________________
भी
11
| पाणुकमलेन छनः पाण्डकम्बली रथः ॥ १३२ ॥ दृष्टे साम्नि नाम्नि ॥ ६ । २ । १३३ ॥ दृष्ट इति प्रत्ययार्थस्तस्य साम्नीति विशेषणम्। तेनेति तृतीयान्ता
ANOअल दृष्टं सामेत्यस्मिन् अर्थे यथाविहित प्रत्ययो भवति नाम्नि प्रत्ययान्तं चेत्साम्नो नाम भवति । कुञ्चेन दृष्टं साम क्रौञ्चम् । मृगीयुणा मार्गीयवम् । एवं मायूरम् । तैत्तिरम् । वासिष्ठम् । वैश्वामित्रम् । कालेयम् । आग्नेयम् । एवनामानि सामानि ॥ १३३ ॥ गोत्रादकवत् ॥ ६॥२ । १३४ ॥ गोत्रवाचिनस्तृतीयान्तात् दृष्ट सामेत्यस्मिन्मथै अङ्कवत् प्रत्ययो भवति । यथा तस्यायमडू इत्यत्रेदमर्थे प्रत्ययो भवति तथा दृष्ट सामेत्येतस्मिन्नर्थेऽपि । औपगवेन दृष्टं साम औपगवकम् । कापटवकम् । वाहतवकम् । अङ्क इति विशेषोपादानेऽपि तस्येदमित्यर्थमात्रं परिगृहाते ॥ १३४ ॥ वामदेवायः॥ ६ ॥२ । १३५ ॥ वामदेवशब्दात्तृतीयान्तात् दृष्टे सामनि यः प्रत्ययो भवति । वामदेवेन दृष्टं साम वामदेव्यम् ॥ १३५ ॥ डियाण ॥६॥२॥ १३६ ॥ दृष्ट सामेत्यस्मिन्नर्थे योऽण् प्रत्ययो विहितः स डिवा भवति । उशनसा दृष्टं साम औशनम् । औशनसम् ॥ १३६ ॥ * वा जाते दिः॥६।२।१३७॥ जात इत्यस्मिन्नर्थे योऽण् प्रत्ययो द्विविहित उत्सर्गेण प्राप्तोऽपवादेन बाधितः सन् पुनर्विहितः स डिदा भवति । शतभिषजि जातः *शातभिषः शातभिपजः। द्विरिति किम् । हिमवति जातो हैमवतः । केचित्तु द्विर्डित्त्वमिच्छन्ति । तन्मते दित्विाद् द्विरन्त्यस्वरादिलोपे शातभ इत्यपि भवति । एवं पूर्वसूत्रेऽपि । औशं साम । एवं च योगद्वयेऽपि प्रैरूप्यं सिद्धम् ॥ १३७ ॥ तत्रोद्भुते पात्रेभ्यः ॥६।२। १३८ ॥ तत्रेति सप्तम्पन्तात्पात्रवाचिनः उद्धत इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । शरावेषु उद्धत ओदनः शारावः। माल्लकः। 21 कार्परः । पात्रेभ्य इति किम् । पाणावुद्धत ओदनः । बहुवचनं पाविशेषपरिग्रहार्थम् ॥१३८॥ स्थण्डिलाच्छेते व्रती ॥६॥२१३९ ॥ स्थण्डिलाब्दात्सप्तम्यन्तापछेते इत्यस्मिमय यथाविहित प्रत्ययो भवति योऽसौ शेते स चेद्वती भवति । तत्र शबनवतोऽन्यत्र शयनानिवृत्त इत्यर्थः । स्थण्डिल एव शेते स्थाण्डिलो भि| धुः। व्रती इति किम् । स्थण्डिले शेते बालः ॥ १३९ ॥ संस्कृते भक्ष्ये ॥६।२।१४० ॥ संस्कृत इति प्रसयार्थः । तस्य विशेषणं भक्ष्य इति । तत्रति सप्तम्यन्तात्संस्कृते भक्ष्ये यथाविहितं प्रत्ययो भवति । सत उत्कर्षाधानं संस्कारः। भ्राष्ट्रे संस्कृता भ्राष्ट्रा अपूपाः । एवं कैलासाः। पात्राः । भक्ष्ये किम् । फळके संस्कृता माला ॥१४० ॥ शूलोखायः॥ ६॥२॥ १४१॥ शूलोखाशब्दाभ्यां सप्तम्यन्ताभ्यां संस्कृते मध्ये या प्रत्ययो भवति । शूले संस्कृतं शूल्यं मांसम् । उखायाम उख्यम् ।। १४१ ॥ क्षीरादेयण ॥६।२।१४२ ॥ शीरशब्दात्सप्तम्यन्तासंस्कृते भक्ष्ये एयण प्रत्ययो भवति । क्षीरे संस्कृतं भक्ष्य रेयम् । क्षरेयी यवागूः ॥ १४२॥ न इकण ॥ ६।२।१४३ ॥ दधिशब्दात्सप्तस्यन्तात् संस्कृते भक्ष्ये इकण प्रययो भवति । दनि संस्कृतं भक्ष्यं दाधिकम् । ननु च संस्कृतार्थे इकण् --हटे-|-कुञ्चेनेति । नयादिगणपाठात् ऋचावादस्य हस्व ॥-पाजा--शातभिप इति । शत भिपजोऽस्याः शतभिपजा चन्द्रयुक्तया युक्त कालोण लुप् । 'जाते ' " इत्यणो बाधको 'वर्षाकावन्य. 'इकपुनस्तदायको ' भतुसध्यादेरण ' इत्याचार्यश्रीहेमचन पष्ठस्याध्यायस्य द्वितीय पाद समाप्तः ॥ दप ॥ ॥ ॥ ॥ ॥ ॥