________________
१६
भीमशन्धीपतिः । परमकारीपगन्धीपुत्रः । परपकारीपगन्धीपतिः । येति किम् । गौकक्ष्यापुत्रः । इभ्यापुत्रः । क्षत्रियापुत्रः । पुत्रपत्पोरिति किम् । कारीपगन्ध्याकुलम् । ॥७३॥ केवलयोरिति किम् । कारीपगन्ध्यापुत्र कुलम् । कारीपान्धीपुत्रस्य कुलमिति विनोतु कारीपगन्धीपुत्रकुलमित्यपि भवति । तत्पुरुष इति किम् । कारी पगन्ध्यापतिरय
ग्रामः । मुख्य इत्येव । अतिक्रान्ता कारीपगन्ध्यामतिकारीपगन्ध्या तस्याः पुत्रोऽतिकारीपगन्ध्यापुत्रः ॥ ८३ ।। बन्धी यहुन्नीहौ ॥२।४।८४॥ मुख्य आवन्तः प्यो बन्धुशब्दे केवले परतो बहुबी हो समासे ईज् भवति । कारीपगन्ध्या वन्धुरस्प कारीपगन्धीबन्धुः।। कौमुदगन्धीवन्धुः। परमकारीपगन्धीबन्धु । परमकौमुदगन्धीवन्धुः। वन्धाविति किम् । कारीपगन्यापतिग्रामः । केवल इत्येव । कारीषगन्ध्यावन्धुकुल. । कारीपगन्धीवन्धुकुल इत्यत्र कारीपगन्धीचन्नुः कुलमस्येति विग्रहः। बहुबीहाविनि किम् । कारीपगन्ध्याया वन्धुः कारीपगन्ध्यावन्धुः । मुख्य इत्येव । अतिकारीपगन्ध्या वन्धुरस्य अनिकारीपगन्ध्यावन्धुः ॥८४॥ मातमातृमातृके वा ॥ २।४।८५॥ मुख्य आवन्तः यो मातादिषु केवलेपु परेषु वहनीही समास ईज् वा भवति । कारीपगन्ध्या माता यस्य स कारीपगन्धीमातः। कारीपगन्ध्यामात । परमकारीपगन्धीमातः। परमकारीपगन्ध्यामातः । कारीपगन्ध्या माता यस्य स कारीपगन्धीमाता, कारीपगन्ध्यामाता | कारीपगन्धीमात्रक कारीपगन्ध्यामातृक । मातेति निर्देशान्मातृशब्दस्य पुत्रप्रशंसामन्त्र्यमन्तरेणापि पक्षे मातादेशः । अन्यथा मातृशब्देनैव गतत्वान्मातशब्दोपादानमनर्थकं स्यात् । मातृमातृकशब्दयोश्च भेदेनोपादानादृदन्तलक्षणः कच् प्रत्ययोऽपि विकल्प्यते ॥ ८५॥ अस्य उयां लुक् ॥२॥४॥८६॥ उीप्रत्यये परे पूर्वस्याकारस्य लुग भवति । कुरुचरी । मद्रचरी। अस्येति किम् । दण्डिनी । कीं ॥८६॥ मत्स्यस्य यः ॥२॥४॥८७॥ मत्स्यशब्दसंवन्धिनो यकारस्य ड्या लुम् भवति । मत्सी । कयं मत्स्यो नाम कश्चित् तस्यापत्यं स्वीति इञ् ङी मात्सी । निमित्तादेशस्यापि ङीग्रहणेन ग्रहणात् ॥८७॥ व्यञ्जनात्तद्धितत्व ॥२।४।८८॥ व्यञ्जनात्परस्य तद्धितस्य यकारस्य डयां लुम् भवति । मनोरपत्यं खी मनुपी । गर्गस्यापत्यं पौत्रादि स्त्री गार्गी । सोमो देवता अस्याः सौमी दिक् । उचितस्य भाव
CEResese
द्वितीय
प्यस्य ईज् भवति । तदा तु पुत्रपती अन्यस्यावयवौ अन्यस्य तु प्यान्त इति ईन् न भविष्यति । एवं तर्हि तत्पुरुपेण सनिधापितस्योत्तरपदस्य पुत्रपतिशब्दाभ्या विशेषणात् विशेषणेन तदन्त18 विज्ञानारपुत्रपतिशब्दान्तयोरुत्तरपदयोरतिप्रसङ्ग स्थाधतो विधिविधानविधिभाजा सनिधाने तदन्तविधिर्भवति । रान विधिरीज्भावो विधान पुत्रपती विधिभाक् च प्यान्त इति तदन्तग्रहणनिरा
करणार्थ केवलग्रहणम् ॥-अस्य ड्याम्-॥ ईनधिकारे समानदीर्घत्वेनैव प्रयोगजात सेत्स्यक्ति कि लुक ग्रहणेन । सत्यम् । यदा पाभि कुमारीभि क्रीत इति इकणो लुपि उभयो स्थाने 181 इति न्यायादीयोऽपि डीम्यपदेशे डीनिवृत्ती व्यञ्जनान्तता ईध्यपदेशे तु ईकारान्तता (तदा) माभूदिति लुग्रहणम् ॥-मत्स्यस्य य. ॥-मत्सीति । ननु उयामिति सप्तम्या निर्दिष्टे पूर्वस्व सञ्चानन्तरस्येति न्यायान्मरखीपत्र 'स्वरस्थ परे प्राविधी' इत्यकारलुच स्थानिवद्भावात् दया निमित्ते यकारासभवात्कथ लुगिति । नैवम् । बचनादेकेन वर्णेन व्यवधानमाधीयते । ननु भवत्येव पर मत्स्यस्येय 'तस्पेदम्' इत्यणि मत्स्याकारलोपे अणन्तत्वात् दयामस्य व्यामित्यणोऽकारलोपे दचौरकारयो स्थानिवद्रावात् मासीत्यत्र यलुक् न प्राप्नोति । नेवम् । 'न सन्धि'-इति स्थानिवद्भावप्रतिषेधात् । प्रथमपक्षे तु 'न सन्धि'-इत्यस्य चिन्तापि न कृता । उत्तरान्तरेणेव सिद्धत्वात् ॥-व्यञ्जना-||-तद्धितस्येत्यत्र तद्वितसवन्धिनो यकारस्येति चैयधिकरपये पष्ठी । यकारस्य किविशिष्टस्य
cene
raat
Conseen