________________
कोशपति इत्यकर्मकत्व रदशा सिबलियावश्यकमवीतम् । कोशन कृतः कः ॥ द्वितीयाप इत्यंभूतपणा हेवादि। यक्षिण सुज्यते । ।
FArcः ॥ भावादपीछान्न आपन्न इत्यंभूतः । स लाना छिनन्ति । कर्तरि
श्रीम
मासस्य मासे वा विरधीते । क्रोशस्य क्रोशे वा एकदेशे पर्वतः कोशस्य क्रोशे वा एकदेशे कुटिला नदी। क्रोशस्य क्रोशे वा एकदेशेऽधीते । पष्ठयाः सप्तम्या वा अयमप॥३२॥ १॥ वादः । तेन मासमधीते, कोशमधीते इत्यकर्मकत्व इदमुदाहरणम् । कर्मत्वे 'कर्मणि' (२ । २ । ३) इत्येव द्वितीया सिद्धा ।। भावादपीच्छन्त्यन्ये । गोदोहं चक्रः ।।
गोदोहं बुद्धदा.॥ ४२ ॥ सिहौ तृतीया ॥२॥२॥४३॥ सिद्धौ क्रियाफलनिष्पत्तों द्योत्यायां कालाध्ववाचिनो गौणानाम्नः दाभ्याभिमुलक्षणा यथासंख्यमेकद्विवहाँ तृतीया विभक्तिर्भवति व्याप्ती गम्यायाम् । मासेन मासाभ्यां मासैर्वावश्यकमधीतम् । क्रोशेन क्रोशाभ्यां क्रोशैवा प्राभृतमधीतम् । सिद्धाविति किम् । मासमधीत आचारो नानेन गृहीतः । अत्र व्याप्तिमात्रं गम्यते न सिद्धिः ।। भावादपीच्छन्त्यन्ये । गोदोहेन कृतः कटः ॥ द्वितीयापवादो योगः ॥ ४३ ॥ हेतुकतृकरणेत्थंभूतलक्षणे ॥२।२।४४ ॥ फलसाधनयोग्यः पदार्थों हेतुः । इमं कंचित्कारं भूत आपन्न इत्थंभूतः। स लक्ष्यते येन स इत्यंभूतलक्षणः । हेत्वादिष्वर्थेषु वर्तमानागोणानाम्नस्तृतीया भवति । हेतो, धनेन कुलम् । अन्नेन वसति । विद्यया यशः। कन्यया शोकः । तीक्ष्णेन परशुना छिनत्ति । कर्तरि, चैत्रेण कृतम् । मैत्रेण भुज्यते ।
क्रोशस्य कोशे वा एकदेश इति । अत्रैकदेशशब्दाव्याप्ते सभवेऽपि अधनोऽभावादनेन द्वितीया न ||-अकर्मकत्व इदमिति । अयमों यदा शाखादिकर्मणा इइ धातु सकर्मको विवक्ष्यते । तदा 'कालाध्वभावदेश वा '-इत्यस्य प्राप्तिरेव नासि । तनाऽकर्मणामिति भणनात् । यदा त्यविवक्षितकर्मत्वेनाकर्मको धातुर्विवक्ष्यते तदा 'कालाध्वभावदेश या '-इत्यस्य प्राप्तावप्यकर्मसज्ञापक्ष आधीयते । कर्मत्वपक्षेहि कर्मणीवेव सिद्धे ॥-सिद्धौ तृ-॥-सिद्धाविति । यद्यपि त्रिप्रकारा ब्याति प्रस्तुता तथापि सामात् क्रियान्याप्लेरेव सिद्धाविति विशेषणम् । यस्य सारम्भ तस्य सिहिन्यगुणयोश्च सिनरूपयो शब्देनाप्रतिपादनान तावारभ्येते, नापि निप्पयेते इति न ताभ्या व्याप्ते सिध्या सबन्ध । ननु यदि किया सिद्धि व्यभिचरेत्तदा युज्येत एतहिशेपण क्रियायाले । न च काचिकियाऽपरिसमाप्तास्ति । सत्यमेतत् । किंतु काचित्फल सपाय समाप्यते । काचिदन्यथा। तत्र विशेषणोपादानसामीदधिगतफला या समाप्यते तयाप्तौ द्वितीयावाधिका तृतीयेत्याहक्रियाफलेत्यादि ।-मासेनावश्यकमिति । अन आवश्यक नामाध्ययनविशेप ॥-अधीतमिति । सिद्ध गृहीत शिक्षितमिति यदर्थमध्ययन तत्फलनिष्यनिर्गम्यते ॥-द्वितीयापवाद इति । कालाध्वनोन्यासविद्यमानत्वा पूर्वेग द्वितीगाया प्राप्ताया तहाधनाओं योग । तेन यदुच्यते केचिन्मासेनाऽनुवाकोऽधीत कोरोनाऽनुवाकोऽधीत इति करण एव तृतीया इतीद नारम्भणीयमिति तदासम्यागति ॥-हेतुक-||-'फलसाधनयोग्य इति । फल कार्य तस्य साधन निष्पादन करणमिति यावत्ता योग्य सामान्यतो रष्टसामर्थ्य । योग्यग्रहणमन्तरेण फलसाधन इत्युच्यमाने य फल साधयति क्रियाविष्टस्तत्र प्रतिपत्ति स्यात् । गोग्यग्रहणेन तु योग्यतामात्रप्रतिपत्तायाकुर्वजपि तत्फल हेतुरिति । योग्योऽना निम्योपारो गृह्यते सव्यापारत्वे तु कर्तृत्वमेव । धनादीनि कुलादिकमकुर्वन्यपि योग्यतामानेण तृतीयामुत्पादयन्ति । अशेन वसतीत्यादावपि क्रियायामजादेगॉग्यतामात्रविपक्षवेति हेतावेव तृतीया । इममिति प्रत्यक्षम् ॥-कचिदिति । विवक्षितम् ॥-प्रकारमिति । यम्प्रत्ययार्थ ॥-आपन्न इति । भूतार्थः । गूढ ग्राहयर्थस्य प्रयोगात् ॥-स लक्ष्यते येनेति । लक्षयते करणेऽनट् । इत्यभूतस्य लक्षणमिति कर्मपठया समास । वृत्तौ स लक्ष्यते
2 कर्तृप्रयोजकस्यापि शासकृता हेतुत्वेन व्यवहारादुभयगतत्वेऽपि लौकिक एव हेतु रिह गृह्यते । कर्नु प्रयोजके हि कर्तृत्वाकद्वारेणैव तृतीयासिरित्याह-फलसाधनयोग्य इति ।