________________
अबदुस्वरागुरूपान्त्यार्थोऽनन्तरापत्यार्थश्रारम्भः । क्रौड इत्येवमादीनामणित्रन्तानामन्तस्य स्त्रियां प्यादेशो भवति । कोडस्यापसं कौडिः स्त्री क्रौड्या | लाड्या | hts of ours आपक्षिति आपिशिलि सौधातकि भौरिकि + मौलिक शाल्मलि *शाला स्थलि + कापिष्ठलि रौढि दैवदत्ति याज्ञदत्ति इत्यादय इञन्ताः । चौपयतचैकयत चैटयत बैल्वयत सैकयत । एतेऽणन्ताः । यस्यादेशत्वात् क्रीडेयः चौपयतेय इत्यादिषु आपयस्य यस्य लोपः सिद्धः । अन्ये त्वत्र व्यस्य प्रययत्वमिच्छन्तो यलोपं नेच्छन्ति । क्रौडयेयः । चोपयत्येयः । बहुवचनमाकृतिगणार्थम् ॥ ८० ॥ भोजसूतयोः क्षत्रियायुवत्योः ।। २ । ४ । ८१ ॥ भोजस् तशब्दयोरन्तस्य क्षत्रियायुवत्योरभिधेययोः स्त्रियां प्यादेशो भवति । भोज्या भोजवंशजा क्षत्रिया । मृत्या प्राप्तयौवना मानुषीयर्थः । अन्ये सूतसंबन्धिनी युवतिः सुत्या न सर्वेत्याहुः | क्षत्रियायुवसोरिति किम् | भोजा । सुता ॥ ८१ ॥ 'दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविन्देर्वा ॥ २ । ४ । ८२ ॥ एामिनन्तानां | खियामन्तस्य ष्यादेशो वा भवति । इन्तमात्र निर्देशात् पौत्रादौ प्राप्त प्रथमापसे त्वमाप्ते विभाषा । दैवयश्या । दैवयज्ञी । `शौचिदृक्ष्या । शौचिवृक्षी | `सात्यमुया । सात्यमुग्री । * काण्डे विद्ध्या । काण्ठेविद्धी ॥ ८२ ॥ ध्या+पुत्रपत्योः केवलयोरीच् तत्पुरुषे ॥ २ । ४ । ८३ || मुख्य आवन्तः प्यः पुत्रपतिशब्दयोः परयोस्तत्पुरुषे समासे इच् भवति । चकारो ' वेदूतः ' (२-४-९८) इत्यादौ विशेषणार्थः । कारीषगन्ध्यायाः पुत्रः कारीषगन्धीपुत्रः । एवं कारीषगन्धीपतिः । कौमुदगन्धीपुत्रः । कौमुदग
व्याडीत्यत्र विविधमडतीति व्यड ॥ - भौलिकीत्यत्र विभर्तेर्भुशिकेत्यादिना भुरिक ऋफिडादिलले भुलिक । क्रोडवादिपठितयोर्भुरिकभुलियो भरिया भौलिया । गौरादिपाठात् भौरिकी भौलिकी च ॥ शाल्मलीत्यत्र शाढचुविकुटीति मलक्क् । शाल्मयोऽस्य सन्ति वा 'अभ्रादिभ्य' शाल्मलस्यापत्यमिज् ॥ - शालास्थलीत्यत्र शालाया स्थलमिव स्थलमस्य । एवं कपिष्ठलः ॥ - इञन्ता इत्यत्र क्रोडादिभ्यस्तस्याऽपत्यमित्यर्थे ' अ ' इति इजि कृते सुधातृशब्दात्तु 'व्यासवरुट' - इति इजि अन्तस्याकिं कृते क्रोडि इत्यादयो भवन्ति । चुप मन्दायां णिगन्तात् शतृप्रत्ययः ॥— | चैकयतेत्यत्र चौकशीकण चिट प्रेष्ये ककुड् यथासंभव णिज् णिग् वा पश्चात् शतृ ततोऽपस्यार्थेऽण् ॥ - वैल्वयत इत्यत्र वित्वमाचष्टे 'णिज्बहुलम्' इति णिचि शत्रादौ च ॥ - प्यस्यादेशत्वादित्यत्र क्रौण्डयादीनामिति पष्ठीनिर्देशादन्तस्येत्यधिकाराच प्य इत्यादेशोयम् । तेन यत् सिद्ध तत् दर्शयति ॥ - भोजसूत-॥ जातेरिति डोस्यापवादोऽनेन प्यादेशः । मूलोदाहरणे सुतस्तरुण | उच्यते ॥ - सुतसंबन्धिनी युवतिरिति । क्षत्रियाद्राह्मण्या जात सूत प्राजनकर्मणि प्राजितृत्वे सूतशब्द' तस्य कर्मण सबन्धिनी तत्कर्त्री सूत्येति । कोऽर्थं । रयप्राजित्री ॥ - दैवयति ॥ दैव| यचेति । देव एव यज्ञ. पूजनीयो यस्य स तथा । शौचिवृक्ष्येत्यत्र स्वमते शुचिर्वृक्षोऽस्येति । उद्योतकरस्तु शुचे 'नाम्युपान्त्य ' - इति के शुचो वृक्षोऽस्येत्याह ॥ - सात्यमुद्रयेति । सत्यमु यस्य असा सत्यमुग्रः । अत एव निर्देशात् मोऽन्त । मान्तमव्यय वा । सत्य मुञ्चति विषि सत्यमुच रातीति वा डे ॥ काण्ठेवियेति । यदा कण्ठे विध्यते स्म तदा ' तत्पुरुषे कृति' इति | अलुप् । यदा तु कण्ठे विद्धमनेन तदा ' अमूर्द्धमस्तकात्' इत्यप् ॥ प्या पुत्र - ॥ प्याशब्दाद्दीर्घडयाप्० सूनत्वाद्वा सेर्लुप् ॥ - पुत्रपत्योरित्यत्र सौत्रानिर्देशात् ' लव्वक्षर' इति पतिशब्दस्य न पूर्वनिपात । अत्र केवलग्रहणमन्तरेण व्यान्तस्येति विधीयमाने पुत्रपत्योस्तदादावतिप्रसङ्ग स्यात् । अयमभिप्रायः पुत्रपत्योरित्यो पलेपिकेऽधिकरणे सप्तमी । उपलेपश्च यथा ताभ्या केवलाभ्या प्यान्त| स्यास्येवमुत्तरपदादिभूताभ्यामपीति । अथ प्यान्तस्य पुत्रपत्यश्राधिकरणतया तत्पुरुषस्य निर्दिश्यमानत्वात्प्रत्यायत्तेर्यत्रैव तत्पुरुपस्त्र प्यान्तोऽयवस्तसेन यो पुत्रपती अवयवो न तत्पुरुषान्तरस्य तयो..
33,03