ७ । ३ । ३७ ॥ ऋवर्णान्तादुवर्णान्ताच परस्यानुकम्पायां विहितस्य स्वरादेः प्रत्ययस्यादेखेंग् भवति तच्च वर्णोवर्णान्तं लुकि सति प्रकृत्या तिष्ठति । न विकारमापद्यत इत्यर्थः । अनुकम्पितो मातृदत्तः मात्यः । मातृकः । मातुलः । अनुकम्पितः पितृदत्तः पितृयः । पितृकः । पितृलः । अनुकम्पितो वायुदत्तः वायुयः । वायुकः । वायुलः । अनुकम्पितो भानुदत्तः भानुयः भानुकः भानुलः । प्रकृतिवद्भावात् रेफावादेशौ न भवतः । वर्णोवर्णादिति किम् । अनुकम्पितो देवदत्तो देवियः । देविकः । देविलः । अनुकम्पितो वागाशीः वाचियः वाचिकः वाचिलः । स्वरादेरिति किम् । मद्रवाहुकः। आदेरिति किम् । सर्वस्य माभूत ॥ ३७ ॥ गुडका इति । गुन मिक्षा धागा इति चिनहे ते लुग्या ' इति धानाशब्दस्य लुकि अनेन का ॥-धानका इति । अत्र गुडशब्दलोपे कपि इचापुसोनि-' इति नवा इद्भवो॥-अजा -॥-तयुक्तनीताविति न वर्त्तते इति । नूनाम्न इत्युक्ते । ननाशो हि गनुकम्पैव घटते न ततयुक्तनीतिः ॥-व्याघ्रिल इत्यादि । भत्र न्यानांसहइत्येवविधा द्विस्वरैव प्रकृतिनं तु व्याघ्रदत्तसिहदत्तस्यनेकस्परा द्विस्वरयोरेवानयोजांतियाचित्वात् बहुस्वरादित्यपि प्राषिकमित्यस्यासंगतार्थत्यापतेश्च ॥-देवदत्तो एस्तीति । कस्यचिए हस्तिनो देवदत्त इति नाम॥-चोपा ॥-उपड इति । 'भातो नेन्द्र' इति ज्ञापकादश्वसधेरेव द्वितीयात्स्वरादुर्ध्वम् '-इति इन्द्रदत्तेत्यस्य लुक् ॥-वर्णो-1-रेफावादेशाविति। तो रस्तद्धिते' इति अपदान्ते वर्तमानस्य ' अस्वसभुवोव्'इति च ॥ मद्रबाहुक इति ।